समाचारं

मध्यपूर्वे आफ्रिकादेशे च लेनोवो इत्यस्य सामरिकनिवेशसौदाः भागधारकैः अनुमोदिताः सन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[लेनोवो समूहः अलट् इत्यस्मै अमेरिकी-डॉलर्-अर्ब-डॉलर्-रूप्यकाणां परिवर्तनीय-बाण्ड्-प्रदानं करिष्यति, तथा च शुद्ध-आयस्य उपयोगः कम्पनीयाः विद्यमान-ऋणस्य परिशोधनार्थं, कार्य-पुञ्जस्य, सामान्य-निगम-उद्देश्यस्य च पुनः पूरणाय च भविष्यति ] .

१२ सितम्बर् दिनाङ्के लेनोवो समूहेन हाङ्गकाङ्गनगरे स्वस्य भागधारकसभायां घोषितं यत् सामरिकनिवेशव्यवहारसम्बद्धं मे २०२४ तमे वर्षे घोषितं संकल्पं भागधारकसभायाः अनुमोदनं कृतम्, अलाट् इत्यस्मै २ अरब अमेरिकीडॉलर् व्याजमुक्तशेयरनिर्गमनस्य अनुमोदनं कृतवान् . लेनोवो इत्यस्य समापनमूल्यं कालमेव १% वर्धमानं ९.०९ हाङ्गकाङ्ग डॉलरं यावत् अभवत् ।

पूर्वस्य बन्धकसदस्यतासम्झौतेः अनुसारं लेनोवो समूहः अलट् इत्यस्मै २ अरब अमेरिकीडॉलर् परिवर्तनीयबाण्ड् निर्गमिष्यति, तस्य शुद्धार्जनस्य उपयोगः कम्पनीयाः विद्यमानऋणस्य परिशोधनार्थं तथा च कार्यपुञ्जस्य सामान्यनिगमप्रयोजनानां च पूरकत्वेन भविष्यति परिवर्तनीयबाण्ड् निर्गमनस्य त्रयः वर्षाणि अनन्तरं परिपक्वाः भविष्यन्ति तथा च परिपक्वतायां प्रतिशेयरं hk$10.42 इत्यस्य प्रारम्भिकरूपान्तरणमूल्येन इक्विटीरूपेण परिवर्तयितुं शक्यन्ते। दीर्घकालीनभागधारकत्वेन अलट् व्याजरहितपरिवर्तनीयबाण्ड्-समूहान् वर्षत्रयानन्तरं स्टॉकेषु परिवर्तयितुं इच्छति, येन आगामिषु वर्षत्रयेषु प्रतिवर्षं लेनोवो-समूहस्य व्याजव्ययस्य प्रायः १०० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां रक्षणं भविष्यति, तथा च तस्य प्रभावः न भविष्यति परिवर्तनीयबन्धानां क्षीणीकरणम् ।

अलट् सऊदी अरबराज्यस्य सार्वजनिकनिवेशकोषस्य (pif) पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति । सहयोगसम्झौतेः अनुसारं लेनोवो समूहः रियाद्-नगरे मध्यपूर्वस्य आफ्रिका-बाजाराणां च क्षेत्रीयमुख्यालयं स्थापयिष्यति, यत्र ग्राहककेन्द्रं, क्षेत्रस्य कृते अनुसन्धानविकासकेन्द्रं च समाविष्टम् अस्ति लेनोवो समूहः सऊदी अरबदेशे नूतनं व्यक्तिगतसङ्गणकं सर्वरं च निर्मातुं आधारं अपि निर्मास्यति येन स्वस्य वैश्विकनिर्माणपदचिह्नस्य अधिकं विस्तारः भविष्यति।

बहुकालपूर्वं लेनोवो समूहस्य मुख्यवित्तीयपदाधिकारी हुआङ्ग वेइमिङ्ग् इत्यनेन चीन बिजनेस न्यूज इत्यस्मै लेनदेनस्य पृष्ठतः कथा प्रकटिता। प्रायः १० मासाः पूर्वं लेनोवो-कार्यकारीणां मध्यपूर्वं गतवन्तः निवेशबैङ्कानां श्रृङ्खलायां लेनोवो-प्रवर्तनं कृतम्, यत्र द्वे पक्षे केन्द्रितः आसीत् : प्रथमं, ते बहवः बृहत्-स्थानीय-संस्थाः प्रवर्तयन्ति स्म, यतः अनेके मध्यपूर्व-निधिः उच्चगुणवत्तायुक्तान् निवेशकान् अन्वेष्टुं आशां कुर्वन्ति निवेशनं द्वितीयं, लेनोवो अपि एतत् अवसरं स्वीकृत्य मध्यपूर्वस्य विपण्यस्य विकासे सहायतार्थं रणनीतिकसाझेदारानाम् अन्वेषणं कुर्वन् अस्ति, तथा च सप्त-अष्ट-निवेशकैः सह मिलितवान् अस्ति। अन्ते लेनोवो, अलट् च एकत्र आगतवन्तौ सः अवदत् यत् अलट् लेनोवो इत्यस्य रणनीत्या सह सहमतः अस्ति, अलट् इत्यस्य सार्वभौमकोषः च सऊदी अरबदेशस्य अनेकानां बृहत्कम्पनीनां भागधारकः अस्ति, तेषां माध्यमेन ते लेनोवो इत्यस्य ग्राहकानाम् कृते शीघ्रं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति।