समाचारं

निवेशप्रवर्धनस्य प्राधान्यव्यवहारस्य स्थानीयदुरुपयोगः इत्यादयः समस्याः राष्ट्रियसुधारस्य केन्द्रबिन्दुः अभवन्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयनिवेशप्रवर्धनं आर्थिकसामाजिकविकासस्य प्रवर्धनस्य महत्त्वपूर्णं कदमम् अस्ति निष्पक्षप्रतिस्पर्धायाः सह एकीकृतराष्ट्रीयबाजारस्य निर्माणस्य सन्दर्भे निवेशप्रवर्धनस्य अमानककरशुल्कप्राथमिकनीतयः अन्ये च व्यवहाराः लेखापरीक्षायाः केन्द्रबिन्दुः अभवन्

अद्यतने, केचन प्रान्ताः क्रमशः २०२३ तमस्य वर्षस्य स्थानीयबजटनिष्पादनस्य अन्यवित्तीयराजस्वव्ययलेखापरीक्षाकार्यप्रतिवेदनानि (अतः परं "लेखापरीक्षाप्रतिवेदनम्" इति उच्यन्ते, स्थानीयनिवेशप्रवर्धनस्य सकारात्मकभूमिकायाः ​​पुष्टिं कुर्वन्तः, तेषां काश्चन विद्यमानसमस्याः अपि सूचिताः,)। नियमानाम् उल्लङ्घनं सहितं भूमिहस्तांतरणं, वित्तीयप्रोत्साहनं अनुदानं च, करसम्बद्धवित्तीयप्रतिफलनं च इत्यादीनि प्राथमिकतानीतिः प्रदातुं।

हुनान-लेखापरीक्षाप्रतिवेदने उक्तं यत् ३ नगरेषु ९ काउण्टीषु अवैधरूपेण भूमिहस्तांतरणं वित्तीयप्रोत्साहनं च अनुदानं च इत्यादीनि प्राथमिकतानीतिः निर्गताः, निजीउद्यमेभ्यः अग्रिमप्रदानेन वा वेषधारिप्रतिफलेन वा निवेशस्य छूटाः प्रदत्ताः, येषु अनुबन्धनिष्पादनशर्ताः पूरयितुं असफलाः कम्पनयः नगदं कृतवन्तः अग्रिमे पुरस्कारः अनुदाननिधिः च २८७ मिलियन युआन् अस्ति ।

युन्नान-लेखापरीक्षा-प्रतिवेदने सूचितं यत् एकस्य नगरस्य, एकस्य काउण्टी-द्वयोः उच्च-प्रौद्योगिकी-क्षेत्रयोः प्रशासनिकसमित्याः अवैधरूपेण स्वकीयाः नीतयः निर्धारिताः येन उद्यमाः करसम्बद्धानि राजकोषीय-प्रोत्साहनानि दातुं शक्नुवन्ति, तथा च २७७ मिलियन-युआन्-रूप्यकाणि नकदं कृतवन्तः

उद्यमानाम् आकर्षणार्थं केचन स्थानानि अवैधरूपेण कर-कमीकरणं छूटं च, वित्तीयपुरस्कारं अनुदानं च, वित्तीय-प्रतिदानं च इत्यादीनि प्राथमिकता-नीतयः प्रदास्यन्ति, येन निवेशार्थं दुष्ट-प्रतिस्पर्धा निर्मीयते, राष्ट्रिय-एकीकृत-बाजारे निष्पक्ष-प्रतिस्पर्धायाः क्षतिः च भवति

अस्य कृते राज्यपरिषद् अद्यैव "निष्पक्षप्रतिस्पर्धासमीक्षाविनियमानाम्" प्रचारं कृत्वा कार्यान्वितवान् विशिष्टसञ्चालकानां कृते करप्राथमिकताः न समाविष्टाः भवेयुः प्रशासनिकशुल्केषु, सरकारीनिधिषु, सामाजिकबीमाप्रीमियमेषु इत्यादिषु विशेषं विभेदितवित्तीयपुरस्कारं वा चयनं कुर्वन्तु;