समाचारं

अधिकं वैभवं सृजतु ! पेरिस-पैरालिम्पिक-विजेता कै लिवेन् : एकमेव लक्ष्यम् अस्ति, यत् सः निरन्तरं स्वस्य उन्नतिं कर्तुं शक्नोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:48
२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य २ दिनाङ्के पेरिस्-पैरालिम्पिकक्रीडायाः महिलानां १०० मीटर् बैकस्ट्रोक् एस११ अन्तिमस्पर्धायां कै लिवेन् इत्यनेन १ मिनिट् १४ सेकेण्ड् इति समये स्वर्णपदकं प्राप्तम्
कै लिवेन् इत्यस्याः जन्म १९९८ तमे वर्षे जुन्यी-नगरस्य हुइचुआन्-मण्डले अभवत् ।तस्याः २ वर्षे रेटिनाटिटिस्-पिग्मेण्टोसा-रोगेण निदानं जातम्, ततः परं सा अन्धा अस्ति परन्तु सशक्तः कै लिवेन् २००६ तमे वर्षे ज़ुन्यी-नगरे प्रथमे पैरालिम्पिक-क्रीडायां उत्कृष्टप्रदर्शनस्य कृते प्रशिक्षकेन चयनिता, तरण-क्रीडायाः आरम्भं च कृतवती ।
कै लिवेन् अन्तर्राष्ट्रीयस्पर्धासु बहुवारं महत्फलं प्राप्तवान् अस्ति तथा च चीनदेशस्य विकलाङ्गतैरणदलस्य नेता अभवत् । २०२१ तमे वर्षे टोक्यो-पैरालिम्पिक-क्रीडायां सा एकस्मिन् समये १ सुवर्णं, १ रजतं, २ कांस्यपदकं च प्राप्तवती, येन सा स्वस्य असाधारणं बलं, सामर्थ्यं च दर्शितवती । २०२३ तमे वर्षे हाङ्गझौ-नगरे चतुर्थे एशियाई-पैरा-क्रीडायां कै लिवेन् न केवलं महिलानां एस११ १०० मीटर् बैकस्ट्रोक् स्पर्धायां विजयं प्राप्य अभिलेखं भङ्गं कृतवती, अपितु महिलानां २०० मीटर् व्यक्तिगत-मेडली-एसएम११ स्वर्णं च सफलतया प्राप्तवती पदकं प्राप्य चीनदेशस्य अभिलेखं स्थापयति स्म ।
पेरिस् पैरालिम्पिकक्रीडायां विजयं प्राप्तुं स्वयात्रायाः विषये कथयन्त्याः कै लिवेन् विशेषतया विनयशीलः दृढनिश्चयः च इव आसीत् यत् "प्रतिदिनं वयं सर्वान् प्रयत्नाः प्रशिक्षणे स्थापयामः, केवलं एकं लक्ष्यं मनसि कृत्वा - निरन्तरं स्वस्य उन्नतिं कर्तुं, क्षेत्रे कोऽपि पश्चातापं न त्यक्तुं च। स्वस्य उत्तमं आत्मनः दर्शयतु अग्रे गच्छन् स्रोतः।”
गुइझोउ डेली स्काई आई न्यूज रिपोर्टर गाओ जिंग्यु तथा जू वेई
सम्पादकः जू वी
द्वितीयः परीक्षणः कुआंग गुआंगबियाओ
तृतीयपरीक्षायाः अनन्तरं चेङ्ग जियटिङ्ग्
प्रतिवेदन/प्रतिक्रिया