समाचारं

मौलिकतां प्रवर्धयन् मुख्यभूमिचीनदेशे शीर्षत्रयस्य डिजाइनपुरस्कारस्य घोषणा भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य डायसन-डिजाइन-पुरस्कारस्य मुख्यभूमिचीन-विभागस्य पुरस्कार-प्रदानस्य विद्यालय-उद्यम-सहकार्यस्य च पाठ्यक्रमस्य प्रारम्भ-समारोहः शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालयस्य डिजाइन-विद्यालये आयोजितः
क्षेत्रीय-अन्तिम-क्रीडायां षड्मासानां प्रदर्शनस्य रोमाञ्चकारी-प्रतियोगितायाः च अनन्तरं २०२४ तमे वर्षे डायसन-डिजाइन-पुरस्कारस्य चीन-मुख्यभूमि-विभागे शीर्ष-त्रय-दलानि विशिष्टानि अभवन् ते सर्वसम्मत्या चिकित्सा-स्वास्थ्यक्षेत्रे केन्द्रीभवन्ति, समाजे विभिन्नसमूहानां वास्तविक-आवश्यकतानां गहन-अवलोकनं कुर्वन्ति, अभिनव-चिन्तनस्य विविध-प्रौद्योगिकीनां च चतुर-एकीकरणेन सह मौलिक-समाधानं च आनयन्ति |.
विजेता टोङ्गजी विश्वविद्यालयस्य झेङ्ग किङ्ग्युनस्य दलस्य कार्यम् आसीत् - आभासी स्पर्शवस्त्रम् अयं आविष्कारः दृष्टि-श्रवण-विकारयुक्तानां जनानां कृते सिलवाया अस्ति यत् ते स्पर्शद्वारा ध्वनितरङ्गानाम् "अनुभूतिम्" कर्तुं शक्नुवन्ति दक्षिणचीनप्रौद्योगिकीविश्वविद्यालये ली युआनजिंगस्य दलेन निर्मिताः सॉफ्टवेयरपुनर्वासदस्तानानि उपविजेता पुरस्कारं प्राप्तवन्तः अस्य पुनर्वासप्रणाली ईएमजी इलेक्ट्रोमायोग्राफिकसंकेतसंवेदकान् एआइ दृश्यसहायताप्रौद्योगिक्याः च संयोजनेन तंत्रिकाक्षतिकारणात् हस्तविकारयुक्तानां रोगिणां कृते पुनर्वासप्रौद्योगिकीप्रदानं करोति, तथा च पुनर्वास-अस्पतालैः सह अपि कुशल-स्थायि-रोगी-प्रबन्धनार्थं रोगी-आँकडाः साझाः कर्तुं शक्यन्ते । तृतीयः उपविजेता शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य झू झाओपेङ्गस्य दलस्य ग्रसनी-डिस्फेगिया-पुनर्वास-प्रशिक्षण-मञ्चः आसीत् अस्मिन् गर्दन-परिधानीय-हार्डवेयरः, पीएसडी-स्वास्थ्य-प्रबन्धन-सॉफ्टवेयरः च सन्ति, येषु डिस्फेगिया-रोगिणां कृते सटीकं मूल्याङ्कनं, पारिवारिक-पुनर्वास-प्रशिक्षण-समाधानं च प्राप्यते
डायसन-हार्डवेयर-इञ्जिनीयरिङ्ग-दलस्य प्रमुखः हू-होङ्गफेइ-इत्यनेन अनेकानां स्पर्धानां निर्णायकरूपेण कार्यं कृतम् अस्ति, अनेकेषां मौलिक-कृतीनां जन्म च साक्षी अभवत् सः अवदत् यत्, "वयं अतीव प्रसन्नाः स्मः यत् डायसन-डिजाइन-पुरस्कारः अस्मिन् सद्-चक्रे महत्त्वपूर्णः कडिः जातः - एतेषां सम्भाव्य-नवीन-मूल-शक्तीनां कृते स्व-प्रतिभां दर्शयितुं मञ्चं प्रदातुं, तेषां कृते एतान् मौलिक-डिजाइन-निर्माणान् अधिकतया नेतुम् वयं प्रतीक्षामहे | सामाजिकस्तरस्य भविष्ये। मूल्यम्।" अद्यावधि विश्वे पूर्ववर्तीनां डायसनडिजाइनपुरस्कारविजेतानां ६०% अधिकाः परियोजनाः विभिन्नरूपेण सफलतया कार्यान्विताः सन्ति, येन समाजः उत्तमभविष्यस्य दिशि धकेलितः अस्ति।
स्थानीयभविष्यस्य आविष्कारकान् प्रेरयितुं संवर्धयितुं च डायसनः उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहनं एकीकरणं प्रवर्धयितुं, स्थानीयविश्वविद्यालयैः सह विज्ञानस्य नवीनताप्रतिभाशिक्षायाः च नूतनानां प्रतिमानानाम् अन्वेषणाय नूतनदृष्टिकोणेन प्रतिबद्धः अस्ति वर्तमान समये डायसनः शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य डिजाइनविद्यालयेन सह मिलित्वा शैक्षिकसहकार्यपरियोजनां प्रारब्धवान्, तथा च शीघ्रमेव डिजाइनमास्टरस्य छात्राणां कृते द्वौ नूतनौ पाठ्यक्रमौ उद्घाटयिष्यति यत् वैज्ञानिकप्रौद्योगिकीप्रतिभानां युवानां पीढीं समस्यानां समाधानार्थं अभिनवचिन्तनस्य अभ्यासार्थं च प्रेरयिष्यति असफलतायाः भयं च।
शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य डिजाइनविद्यालयस्य डिजाइनविभागस्य प्रमुखः वेन क्षियाओजिंग् इत्यस्य अस्याः शैक्षिकसहकार्यपरियोजनायाः महती आशा अस्ति यत् "भविष्यस्य अभिनवप्रतिभानां संवर्धनार्थं न केवलं ठोससैद्धान्तिकज्ञानस्य आवश्यकता वर्तते, अपितु छात्राणां कृते अत्याधुनिकं, प्रथमपङ्क्तिं च प्रदाति industry insights and practical opportunities.
भविष्यस्य प्रतीक्षां कुर्वन् एशिया-प्रशांतक्षेत्रे डायसनस्य शिक्षा-दान-परियोजनानां प्रमुखः के यान्सिउ अवदत् यत् - "भविष्यत्काले डायसनः अभियांत्रिकी-शिक्षा-परियोजनासु समर्पितः भविष्यति, अधिकं प्रेरयितुं प्रेरयितुं च स्वस्य अभिनव-प्रभावस्य उपयोगं करिष्यति भावी चीनी आविष्कारकाः, तथा च तेषां योगदानं दातुं सहायतां कुर्वन्ति ' चीनः सृजति 'अधिकसंभावनाः उद्घाटयति।'
लेखकः झाङ्ग xiaoming
पाठः झाङ्ग xiaoming फोटो: साक्षात्कारकर्ता फोटो सौजन्येन सम्पादकः: झान युए सम्पादकः: वांग जियी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया