समाचारं

बैडु इत्यस्य प्रथमं बुद्धिमान् एजेण्ट् गठबन्धनसमाधानं विमोचयति यत् विकासकानां बुद्धिमान् एजेण्ट् इत्यनेन सह धनं प्राप्तुं सहायतां करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रस्रोतः/साक्षात्कारिणा प्रदत्तम्
१२ सेप्टेम्बर् दिनाङ्के शेन्झेन्-नगरे २०२४ तमे वर्षे बैडु-गठबन्धनसम्मेलनम् अभवत् । बैडु इत्यनेन गठबन्धनसाझेदारेभ्यः विकासमञ्चानां, वितरणक्षेत्राणां, मुद्रीकरणसमाधानस्य च दृष्ट्या बुद्धिमान् एजेण्ट्-विन्यासस्य व्यापकरूपेण प्रदर्शनं कृतम्, तथा च गठबन्धनपारिस्थितिकीं व्यापकरूपेण उन्नयनं कृतम्, बुद्धिमान् एजेण्ट्-गठबन्धन-मुद्रीकरण-समाधानं तथा बुद्धिमान् एजेण्ट्-वितरणं + मुद्रीकरण-एकीकरणं च विमोचितम् गठबन्धनसाझेदारानाम् बुद्धिमान् एजेण्ट् विकासकानां च कृते नवीनाः परिदृश्याः, नूतनाः यातायाताः, नवीनमुद्रीकरणस्य अवसराः च। अस्य अर्थः अस्ति यत् बुद्धिमान् एजेण्ट्-मुद्रीकरणस्य “राजमार्गः” उद्घाटितः अस्ति, बुद्धिमान् एजेण्ट्-लाभांशस्य साझेदारी-युगः च आगच्छति ।
बुद्धिमान् पारिस्थितिकीबद्धपाशस्य माध्यमेन धावन्तु, सर्वे विकासं कर्तुं लाभं च प्राप्तुं शक्नुवन्ति
"सम्प्रति बैडु इत्यनेन बुद्धिमान् पारिस्थितिकीतन्त्रस्य बन्दपाशः सम्पन्नः। न केवलं सर्वेषां कृते उपलब्धः, अपितु सर्वेषां कृते विकसितः, वितरितः, लाभः च प्राप्तुं शक्यते समूहप्रबन्धकः हे जुन्जी अवदत्।
सः दर्शितवान् यत् एआइ-देशीय-अनुप्रयोग-विकासस्य सीमां न्यूनीकृत्य एव अधिकाः प्रतिभागिनः नवीनकाराः च आगन्तुं शक्नुवन्ति । बुद्धिमान् एजेण्ट् विकासस्य दृष्ट्या वेनक्सिन् इंटेलिजेण्ट् एजेण्ट् मञ्चः विकासस्य सीमां निम्नतमस्तरं यावत् न्यूनीकरोति तथा च "एकस्मिन् वाक्ये बुद्धिमान् एजेण्ट् विकासं" प्राप्नोति baidu wenxin इत्यस्य बुद्धिमान् एजेण्ट् मञ्चेन एकलक्षकम्पनयः ६,००,००० विकासकाः च आकृष्टाः सन्ति, येषु शतशः अनुप्रयोगपरिदृश्याः सन्ति व्यक्तिः, कम्पनयः, संस्थाः च स्वस्य बुद्धिमान् एजेण्ट् निर्मातुम् अर्हन्ति
एजेण्ट् वितरणस्य दृष्ट्या बैडु इत्यनेन अन्वेषणेन प्रतिनिधित्वं कृत्वा एजेण्ट् वितरणसमूहः निर्मितः अस्ति । बैडु-सर्चस्य उपाध्यक्षः, बैडु-सर्चस्य महाप्रबन्धकः च झाओ शिकी-इत्यनेन बैडु-सर्च-मध्ये एजेण्ट्-वितरण-रणनीतिं सारांशतः "1+n" इति कीवर्ड-शब्दस्य उपयोगः कृतः । "1" अन्वेषण-उपभोग-परिदृश्यस्य अन्तः वितरणं प्रतिनिधियति, तथा च "n" इत्यस्य अर्थः बहु-अन्त-परिदृश्यानां कवरेजः, यस्य अर्थः अस्ति यत् विकासकानां कृते baidu अन्वेषणं तथा wen xiaoyan, xiaodu, tieba, netdisk इत्यादिषु baidu उत्पादेषु प्राप्तुं केवलं एकवारं विकासस्य आवश्यकता वर्तते वितरणप्रभावं अधिकतमं कर्तुं विविधाः, बहु-अन्तस्थाः परिदृश्याः। वर्तमान समये बैडु पारिस्थितिकीतन्त्रे बुद्धिमान् एजेण्ट्-वितरणमात्रायां महती वृद्धिः अभवत्, अगस्तमासे औसतदैनिकवितरणमात्रा एककोटिभ्यः अधिका अभवत्
वेन जिओयान् एकं महत्त्वपूर्णं वितरणक्षेत्रम् अस्ति तथा च एआइ नवीनताव्यापारस्य प्रमुखः xue su इत्यनेन स्थले एव प्रकटितं यत् अधुना यावत् wen xiaoyan इत्यस्य मासिकसक्रियप्रयोक्तारः एककोटिभ्यः अधिकाः सन्ति, तथा च कोटिकोटि बुद्धिमान् एजेण्ट्-जनाः वितरिताः सन्ति the platform. , आह्वानस्य संख्या द्रुतगत्या वृद्धिं कृतवती अस्ति।
सर्वैः विकसितस्य वितरितस्य च अतिरिक्तं बैडु बुद्धिमान् एजेण्ट्-जनानाम् "व्यावसायिक-अन्तर्गत-संरचनायाः" निरन्तरं सुधारं कुर्वन् अस्ति येन सर्वेषां लाभः भवितुम् अर्हति प्रारब्धः त्रि-खण्डीयव्यापार-समूहः - लिङ्क-माउण्टिङ्ग्, लीड्-रूपान्तरणं, उत्पाद-माउण्टिङ्ग्-कार्यं च वर्तमान-मुख्यधारा-रूपान्तरण-परिदृश्यान् आच्छादयति तथा च १०० उत्पाद-माउण्टिङ्ग्-पर्यन्तं समर्थयति वर्तमान समये २०,००० तः अधिकाः एजेण्ट्-जनाः उद्यमानाम्, व्यक्तिगत-विकासकानां च कृते मुद्रीकरणस्य अन्तिम-माइल-पर्यन्तं सेतु-करणाय वाणिज्यिक-घटकानाम् उपयोगं कृतवन्तः । विकासकानां अतिरिक्तं निगमव्यापारिणः बुद्धिमान् एजेण्ट्-माध्यमेन परिचालनदक्षतां सुधारयितुम् अपि शक्नुवन्ति । अगस्तमासस्य अन्ते यावत् १९,००० तः अधिकाः कम्पनयः प्रतिदिनं व्यापारबुद्धेः उपयोगं कुर्वन्ति, येषु शिक्षा, अचलसम्पत्, यन्त्राणि इत्यादीनां ३० तः अधिकाः उद्योगाः सन्ति
बैडु गठबन्धन पारिस्थितिकीतन्त्र बुद्धिमान गठबन्धन समाधानस्य व्यापक उन्नयनं विमोचनं च
baidu समूहस्य उपाध्यक्षः, मोबाइलपारिस्थितिकीतन्त्रव्यापारप्रणाल्याः प्रमुखः, baidu alliance इत्यस्य महाप्रबन्धकः च wang fengyang इत्यनेन विकासमञ्चेषु, वितरणक्षेत्रेषु, मुद्रीकरणसमाधानेषु च बुद्धिमान् एजेण्टानां पूर्णलिङ्कविन्यासः साझाः कृतः, तथा च बुद्धिमान् एजेण्टगठबन्धनसमाधानं विमोचितम् bring developers नूतनपरिदृश्येषु, नूतनयातायातस्य, नूतनमुद्रीकरणस्य अवसरेषु च आगच्छन्तु।
बुद्धिमान् एजेण्ट् मुद्रीकरणसमाधानं तेषु भागिनेषु केन्द्रितं भवति येषां वितरणक्षमता अस्ति परन्तु अभिनवविज्ञापनस्य सेवाप्रत्यक्षमुद्रीकरणप्रतिमानस्य माध्यमेन, एतत् मुद्रीकरणप्रतिरूपं दूरीकर्तुं मुद्रीकरणलाभान् प्राप्तुं च सहायकं भवति, यदा तु बुद्धिमान् एजेण्टवितरण + मुद्रीकरण एकीकृतसमाधानं उपयुक्तम् अस्ति विद्यमानसाझेदारानाम् कृते ये एजेण्ट्-विकासं कुर्वन्ति परन्तु वितरण-माध्यम-परिदृश्यानां समर्थन-मुद्रीकरण-क्षमतानां च अभावः भवति, ते प्रथमं मीडिया-परिदृश्याधारितं समुचित-एजेण्ट्-सामग्रीम् सटीकरूपेण वितरितुं शक्नुवन्ति, ततः उपयोक्तृ-अनुभवस्य आधारेण एजेण्ट्-संवादे सटीकरूपेण अनुशंसित-विज्ञापन-सेवानां एकीकरणं कर्तुं शक्नुवन्ति
तदतिरिक्तं वाङ्ग फेङ्गयाङ्ग् इत्यनेन उक्तं यत् एआइ इत्यनेन चालितः बैचिङ्ग्टेङ्गस्य तरलतायां ३०% अधिकं वृद्धिः अभवत्, आयातानुरोधानाम् संख्यायां च वर्षे वर्षे २७% वृद्धिः अभवत्
वर्तमान समये अनेके गठबन्धनसाझेदाराः व्यक्तिगतविकासकाः च वितरणस्य मुद्रीकरणस्य च साक्षात्कारं कृतवन्तः । बैडू नेटवर्क एलायन्स् इत्यस्य महाप्रबन्धकः बैडू किङ्ग्टेङ्ग इत्यस्य व्यापारिकनेता च डिङ्ग ज़ोङ्ग्याओ इत्यनेन चीन आपूर्तिकर्ता नेटवर्कस्य गाओसन नेटवर्कस्य च मुद्रीकरणकथाः स्थले एव साझाः कृताः। चीन आपूर्तिकर्ता नेटवर्क् बैडु इंटेलिजेण्ट् मोनेटाइजेशन प्लग-इन् इत्यत्र प्रवेशं कृत्वा क्रेतृणां क्रयणस्य अभिप्रायं सम्यक् ग्रहीतुं क्रयणविवरणं गभीरं खनितुं च समर्थः अभवत् पूर्वप्रपत्रप्रदानप्रणाल्याः तुलने सूचनासमाप्तेः दरः ८७% वर्धितः, रूपान्तरणस्य दरः च 31% वृद्धिः gaosan संजाल शैक्षिकबुद्धेः स्ववितरणस्य अनन्तरं, उपयोक्तारः बुद्धिमान् मार्गदर्शनस्य कीवर्डप्रश्नानां च माध्यमेन बुद्धिमान् घटकानां साहाय्येन अधिकविस्तृतं प्रासंगिकं च सामग्रीं प्राप्तुं शक्नुवन्ति, उपयोक्तृभ्यः द्रुतं कुशलं च अन्वेषण-अनुभवं प्रदातुं शक्नुवन्ति, तथा च समग्रतया राजस्वं बहुगुणं वर्धितम् अस्ति ।
xinmin evening news संवाददाता जिन zhigang
प्रतिवेदन/प्रतिक्रिया