समाचारं

ओपनएआइ इत्यस्य योजना अस्ति यत् अन्यत् ६.५ अमेरिकी-डॉलर्-रूप्यकाणि संग्रहीतुं यत् मूल्याङ्कनं १५० अब्ज-अमेरिकीय-डॉलर् यावत् भवितुम् अर्हति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १२ (सिन्हुआ) बहुविधविदेशीयमाध्यमेन ज्ञापितं यत् अमेरिकी मुक्तकृत्रिमबुद्धिसंशोधनकेन्द्रं (openai) अन्यत् प्रायः ६.५ अरब अमेरिकीडॉलर् संग्रहीतुं योजनां करोति। कम्पनी आशास्ति यत् अस्य वित्तपोषणस्य चक्रस्य मूल्याङ्कनं १५० अरब डॉलरं भवति, यत् नवमासपूर्वस्य अपेक्षया प्रायः ७० अरब डॉलर अधिकं भवति।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​११ दिनाङ्के ज्ञापितं यत् केवलं गतसप्ताहे एव ओपनएआइ-संस्थायाः आशा अस्ति यत् १०० अब्ज-अमेरिकीय-डॉलर्-मूल्याङ्कनेन प्रायः १ अरब अमेरिकी-डॉलर्-रूप्यकाणि संग्रहीतुं शक्नुवन्ति । परन्तु यतः बृहत्-प्रमाणस्य कृत्रिम-बुद्धि-प्रणालीं निर्मातुं आवश्यका कम्प्यूटिंग्-शक्तिः अधिक-व्ययस्य कारणं भविष्यति, अतः अधुना एव कम्पनी-संस्थायाः वित्तपोषण-राशिं वर्धयितुं निर्णयः कृतः
२०२३ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के अमेरिकादेशस्य लासवेगास्-नगरे उपभोक्तृ-इलेक्ट्रॉनिक्स-प्रदर्शने एकया महिलायाः स्मार्ट-प्रौद्योगिक्याः अनुभवः अभवत् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ज़ेंग हुई)रायटर्स् इति वृत्तपत्रेण उक्तं यत् ओपनएआइ निवेशकैः सह ६.५ अरब अमेरिकीडॉलर् संग्रहीतुं वार्तालापं कुर्वन् अस्ति तथा च परिपत्रऋणस्य रूपेण बङ्केभ्यः अतिरिक्तं ५ अरब अमेरिकीडॉलर् संग्रहयिष्यति।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं अस्य वित्तपोषणस्य दौरस्य नेतृत्वं अमेरिकन-प्रोस्पेरिटी-कैपिटल-द्वारा कृतम् आसीत्;
रिपोर्ट्-अनुसारं, एकवारं उपर्युक्तं वित्तपोषणं सम्पन्नं जातं चेत्, openai इत्यस्य मूल्याङ्कनं सुप्रसिद्धस्य अमेरिकन-उद्यमी एलोन् मस्कस्य नेतृत्वे अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः (spacex) मूल्याङ्कनं अपि विपण्यमूल्यात् प्रायः द्विगुणं भविष्यति अमेरिकी इन्टेल निगम।
२५ जुलै दिनाङ्के openai इत्यनेन "search gpt" इति अन्वेषणयन्त्रस्य आदर्शरूपं प्रकाशितम्, यस्य उद्देश्यं उपयोक्तृभ्यः "शीघ्रं समये च" उत्तराणि, सूचनायाः स्पष्टस्रोताः च प्रदातुं शक्यते । अमेरिकनमाध्यमेषु तदा टिप्पणी आसीत् यत् अन्वेषणयन्त्रेषु openai इत्यस्य संलग्नतायाः प्रभावः google इत्यस्य प्रभावः भवितुम् अर्हति, यः समानेषु उत्पादेषु प्रबलः खिलाडी अस्ति ।
यदा openai इत्यनेन नवम्बर् २०२२ तमे वर्षे chatgpt इति वृत्तान्तः प्रकाशितः तदा आरभ्य google इत्यस्य मूलकम्पनी “alphabet” इत्यस्य निवेशकाः चिन्तिताः सन्ति यत् openai इत्यनेन अन्वेषणयन्त्रविपण्ये google इत्यस्य भागः गृहीतुं शक्यते इति (बु xiaoming) ९.
प्रतिवेदन/प्रतिक्रिया