समाचारं

३१ तः ४० वर्षाणि यावत् आयुषः जनाः चीनदेशस्य ई-वाणिज्यग्राहकानाम् मुख्यशक्तिः इति प्रतिवेदने दर्शितम् अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १२ (रिपोर्टरः लु शाओवेई) २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेलायाः महत्त्वपूर्ण-भागत्वेन २०२४ तमस्य वर्षस्य ई-वाणिज्य-सम्मेलनं १२ दिनाङ्के बीजिंग-नगरे आयोजितम् सभायां प्रकाशितेन "चीनस्य ई-वाणिज्यस्य क्षेत्रीयविकासस्य बृहत् आँकडा विश्लेषणप्रतिवेदने" ज्ञातं यत् चीनस्य ई-वाणिज्यस्य उपभोगे ३१ तः ४० वर्षाणि यावत् आयुषः जनाः मुख्यशक्तिः सन्ति, तथा च तेषां क्षेत्रेषु उपभोगस्य उच्चः अनुपातः भवति येषु सुधारः भवति जीवनस्य गुणवत्ता इति ।
२४ तः ३० वर्षाणि यावत् आयुषः जनानां डिजिटल-उत्पादानाम्, गृह-सामग्रीणां च विषये अत्यन्तं रुचिः वर्तते इति प्रतिवेदने उक्तम् । संस्कृतिमनोरञ्जन इत्यादिषु क्षेत्रेषु ४१ तः ५० वर्षाणि यावत् आयुषः जनाः उपभोगस्य तुल्यकालिकरूपेण अधिकं भागं धारयन्ति ।
रिपोर्ट्-दत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे राष्ट्रिय-अनलाईन-विक्रये वर्षे वर्षे १०.११% वृद्धिः अभवत् प्रत्येकस्मिन् वर्गे विक्रयः विक्रयमात्रा अनुपातः क्रमशः २२.५४%, २०.४५%, ९.९% च आसीत् ।
भौगोलिकवितरणस्य दृष्ट्या झेजियांग, गुआङ्गडोङ्ग, जियाङ्गसु, फुजियान्, शाण्डोङ्ग, शाङ्घाई च देशे ई-वाणिज्यविकासस्य “प्रथमस्तरः” सन्ति एतेषां षट् प्रान्तानां ई-वाणिज्यविक्रयः देशस्य ८२.२५% भागं कृतवान् कुलम् २०२३ तमे वर्षे, तेषां विक्रयः देशस्य कुलस्य ८३.३७% भागः अभवत् ।
प्रतिवेदने इदमपि उल्लेखितम् यत् लाइव प्रसारण ई-वाणिज्य-विपण्यस्य विस्तारः निरन्तरं भवति तथा च ऑनलाइन-शॉपिङ्ग्-कृते महत्त्वपूर्णः चैनलः अभवत् नूतनाः प्रौद्योगिकयः, नवीनाः उपयोक्तारः, नूतनाः सामग्रीः च लाइव-प्रसारण-ई-वाणिज्यस्य विकासे नूतनानां जीवनशक्तिं प्रविष्टवन्तः। तेषु गेम लाइव प्रसारणं, यात्रा तथा दर्शनीयस्थलं, गीतं नृत्यं च प्रदर्शनं, ज्ञानलोकप्रियीकरणं, भाषाशिक्षणम् इत्यादिभिः प्रतिनिधित्वं कृत्वा नूतना सामग्री नेटिजनानाम् उच्चगुणवत्तायुक्ता विविधा च लाइव प्रसारणसामग्री प्रदाति।
कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन "ai + e-commerce" इत्यस्य कार्यान्वयनपरिदृश्यानि अधिकं प्रचुराणि अभवन् । प्रतिवेदने उल्लेखितम् अस्ति यत् कार्यान्वयनपरिदृश्येषु मुख्यतया बुद्धिमान् उत्पादचयनं, एआइ-आपूर्तिशृङ्खला, एआइ-शॉपिङ्ग्-मार्गदर्शिका, बुद्धिमान् विपणनम्, बुद्धिमान् ग्राहकसेवा, एआइ-वर्चुअल्-डिजिटल-जनाः इत्यादयः सन्ति तेषु वर्चुअल्-डिजिटल-जनाः सर्वेषां पक्षानाम् कृते मुख्यदिशा अभवन् एआइ ई-वाणिज्यम् परिनियोजयन्तु। (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया