समाचारं

सैमसंग इलेक्ट्रॉनिक्स वैश्विकपरिच्छेदस्य योजनां करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्स् तथा इण्डिया टुडे इत्येतयोः समाचारानुसारं स्थानीयसमये १२ सितम्बर् दिनाङ्के श्रमिकैः "अनिश्चितकालं यावत् हड़तालस्य" कारणेन दक्षिणभारतस्य तमिलनाडुराजधानी चेन्नैनगरस्य समीपे सैमसंग-कारखानम् चतुर्दिनानां कृते आंशिकरूपेण स्थगितम् अस्ति। भारतीयव्यापारसङ्घकेन्द्रस्य (citu) समर्थनेन मासद्वयपूर्वं स्थापितानां निगमसङ्घानाम् अधिकवेतनं, उत्तमकार्यस्थितिः, मान्यता च आग्रहं कृत्वा शतशः श्रमिकाः आतपे धर्नाविरोधं कृतवन्तः। भारतस्य अक्टोबर्-मासस्य अवकाश-विक्रय-ऋतुतः पूर्वं सज्जतायाः अवधिः सङ्गच्छते, यत् संयंत्रस्य दैनिक-उत्पादनस्य प्रायः आर्धं भागं प्रभावितं कृतवान् रायटर्-पत्रिकायाः ​​विरोधं "भारते अन्तिमेषु वर्षेषु बृहत्तमेषु उद्योग-अशान्तिषु अन्यतमम्" इति वर्णितम्

यदा सैमसंगस्य भारतस्य कार्याणि अशांतकालस्य मध्ये गच्छन्ति तदा एषा हड़तालः अभवत्। सूत्रेषु उक्तं यत् दक्षिणकोरियादेशस्य सैमसंग इण्डिया-एककेन गतसप्ताहेषु केषाञ्चन मध्यमस्तरीयकर्मचारिणां परिच्छेदक्षतिपूर्तिः दातुं आरब्धा, अन्तिमपरिच्छेदानां संख्या १,००० यावत् भवितुम् अर्हति। सैमसंग-संस्थायाः भारते प्रायः २५,००० जनाः कार्यरताः सन्ति । रायटर्स् इत्यनेन ११ दिनाङ्के अस्य विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् सैमसंगः वैश्विकं परिच्छेदयोजनां निर्माति यत् अस्य वर्षस्य अन्ते पूर्वं कार्यान्वितं भविष्यति, अमेरिका, यूरोप, एशिया, आफ्रिका च देशेषु कार्याणि प्रभावितं करिष्यति। सैमसंग इत्यस्य विश्वस्य सहायककम्पनीनां विक्रयविपणनकर्मचारिणां प्रायः १५%, प्रशासनिककर्मचारिणां च ३०% पर्यन्तं न्यूनीकरणं आवश्यकम् अस्ति ।

आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते यावत् विश्वे सैमसंग-इलेक्ट्रॉनिक्स-कर्मचारिणां कुलसंख्या २६७,८०० अभवत्, येषु विदेशेषु कर्मचारिणः आर्धाधिकाः सन्ति, येषु आर्धाधिकाः (१४७,०००) विदेशेषु कर्मचारीः सन्ति एतेषु कार्येषु अधिकांशः विनिर्माणविकासः च भवति, यत्र प्रायः २५,१०० जनाः विक्रयविपणनयोः कार्यरताः, २७,८०० जनाः अन्यक्षेत्रेषु च कार्यरताः सन्ति

विदेशीयमाध्यमानां समाचारानुसारं सैमसंग इण्डिया इत्यनेन अग्रणीत्वं स्वीकृत्य अद्यैव केभ्यः मध्यमस्तरीयप्रबन्धकेभ्यः विच्छेदसङ्कुलं दत्तं, येन सूचितं यत् भारतीयविपण्यं छंटनीयोजनानां अग्रपङ्क्तौ अन्यतमं भवितुम् अर्हति। अनुमानं भवति यत् भारतीयक्षेत्रे सहस्राधिकानां कार्यकर्तानां सामना कर्तुं शक्यते, तथा च सैमसंगस्य देशे प्रायः २५,००० कर्मचारीः सन्ति । ११ सितम्बर् दिनाङ्के डाटा एजेन्सी काउण्टरपॉइण्ट् इत्यस्य नवीनतमसंशोधनपरिणामेषु ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकं ५जी मोबाईलफोनस्य प्रेषणं वर्षे वर्षे २०% वर्धते भारतं प्रथमवारं अमेरिकादेशं अतिक्रम्य चीनदेशस्य पश्चात् द्वितीयं बृहत्तमं 5g मोबाईलफोनविपणनं जातम् । भारतीयविपण्ये सैमसंग-मोबाईल-फोनाः बहुधा लोकप्रियाः इति कथ्यते । काउण्टरपॉइण्ट्-दत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे भारतीयमोबाइलफोन-विपण्ये सैमसंगः १८% भागं स्वीकृत्य शीर्षस्थाने भविष्यति । परन्तु ज्ञातव्यं यत् सैमसंग-मोबाईल-फोनानां चीनीय-ब्राण्ड्-भिः अन्तिमेषु वर्षेषु निकटतया अनुसरणं कृतम् अस्ति, पूर्वस्य विपण्य-भागः च निरन्तरं क्षीणः अभवत् यथा २०२३ तमे वर्षे vivo, xiaomi, realme, oppo च क्रमशः द्वितीयतः पञ्चमपर्यन्तं स्थानं प्राप्नुयुः ।

अस्मिन् वर्षे भारतीयबाजारः सैमसंगस्य मोबाईलफोनस्य कृते एकः बृहत् परीक्षणः अभवत् counterpoint resrarch इत्यस्य आँकडानुसारं q2 2024 इत्यस्मिन् मार्केट् शिपमेण्ट् इत्यस्य दृष्ट्या भारतीयस्मार्टफोनबाजारे सैमसंगस्य भागः 18.1% यावत् न्यूनीकृतः, यः vivo तथा... शाओमी (xiaomi इत्यस्य १८.९ % भागः अग्रणी अस्ति, तदनन्तरं विवो १८.८% भागः अस्ति), सम्प्रति केवलं तृतीयस्थाने अस्ति ।

विदेशीयमाध्यमानां समाचारानुसारं उपर्युक्तस्य सैमसंग इलेक्ट्रॉनिक्स इण्डिया कम्पनीयाः छंटनीयोजनायां भारतीयव्यापारस्य विभिन्नविभागेषु २०० तः अधिकाः कार्यकारीणः समाविष्टाः सन्ति, येषु मोबाईलफोनाः, उपभोक्तृविद्युत्साधनाः, गृहउपकरणाः, समर्थनविभागाः च सन्ति सैमसंग इण्डिया इत्यनेन केभ्यः मध्यमस्तरीयकर्मचारिभ्यः विच्छेदसङ्कुलं प्रस्तावितं ये अन्तिमेषु सप्ताहेषु कम्पनीं त्यक्तवन्तः।

ज्ञातव्यं यत् सैमसंग इलेक्ट्रॉनिक्स इत्यनेन अद्यैव चीनदेशस्य विक्रयविभागे ३०% कर्मचारिणः परिच्छेदः करणीयः इति ज्ञापितम्। इदं ज्ञातं यत् सैमसंग इत्यनेन अद्यैव चीनीयविक्रयविभागे कर्मचारिभ्यः पुनर्गठनसूचना जारीकृता अस्ति तथा च कर्मचारिणां त्यागपत्रस्य आवेदनपत्राणि स्वीकुर्वितुं आरब्धानि इति अपेक्षा अस्ति यत् प्रथमा परिच्छेदस्य लहरः १३० जनानां लक्ष्यं न्यूनीकरिष्यति, यस्य भागः प्रायः ८% भवति चीनदेशस्य विक्रयविभागे कुलम् १६०० कर्मचारीः सन्ति ।

मीडिया-रिपोर्ट्-अनुसारं सैमसंग-इलेक्ट्रॉनिक्स-चाइना-संस्थायाः प्रतिक्रिया अभवत् यत् कम्पनीयाः संगठनात्मकदक्षतां, विपण्यप्रतिस्पर्धां च सुधारयितुम्, कम्पनी आवश्यकव्यापारसमायोजनं, कार्मिक-अनुकूलनं च करिष्यति केचन अत्यन्तं पुनरावर्तनीयानि कार्याणि पदं च समाप्तं कृत्वा वयं सुनिश्चितं कुर्मः यत् कम्पनीयाः संसाधनानाम् आवंटनं उत्तमरीत्या कर्तुं शक्यते तथा च संगठनात्मकदक्षतायां सुधारः कर्तुं शक्यते।

शोधसंस्थायाः idc इत्यस्य आँकडानुसारं चीनदेशे samsung इत्यस्य मोबाईलफोनस्य विपण्यभागः अस्मिन् वर्षे प्रथमार्धे १% तः न्यूनः आसीत् । मार्केट एजेन्सी कैनालिस् इत्यस्य प्रतिवेदनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे द्वितीयत्रिमासे च सैमसंग इलेक्ट्रॉनिक्सस्य मोबाईलफोनस्य प्रेषणं क्रमशः ६० मिलियनं ५३.५ मिलियनं च यूनिट् आसीत्, यत् प्रेषणस्य दृष्ट्या विश्वे प्रथमस्थानं प्राप्तवान्

तदतिरिक्तं तियानजिन् सैमसंग इलेक्ट्रॉनिक्स कम्पनी लिमिटेड् इत्यस्य पञ्जीकरणं ६ सितम्बर् दिनाङ्के अभवत् । tianyancha app दर्शयति यत् कम्पनी एकः संयुक्त उद्यमः अस्ति यस्य संयुक्तरूपेण निवेशः कृतः तथा च tianjin communications and broadcasting corporation तथा दक्षिणकोरियायाः samsung electronics co., ltd. इत्यनेन स्थापितः अस्य स्थापना अप्रैल 1993 तमे वर्षे अभवत् कानूनी प्रतिनिधिः yunjongchul (yin zhongcai), तथा च पंजीकृतः अस्ति पूंजी प्रायः १९३ मिलियन अमेरिकी डॉलर अस्ति ।

शेयरधारकसूचना दर्शयति यत् कम्पनी संयुक्तरूपेण सैमसंग इलेक्ट्रॉनिक्स कं, लिमिटेड, सैमसंग (चीन) निवेश कं, लिमिटेड, तियानजिन् झोंगहुआन सूचना उद्योग समूह कं, लिमिटेड, तथा तियानजिन् संचार तथा प्रसारण समूह कं, लिमिटेड द्वारा धारिता अस्ति .

उद्योगस्य अन्तःस्थजनाः अवदन् यत् सैमसंगस्य कृते चीनस्य महत्त्वं विचार्य पूर्वानुमानं कर्तुं शक्यते यत् यद्यपि बहु परिच्छेदाः भविष्यन्ति तथापि चीनदेशे सैमसंगस्य व्यापारे बहु परिवर्तनं न भविष्यति, तथा च मोबाईलफोन-टीवी इत्यादीनां महत्त्वपूर्णानां उपभोक्तृ-उत्पादानाम् प्रक्षेपणं न भविष्यति प्रभावितः भवेत् ।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्

प्रतिवेदन/प्रतिक्रिया