समाचारं

अमेरिकी-समूहः सामूहिकरूपेण अधिकं बन्दः अभवत् : नास्डैक तथा एस एण्ड पी ५०० इत्येतयोः मध्ये चतुर्दिनानि यावत् क्रमशः वृद्धिः अभवत्, यदा तु अधिकांशः लोकप्रियः चीनीयः अवधारणा-समूहः न्यूनः अभवत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ अद्य प्रातःकाले च, नवीनतमस्य अमेरिकी-पीपीआई-आँकडानां विमोचनेन सह, यत् अपेक्षाभिः सह सङ्गतम् आसीत्, फेडरल् रिजर्व-संस्थायाः व्याज-दर-कटाहस्य एतत् दौरं प्रारब्धात् पूर्वं सर्वाणि महत्त्वपूर्णानि आँकडानि प्रकाशितानि सन्ति |. यदा एव अमेरिकी-शेयर-बजारः "वेटिंग्-मोड्"-प्रवेशस्य सज्जतां करोति तदा एव ।openai इत्यनेन अप्रत्याशितरूपेण एकं विशालं "स्ट्रॉबेरी" मॉडलं विमोचितम्, येन अमेरिकी-शेयर-बजारः अपराह्णे लाभस्य तरङ्गं आरभ्यत ।

समापनपर्यन्तं एस एण्ड पी ५०० सूचकाङ्कः ०.७५% वर्धमानः ५५९५.७६ अंकाः अभवत्;

(एस एण्ड पी ५०० सूचकाङ्कस्य समयसाझेदारी चार्टः, स्रोतः : पवनम्)

नास्डैक-एस एण्ड पी च चतुर्थदिनं यावत् क्रमशः उन्नतिं कृत्वा,एस एण्ड पी ५०० सम्प्रति ५,६६९.६७ अंकस्य सर्वकालिकस्य उच्चतमस्य १.३% दूरम् अस्ति ।

अवश्यं, कालस्य हुआङ्ग रेन्क्सुनस्य भाषणं सहितं, प्रौद्योगिकीविशालकायः अमेरिकी-समूहं द्वौ दिवसौ यावत् क्रमशः अधिकं आकर्षयन्ति। एतस्य अपि अर्थः अस्ति यत् एतादृशाः दिवसाः प्रतिदिनं न भविष्यन्ति, अन्ते च विपण्यं मौलिकतां प्रतिबिम्बयति इति अवस्थां प्रति आगमिष्यति ।

एडवर्ड जोन्स् इत्यस्य वरिष्ठनिवेशरणनीतिज्ञः मोना महाजनः अवदत् यत्,प्रायः जनाः फेड्-समागमात् पूर्वं पार्श्वे एव तिष्ठन्ति, अमेरिकी-शेयर-बजारः सेप्टेम्बर-मासे अस्थिरः एव तिष्ठति, यः प्रायः दुर्बलः मासः भवति ।यदि फेड-दर-कटनस्य, महङ्गानि च क्रमेण शिथिलतायाः सन्दर्भे विपण्यं निरन्तरं भवति, अन्ते च अर्थव्यवस्थायाः कृते मृदु-अवरोहणं भवति, ऐतिहासिकदृष्ट्या, तर्हि एतेषु परिस्थितिषु विपण्यं निरन्तरं उत्तमं प्रदर्शनं कर्तव्यम् |.

अटलाण्टिकस्य परे पार्श्वे यूरोपीयकेन्द्रीयबैङ्केन गुरुवासरे यथानिर्धारितरूपेण व्याजदरेषु अन्यैः २५ आधारबिन्दुभिः कटौती कृता। आगामिवर्षे निरन्तरं पतनं कर्तुं पूर्वं अस्मिन् वर्षे अन्ते महङ्गानि वर्धयिष्यन्ति इति लागार्डे अपेक्षा अस्ति। यूरोपीय केन्द्रीयबैङ्कः अपि अस्मिन् वर्षे आर्थिकवृद्धेः पूर्वानुमानं, आगामिवर्षद्वयस्य दृष्टिकोणं च न्यूनीकृतवान् ।

लोकप्रियाः स्टॉकाः उदयन्ति पतन्ति च

गुरुवासरे प्रौद्योगिकी दिग्गजाः स्वस्य लाभं निरन्तरं निर्वाहयन्ति स्म, एप्पल् ०.०५%, माइक्रोसॉफ्ट ०.९४%, अमेजन १.३४%, मेटा २.६९%, गूगल-ए २.३४%, टेस्ला ०.७४%, एनवीडिया १.९२%, इन्टेल् च पतितः १.४३% इति ।

चीनी अवधारणा स्टॉक्स् मिश्रितलाभहानियोः अवस्थायां प्रविष्टाः, यत्र नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ०.७९% पतितः । अलीबाबा ०.८०%, बैडु ०.१४%, पिण्डुओडुओ २.१५%, जेडी डॉट कॉम ०.३४%, नेटईज १.२७%, वेइलै ५.७१%, ली ऑटो ३.५८%, एक्सपेङ्ग मोटर्स् ५.६९% च न्यूनीकृतः ।

अन्यवार्ता

[बफेट्-उपनिदेशकः बर्कशायर-नगरस्य अर्धाधिकं धारणं पातितवान्] ।

बर्कशायर हैथवे इत्यस्य उपाध्यक्षः बीमाव्यापारस्य प्रभारी च अजीत जैनः कालमेव मार्केट् बन्दीकरणानन्तरं प्रकटितवान् यत् सः बर्कशायर हैथवे इत्यस्य २०० भागाः ९ सितम्बर् दिनाङ्के ६९५,४१७.६५ डॉलरमूल्येन विक्रीतवान् ।ए वर्गस्य भागाः १३९ मिलियन अमेरिकी डॉलर ( प्रायः ९९ कोटि युआन् इत्यस्य बराबरम्) । एतया वार्तायां प्रभावितः बर्कशायर-ए गुरुवासरे ०.६९% न्यूनः अभवत्, सप्तमव्यापारदिवसस्य कृते पतितः।

व्यवहारं सम्पन्नं कृत्वा जैनस्य स्वयमेव बर्कशायर-वर्गस्य ए-वर्गस्य ६१ भागाः, तस्य पारिवारिक-न्यासस्य अपि ५५ भागाः, अलाभकारी-जैन-प्रतिष्ठानस्य अपि ५० भागाः सन्ति

[गिलियड्-संस्थायाः एच.आइ.वी.-निवारण-औषधं पुनः सकारात्मकं परिणामं ददाति] ।

गुरुवासरे गिलियड् साइंसेज इत्यनेन प्रकटितपरिणामेषु ज्ञातं यत् एच.आई.वी. लेनाकापाविर् समूहे २१८० विषयेषु केवलं २ नवीनाः प्रकरणाः आसन्, ९९.९% प्रतिभागिनः एच.आई.वी . गुरुवासरे समापनपर्यन्तं गिलियड् विज्ञानं २.७४% अधिकं बन्दं कृत्वा ऐतिहासिक उच्चतमस्तरस्य समीपं गतः।

[एली लिली वजनं न्यूनीकर्तुं अल्जाइमररोगस्य औषधानां च उत्पादनक्षमतां विस्तारयितुं १.८ अरब अमेरिकीडॉलर् निवेशयति]।

औषधविशालकायः एली लिली एण्ड् कम्पनी गुरुवासरे घोषितवती यत् आयर्लैण्ड्देशे द्वयोः निर्माणस्थलयोः १.८ अरब डॉलरं निवेशं करिष्यति यत् सा स्वस्य लोकप्रियवजनक्षयगोल्यः, मधुमेहस्य औषधानि, अल्जाइमररोगस्य औषधानि च उत्पादनं वर्धयिष्यति।

[fda इत्यनेन एप्पल् इत्यस्य श्रवणयन्त्रस्य सॉफ्टवेयर airpods pro इत्यस्य श्रवणयन्त्ररूपेण अनुमोदनं कृतम्] ।

अमेरिकी एफडीए गुरुवासरे घोषितवान् यत् एप्पल् इत्यस्य श्रवणसहायताविशेषता (haf) इतिहासे प्रथमं ओवर-द-काउण्टर (otc) श्रवणसाधनसॉफ्टवेयरं जातम्। एफडीए इत्यनेन उक्तं यत् उपयोक्तुः श्रवण-आवश्यकतानुसारं अनुकूलितं कृत्वा सॉफ्टवेयर-सहितं स्थापितं airpods pro इत्येतत् otc श्रवणयंत्रं भविष्यति, यत् मृदुतः मध्यमपर्यन्तं श्रवणक्षयस्य १८ वर्षाधिकानां जनानां कृते ध्वनिं प्रवर्धयति।

[मोडेना विकासस्य बजटं कटयति, शेयरमूल्ये च गोतां करोति]।

सुप्रसिद्धा mrna उद्योगकम्पनी moderna गुरुवासरे घोषितवती यत् टीकाविक्रयस्य दुर्बलतायाः कारणात् आगामिषु वर्षत्रयेषु स्वस्य अनुसन्धानविकासबजटस्य २०% कटौतीं करिष्यति शोधपाइपलाइने पञ्च परियोजनानि समाप्ताः भविष्यन्ति, तथा च लक्ष्यं प्राप्तुं breakeven 2026 तः स्थगितम् भविष्यति।2028 तः। एतेन प्रभावितः कम्पनीयाः शेयरमूल्यं १२.३६% न्यूनीकृत्य वर्षस्य कृते नूतनं न्यूनतमं स्तरं निरन्तरं प्राप्नोति ।

मर्क् इत्यनेन सह सहकारेण त्वचाकर्क्कटस्य mrna टीका आगामिवर्षे एव उपलभ्यते इति अपि कम्पनी वार्ताम् प्रकाशितवती।

[विश्लेषकाः गैर-एचबीएम स्मृति-विपण्यं गायन्ति, माइक्रोन-प्रौद्योगिक्याः लक्ष्यमूल्यं न्यूनीकरोति च]।

समापनसमये गुरुवासरे माइक्रोन् टेक्नोलॉजी ३.७९% न्यूनतां प्राप्तवती । रुइजी वित्तीय विश्लेषिका श्रीनी पज्जुरी इत्यनेन गैर-एचबीएम स्मृतिबाजारे अस्थायी मन्दतायाः आधारेण कम्पनीयाः लक्ष्यमूल्यं ($१६०→$१२५) न्यूनीकृतम् पज्जुरी इत्यनेन उक्तं यत् पीसी/स्मार्टफोनग्राहकाः अधिकमूल्यानां प्रतिक्रियारूपेण पूर्वमेव सूचीं निर्मितवन्तः इति दृश्यते, येन २०२४ तमस्य वर्षस्य उत्तरार्धे मृदुतरं ऋतुत्वं प्राप्तम्।