समाचारं

के वेन्झे इत्यस्य प्रवेशानन्तरं ताइवानस्य पूर्वजनमतप्रतिनिधिद्वयं लु xiuyan, hou youyi च अग्रिमः भविष्यति वा?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१४ तमे वर्षे ताइपे-नगरस्य मेयर-निर्वाचने को वेन्झे-महोदयस्य प्रतिद्वन्द्वी इति नाम्ना चीनीय-कुओमिन्टाङ्ग-सङ्घस्य उपाध्यक्षः लियान् शेङ्ग्वेन् १० दिनाङ्के हाङ्गकाङ्ग-नगरे एकस्मिन् कार्यक्रमे भागं गृहीतवान्, ततः सः अवदत् यत् के वेन्झे भ्रष्टाचारे सम्बद्धः अस्ति वा इति निश्चितसाक्ष्यं विना एव निर्धारितं न्याय्यं च करणीयम् , बहिःस्थैः इच्छानुसारं टिप्पणीं न कर्तव्या , किं पुनः हरितमाध्यमाः दोषी इति निर्णयं कर्तुं।

लियान् शेङ्ग्वेन् इत्यनेन दर्शितं यत् ताइवानस्य अभियोजकविभागेन अन्येषां आरोपं कर्तुं हरितमाध्यमेभ्यः अपुष्टसूचनाः लीक् कृता, यत् यथायोग्यकानूनीप्रक्रियायाः गम्भीरं उल्लङ्घनम् अस्ति। अस्य विषये सः अतीव खेदं प्रकटितवान् ।

ताइवानस्य पूर्वजनमतप्रतिनिधिः गुओ झेङ्गलियाङ्गस्य मतं यत् यतः डेमोक्रेटिकप्रोग्रेसिवपार्टी सर्वाधिकं न्यू ताइपेनगरस्य ताइचुङ्गस्य च शासनस्य शक्तिं पुनः प्राप्तुम् इच्छति, तस्मात् नीलशिबिरनेतृद्वयं - ताइचुङ्गस्य मेयरः लु xiuyan अथवा न्यू ताइपेनगरस्य मेयरः hou youyi इति संभावना अस्ति यत्... अग्रिमः लक्ष्यः।

षड्दिनानि यावत् निरुद्धस्य षड्दिनानां अनन्तरं १० सितम्बर् दिनाङ्के ताइपे-मण्डलस्य अभियोजककार्यालयेन प्रथमवारं प्रश्नोत्तरं कृतम् द्वीपस्य संचारमाध्यमानां अनुसारं के वेन्झे इत्ययं १७ वादने जमानतदारेन कारागारस्य कारं प्रति नीतः। परितः संवाददातारः उच्चैः पृष्टवन्तः यत् - "किं अध्यक्षः शेन् किङ्ग्जिंग् इत्यस्मात् १५ मिलियन युआन् घूसरूपेण स्वीकृतवान्? किं भवता अन्यायः अनुभूयते? अभियोजकः स्वीकारं कर्तुं बाध्यं कृतवान् वा? किं भवान् जिओकाओ (के वेन्झे इत्यस्य समर्थकान्) मार्गेषु गन्तुं आह्वयति एव? के वेन्झे एकं वचनं न उक्तवान् don’t watch the media.

एतत् पुनः को वेन्झे इत्यस्य संक्षिप्तं उपस्थितिः यतः ताइपे-जिल्लान्यायालयेन ५ सितम्बर् दिनाङ्के तस्य निर्णयः “निरोधितः, द्रष्टुं निषिद्धः च” इति ताइपे-जिल्ला अभियोजककार्यालयेन उक्तं यत् दिवसस्य प्रश्नोत्तरस्य केन्द्रं "के वेन्झे इत्यस्य 'कानून'-आदेशस्य कथितस्य उल्लङ्घनस्य आपराधिकतथ्यानि स्पष्टीकर्तुं, जिंगहुआ-नगरस्य तलक्षेत्र-अनुपातं ८४०% यावत् वर्धयितुं सहकार्यं कर्तुं, वाइकिंग्-देशात् लाभं प्राप्तुं च" आसीत् समूहस्य २० अरब nt$ अधिकं, अपराधस्य वर्तमानग्रहणं च सुदृढं कर्तुं।" प्रमाणम्"।

फिडेलिटी लॉ फर्मस्य वकिलः ली युशेङ्ग् इत्यनेन विश्लेषितं यत् अभियोजकानाम् के वेन्झे इत्यादीनां शीघ्रं प्रश्नोत्तरं सम्भवतः के वेन्झे इत्यस्य घूसग्रहणस्य अपराधस्य अभियोगं कर्तुं उद्दिष्टम् आसीत्