समाचारं

पुनः अभिलेखात्मकं उच्चतमं स्तरं मारयित्वा सुवर्णस्य तैलस्य च मूल्यं आकाशगतिम् अभवत्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रातरः भगिन्यः, अद्य रात्रौ शान्तिः नास्ति, सुवर्णं तैलं च आकाशगतिम्!

सुवर्णस्य मूल्यं अभिलेखात्मकं स्तरं प्राप्तवान्

१२ सितम्बर् दिनाङ्के विलम्बेन रात्रौ स्पॉट्-स्वर्णस्य वृद्धिः निरन्तरं जातम्, सत्रस्य कालखण्डे $२,५५० तः अधिकस्य नूतनं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान्, यदा तु रजतस्य ३% अधिकं वृद्धिः अभवत्!

विपण्यविश्लेषणं दर्शयति यत् सुवर्णस्य उदयस्य पृष्ठतः अमेरिकीव्याजदरे कटौतीयाः अपेक्षा अस्ति ।अमेरिकी-दत्तांशैः अर्थव्यवस्था मन्दतां दर्शयति इति कारणेन आगामिसप्ताहे फेडरल् रिजर्व् व्याजदरेषु कटौतीं करिष्यति इति मार्केट्-अपेक्षन्ते ।श्रमविभागेन उक्तं यत् प्रारम्भिकराज्यबेरोजगारीदावाः द्विसहस्रं वर्धिताः, ऋतुसमायोजिताः २३०,००० यावत् अभवन्।

अगस्तमासे अमेरिकी उत्पादकमूल्यानि (ppi) अपेक्षितापेक्षया किञ्चित् अधिकं आसन्, मुख्यतया सेवाव्ययस्य वर्धनस्य कारणेन, परन्तु समग्रप्रवृत्तिः अद्यापि दर्शयति यत् महङ्गानि मन्दं भवन्ति

एलेजियन्स् गोल्ड इत्यस्य मुख्यसञ्चालनपदाधिकारी एलेक्स एब्कारियनः अवदत् यत् "वयं न्यूनव्याजदरवातावरणं प्रति गच्छामः, अतः सुवर्णं अधिकं आकर्षकं भवति। अहं मन्ये वयं अधिकवारं लघुव्याजदरे कटौतीं पश्यामः, न तु बृहत्दरकटौ।

सैक्सो-बैङ्कस्य वस्तु-रणनीत्याः प्रमुखः ओले हन्सेन् अवदत् यत् - "यूरोपीय-केन्द्रीय-बैङ्कस्य व्याज-दर-कटाहः, प्रारम्भिक-बेरोजगारी-दावानां किञ्चित् वृद्धिः, पीपीआई-इत्यादीनां कारकानाम् एकः श्रृङ्खला सुवर्णस्य मूल्यं अभिलेख-उच्चतां प्राप्तुं पर्याप्तम् अस्ति

बुधवासरे अगस्तमासे सीपीआई-उत्थानस्य अनन्तरं आगामिसप्ताहस्य फेडरल् रिजर्व-समागमे स्वैप्स्-व्यापारिणः २५ आधार-बिन्दु-दर-कटौतिं कृत्वा स्वस्य दावान् ठोसरूपेण कृतवन्तः। हन्सेन् अजोडत्,सुवर्णविपण्यस्य कृते दरकटनचक्रस्य आरम्भः समर्थनं योजयितुं शक्नोति, कटनस्य परिमाणं यथापि भवतु ।अस्मिन् वर्षे अद्यावधि सुवर्णस्य मूल्येषु २०% अधिकं वृद्धिः अभवत्, तथा च फेडरल् रिजर्व् शीघ्रमेव व्याजदरे कटौतीचक्रं प्रारभ्यते इति वर्धमानाः अपेक्षाः सुवर्णमूल्यानां हाले एव शक्तिं समर्थयन्ति। केन्द्रीयबैङ्केभ्यः प्रबलक्रयणं, ओवर-द-काउण्टर-विपण्येषु प्रबलमागधा च सुवर्णस्य लाभे अपि योगदानं दत्तवती ।

विश्लेषकाः सूचितवन्तः यत् अमेरिकी-पीपीआई-दत्तांशस्य प्रकाशनानन्तरं सुवर्णस्य मूल्यं २५५० डॉलरस्य नूतनं उच्चतमं स्तरं प्राप्तवान् । परन्तु आशावादी विपण्यजोखिमभावना सुरक्षित-आश्रय-सम्पत्त्याः निवेशकानां उत्साहं मन्दं कृतवती अस्ति ।सुवर्णस्य दीर्घकालीनप्रवृत्तिः सम्प्रति वृषभः अस्ति तथा च तया $2,550 इत्यस्य वृषभलक्ष्यं प्राप्तम्, यत् $2,570 इत्यस्य अग्रिमस्य उल्टावस्थायाः लक्ष्यस्य मार्गं उद्घाटयति तथा च सम्भाव्यतया अधिकम्।

अन्तर्राष्ट्रीयतैलस्य मूल्येषु उदयः भवति

अद्य रात्रौ अन्तर्राष्ट्रीयतैलस्य मूल्येषु अपि दिने wti कच्चे तेलस्य वृद्धिः अभवत्, ब्रेण्ट् तेलस्य मूल्येषु ३% अधिकं वृद्धिः अभवत्!

वार्तायां विपणः चिन्तितः अस्ति यत् अमेरिकादेशे अयं तूफानः आपूर्तिविघटनं जनयिष्यति इति। अमेरिकीराष्ट्रीयतूफानकेन्द्रेण उक्तं यत् मेक्सिको खाते चरममौसमघटना आरभ्यते, तथा च अधिकारिणः लुईसियाना-देशे, समीपस्थे मिसिसिप्पी-देशे च आपत्कालस्य घोषणां कृतवन्तः तूफानस्य तीव्रता तैलस्य मूल्यं वर्धयति स्म, अमेरिकीतैलस्य प्राकृतिकवायुस्य च उत्पादनस्य बाधां जनयति स्म ।

अमेरिकी-सुरक्षा-पर्यावरण-प्रवर्तन-ब्यूरो इत्यनेन उक्तं यत्, तूफानस्य कारणेन मेक्सिको-खाते कच्चे तैलस्य उत्पादनस्य प्रायः ३८.५६%, प्राकृतिक-गैसस्य उत्पादनस्य ४८.७७% च स्थगितम् परन्तु तस्मिन् एव काले अमेरिकादेशे पतन्त्याः माङ्गल्याः विषये दत्तांशैः मूल्यस्य अधिकाधिकं वृद्धिः सीमितं जातम् ।

यूबीएस-विश्लेषकाः अवदन् यत् - "अस्य तूफानेन अमेरिकी-तैल-उत्पादनं प्रायः १५ लक्षं बैरल्-पर्यन्तं बाधितं स्यात्, यत् अस्माकं अनुमानं यत् मेक्सिको-खातेः तैल-उत्पादने सेप्टेम्बर-मासे प्रतिदिनं प्रायः ५०,००० बैरल्-पर्यन्तं न्यूनता भविष्यति

आगामिषु मासेषु ब्रेण्ट् कच्चा तेलस्य मूल्यं प्रतिबैरल् ८० डॉलरात् अधिकं पुनः वर्धते इति ते अजोडन्।

सिङ्गापुरस्य दलालस्य फिलिप् नोवा इत्यस्य वरिष्ठा विपण्यविश्लेषिका प्रियङ्का सचदेवा इत्यस्याः कथनमस्ति यत्, "अस्मिन् क्षेत्रे तैलस्य उत्पादनं अमेरिकीतैलस्य उत्पादनस्य प्रायः १५% भागं भवति, तथा च यत्किमपि उत्पादनं व्यवधानं भवति चेत् अल्पकालीनरूपेण कठिनआपूर्तिः भवितुम् अर्हति

अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः मिश्रिताः आसन्, एनवीडिया-सङ्घस्य वृद्धिः निरन्तरं भवति स्म ।