समाचारं

बीजिंग-नगरस्य पिङ्गु-नगरे ६४ अस्थायीविक्रयस्थानानि स्थापितानि सन्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्थायी विक्रयबिन्दुः गृहस्य पुरतः स्थापितः अस्ति, अतः शाकक्रयणम् अतीव सुविधाजनकम् अस्ति!" कार्यात् अवतरित्वा विलम्बेन नूतनानि शाकानि क्रीणामि, परन्तु अधुना पुनः आगत्य अपि नवनीतानि शाकानि क्रेतुं शक्नोमि।
द्वितीयवलयमार्गस्य दक्षिणदिशि सहायकमार्गस्य पार्श्वे क्षिंगगुवीथिकायां कृषकैः स्थापिताः अस्थायीविक्रयस्थानानि सुक्रमेण सन्ति स्तम्भस्य पुरतः ताजाः विविधाः च कृषिपदार्थाः राहगीरं क्रयणार्थं आकर्षयन्ति । अस्मिन् अस्थायी विक्रयस्थाने सुन्दरं वातावरणं वर्तते, कृषकाणां जनसामान्यस्य च आरामस्थानं प्रददाति ।
"शाकविक्रयणात् पूर्वं मया प्रातः उत्थाय विलम्बपर्यन्तं जागरणं कर्तव्यम् आसीत्, सर्वत्र स्थानं अन्वेष्टव्यम् आसीत्। इदानीं यदा मम अस्थायी विक्रयस्थानम् अस्ति, तस्मात् अहं प्रतिदिनं शाककृषकः झाङ्ग शुकिन् समये एव मम स्तम्भं विक्रेतुं शक्नोमि उक्तवान्‌।
पिङ्ग्गुमण्डलस्य पिङ्गल्-वीथिः, गुफेङ्ग्-ईस्ट्-मार्गः इत्यादयः परितः क्षेत्राणि मार्केट्-समीपे सन्ति, तत्र जनानां विशालः प्रवाहः अस्ति । वैज्ञानिकस्थलचयनस्य उचितनियोजनस्य च माध्यमेन पिंगगुजिल्लानगरप्रबन्धनसमित्या नागरिकयात्रायाः सुचारुयातायातस्य च प्रभावं विना पायलटरूपेण सुविधायै अस्थायीविक्रयस्थानानि स्थापयितुं प्रारम्भिकपदे १५ प्रमुखनगरीयमार्गेषु स्थलानां चयनं कृतम्, क्रमेण च तेषां प्रचारः कृतः सम्पूर्णं मण्डलं प्रति । अधुना यावत् पिङ्गुमण्डलेन १६ नगरेषु गलीषु च नगरपालिकामूल्यांकनविभागे पञ्जीकृताः ६४ सुविधाजनकाः अस्थायीविक्रयस्थानानि स्थापितानि सन्ति।
सुविधायै अस्थायीविक्रयस्थानानां व्यवस्थितसञ्चालनं सुनिश्चित्य जिलानगरप्रबन्धनसमित्या प्रबन्धनपरिपाटानां श्रृङ्खला निर्मितवती अस्ति। अस्थायी विक्रयस्थानेषु वास्तविकस्थितीनां आधारेण विक्रयघण्टाः निर्धारिताः सन्ति, तथा च स्थानीयनिवासिनः उत्पादितानि विक्रीतानि च कृषिजन्यपदार्थानि एव विक्रेतुं शक्नुवन्ति ।
"निरीक्षणस्य समये वयं धैर्यपूर्वकं नगरप्रबन्धननीतीः व्याख्यातवन्तः, व्यापारिणः ग्राहकाः च सचेतनतया विपण्यनियमानां पालनार्थं मार्गदर्शनं कृतवन्तः। तस्मिन् एव काले वयं शाककृषकाणां विक्रयदक्षतां सुधारयितुम् सहायतार्थं सेवाप्रयत्नाः वर्धितवन्तः व्यापक प्रशासनिक कानून प्रवर्तन दल।
"जनदैनिक" (पृष्ठ १६, सितम्बर १२, २०२४)
स्रोतः- जनदैनिकः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया