समाचारं

निश्चयेन सः एव! इन्डोनेशिया-देशस्य समुद्रतटे रिप्-धारायां गृहीतः चीनदेशीयः बालकः अन्ततः "समुद्रराजा" इत्येतम् अवाप्तवान् यः बहुदिनानां अन्वेषणानन्तरं तं उद्धारितवान् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सेप्टेम्बर् दिनाङ्के इन्डोनेशियादेशस्य नुसा पेनिडानगरस्य एल्फ् क्लिफ् समुद्रतटे चीनदेशस्य पर्यटकः वाङ्गमहोदयः "सी किङ्ग्" इत्यस्य सदृशः विदेशीयः पुरुषः तस्य उद्धारं कृतवान् तं उद्धारितवान् भ्राता, सः अवदत् यत् सः किमपि खेदं न त्यक्त्वा स्वस्य कृतज्ञतां प्रकटयितुम् इच्छति। १२ सेप्टेम्बर् दिनाङ्के वाङ्गमहोदयः लघु-वीडियो-मञ्चे एकं वक्तव्यं दत्तवान् यत् तस्मिन् समये तं उद्धारयन्तं "समुद्रराजा" प्राप्तवान् इति, तस्मै कृतज्ञतां च प्रकटितवान्

वाङ्गमहोदयस्य व्यक्तिगतस्य लघु-वीडियो-खातेः स्क्रीनशॉट्

पूर्वसूचनानुसारं वाङ्गमहोदयेन इण्डोनेशियादेशस्य समुद्रतटे ४ सितम्बर् दिनाङ्के रोमाञ्चकारी दृश्यं अनुभवति स्म । पर्यटकैः गृहीतस्य ३ निमेषाधिकस्य भिडियोमध्ये वाङ्गमहोदयः रिप् करण्ट् इत्यनेन अधिकं दूरं धकेलितः अस्ति । अस्मिन् समये कश्चन जीवन-बोयं समुद्रे क्षिप्तुं प्रयत्नं कृतवान्, परन्तु तस्य किमपि साहाय्यं नासीत् यदा सर्वे अत्यन्तं चिन्तिताः आसन् तदा एव एकः श्यामकेशः जीवनरक्षकं उद्धृत्य फसितस्य व्यक्तिं प्रति त्वरितवान् । यद्यपि तरङ्गाः श्यामकेशं बहुवारं डुबन्ति स्म तथापि सः फसितस्य व्यक्तिं प्रति तरितुं यथाशक्ति प्रयतते स्म । अचिरेण अन्यः पुरुषः तरति स्म, सर्वेषां प्रयत्नेन ते फसितस्य पुरुषस्य उद्धारं कृत्वा एकत्र तटे आकर्षितवन्तः ।

प्रासंगिकस्य भिडियो अन्तर्जालस्य उपरि अपलोड् कृत्वा दीर्घकेशानां जनानां उद्धारं कृतवान् पुरुषः मार्वेल्-पात्रस्य "एक्वामैन्" इत्यस्य सदृशः आसीत्, अतः चीनीय-जालस्थैः सः "एक्वामैन्" इति उच्यते स्म

वाङ्गमहोदयः तरङ्गैः अपहृतः, विदेशीयः च वीरतया तं उद्धारितवान् (स्रोतः रेडस्टार न्यूजः)

उद्धारितः सन् वाङ्गमहोदयः अपि स्वकथां कथितवान् यत् सः समुद्रे चीर-प्रवाहेन प्रक्षालितः अभवत्, आत्म-उद्धार-प्रक्रियायां सः श्रान्तः, प्रायः श्वास-प्रश्वास-प्रधानः च अभवत् । , अहं प्रायः ५ वा ६ निमेषान् यावत् जले स्थितवान्, दीर्घकेशः, वामहस्ते 'समुद्रराजः' इव तरणवलययुक्तः विदेशीयः तरणं कृत्वा मां तारयितुं प्रयत्नं कृतवान्

वाङ्गमहोदयः अवदत् यत् एषः एव मृत्युसमीपः आसीत्, अपि च सः स्वस्य wechat moments इति पत्रिकायां "it's good to be alive" इति अपि लिखितवान् । अद्यापि तस्य कण्ठः महतीभिः तरङ्गैः आहतः भवति ।

वाङ्गमहोदयः (वामभागे) उद्धारकः च (दक्षिणे) (स्रोतः रेड स्टार न्यूजः)

तदनन्तरं उद्धारितः वाङ्गमहोदयः विदेशीयमित्रस्य सम्पर्कसूचनाः त्यक्तुं विस्मृतवान् "अधुना तं अन्वेष्टुं बहु उत्सुकः अस्मि। तस्य विना अहम् अस्मिन् सुन्दरे समुद्रे मृतः स्यात्।" कदाचित् अहम् अस्मिन् जीवने पुनः तं द्रष्टुं न शक्नोमि।

१२ सेप्टेम्बर् दिनाङ्के वाङ्गमहोदयेन स्वस्य व्यक्तिगतसामाजिकलेखायाः माध्यमेन वक्तव्यं दत्तं यत् सः "नेप्च्यून" इति व्यक्तिं प्राप्तवान् यः तं उद्धारितवान् अन्यस्य व्यक्तिस्य नाम डोमी आसीत् सः जर्मनीदेशस्य आसीत् अन्यपक्षेण सह गपशपस्य समये अन्यपक्षः अपि स्वीकृतवान् यत् सः तस्मिन् दिने वाङ्गमहोदयं रक्षितवान्, परपक्षस्य सम्पर्कसूचनाम् अन्विष्यमाणः च आसीत् चित्रे शीर्षकं लिखितम् अस्ति यत् "अहम् अपि सर्वेषां कृते कृतज्ञतां प्रकटयितुम् इच्छामि ये घटनायाः समये मम साहाय्यं कृतवन्तः" इति ।

नेटिजन टिप्पणीनां स्क्रीनशॉट

टिप्पणीक्षेत्रे नेटिजनाः अपि स्वस्य आशीर्वादं प्रकटितवन्तः यत् "किं हृदयस्पर्शी दृश्यम्" इति ।

जिमु न्यूज इत्यनेन सम्बद्धानां पक्षानाम् व्यक्तिगतलेखाः, रेड स्टार न्यूज, पोस्टर न्यूज, द पेपर न्यूज, नेटिजन टिप्पणी इत्यादीनां एकीकरणं कृतम् अस्ति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया