समाचारं

विगत ११ वर्षेषु १९७० तमे दशके बहुवारं भोजं उपहारं च स्वीकृत्य जन्म प्राप्य उपमन्त्री वाङ्ग योङ्गः पुनः सूचितः।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राज्यपरिवेक्षकआयोगस्य च जालपुटे घोषितं यत् मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च अवकाशाः समीपं गच्छन्ति, अष्टानां केन्द्रीयविनियमानाम् कार्यान्वयनं च सख्यं अविरामं च करणीयम्। कतिपयदिनानि पूर्वं अनुशासननिरीक्षणकेन्द्रीयआयोगेन राज्यपरिवेक्षणआयोगेन च अष्टकेन्द्रीयविनियमानाम् उल्लङ्घनस्य अष्टविशिष्टप्रकरणानाम् सार्वजनिकरूपेण सूचना दत्ता।

तेषु वाङ्ग योङ्गः, पूर्वपक्षस्य सदस्यः तिब्बतस्वायत्तक्षेत्रसर्वकारस्य उपाध्यक्षः च यः अद्यैव गृहीतः, सः अपि प्रतिवेदितेषु प्रकरणेषु दृश्यते।

प्रतिवेदने प्रकटितं यत् २०१३ तः २०२४ पर्यन्तं वाङ्ग योङ्गः बहुवारं निजीव्यापारस्वामिभिः व्यवस्थापितं भोजं स्वीकृतवान्, उच्चस्तरीयव्यञ्जनानि खादति स्म, उच्चस्तरीयमद्यं च पिबति स्म -निजीव्यापारस्वामिनः अन्तघटिका , आभूषणं, उच्चस्तरीयमद्यं अन्ये च उपहाराः, बहुभिः निजीव्यापारस्वामिभिः प्रदत्तानां वाहनानां दीर्घकालीननिःशुल्कं ऋणं, तथा च निजीव्यापारस्वामिनः चालकानां व्यवस्थापनार्थं स्वीकृत्य तेषां यात्रायाः कृते सेवाः। वाङ्ग योङ्ग इत्यस्य अनुशासनस्य, कानूनस्य च अन्ये गम्भीराः उल्लङ्घनानि अपि अभवन्, सः दलात् निष्कासितः, तस्य संदिग्धाः आपराधिकविषयाणि कानूनानुसारं समीक्षायै, अभियोजनाय च अभियोजकालये स्थानान्तरिताः

वाङ्ग योङ्गः "७० तमस्य दशकस्य अनन्तरं" कार्यकर्ता अस्ति यः नागरिकविमानव्यवस्थायां, गुइझोउ, तिब्बते च सेवां कृतवान् ।

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च वेबसाइट् इत्यस्य वाङ्ग योङ्गस्य आधिकारिकं wechat खातेः चित्रम्

सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग योङ्गः, पुरुषः, हानराष्ट्रीयता, मार्च १९७१ तमे वर्षे जन्म प्राप्य, लुझौ, सिचुआन्-नगरस्य अस्ति सः अक्टोबर् १९९४ तमे वर्षे चीनस्य साम्यवादीदलस्य सदस्यः अभवत्, १९९१ तमे वर्षे जुलैमासे कार्यं आरब्धवान् ।सः कार्ये स्नातकस्य छात्रः अस्ति तथा अर्थशास्त्रे पीएचडी अस्ति। एकदा सः नागरिकविमाननदक्षिणपश्चिमक्षेत्रीयप्रशासनस्य नीतिविनियमनविभागस्य निदेशकः, नागरिकविमाननगुइझोउसुरक्षानिरीक्षणब्यूरोनिदेशकः, गुइझोउविमानस्थानकसमूहकम्पनी लिमिटेडस्य उपमहाप्रबन्धकः, अध्यक्षः, दलसमितिसचिवः च, निदेशकरूपेण च कार्यं कृतवान् the guizhou provincial state-owned assets supervision and administration commission, etc., in april 2021 सः प्रान्तेषु तिब्बतस्वायत्तक्षेत्रसर्वकारस्य उपाध्यक्षपदे पदोन्नतः अभवत्

२०२४ तमस्य वर्षस्य जनवरी-मासस्य २९ दिनाङ्के अनुशासननिरीक्षणस्य केन्द्रीय-आयोगस्य तथा च राष्ट्रिय-पर्यवेक्षण-आयोगस्य जालपुटे ज्ञातं यत् दल-नेतृत्व-समूहस्य सदस्यः तिब्बत-स्वायत्तक्षेत्र-सर्वकारस्य उपाध्यक्षः वाङ्ग-योङ्गः अनुशासनस्य गम्भीर-उल्लङ्घनस्य शङ्कितः अस्ति तथा च... कानूनम् अस्ति तथा च सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च अनुशासनात्मकसमीक्षा पर्यवेक्षी अन्वेषणं च क्रियते।

तस्मिन् एव वर्षे जुलैमासस्य ३१ दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राज्यपरिवेक्षणआयोगस्य च जालपुटे वाङ्ग योङ्गस्य "द्विगुणं निष्कासनम्" इति घोषितम् ।

अन्वेषणानन्तरं वाङ्ग योङ्गः स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, युवाकार्यकर्तृणां कृते दलस्य केन्द्रीयसमितेः आवश्यकताभ्यः विचलितः, दलस्य प्रति बेवफाईं बेईमानं च अभवत्, संगठनं वञ्चितवान्, राजनैतिकलपने, अनुमानं कर्तुं, राजनैतिकमृषावादिभिः सह मित्रतां कृतवान्, संगठनात्मकसमीक्षायाः प्रतिरोधं च कृतवान् सः अष्टानां केन्द्रीयविनियमानाम् भावनां उल्लङ्घितवान् यत् आधिकारिककर्तव्यस्य निष्पादनं प्रभावितं कर्तुं शक्नोति, संगठनात्मकसिद्धान्तानां उल्लङ्घनेन उपहारं धनं च स्वीकुर्वन्, संस्थायाः समक्षं समस्यां सत्यं व्याख्यातुं असफलः भवति, तथा च व्यक्तिगतविषयाणां सूचनां दातुं असफलः भवति आवश्यकं यत् अखण्डतायाः तलरेखां हास्यति, अवैधरूपेण असूचीकृतकम्पनीनां भागानां स्वामित्वं करोति तथा च व्यक्तिगतलाभार्थं सार्वजनिकशक्तिं साधनरूपेण उपयोगं करोति, स्वस्थानानां लाभं लभते; परियोजनानुबन्धे, सामग्रीक्रयणे इत्यादिषु अन्येषां लाभं कुर्वन्ति, अवैधरूपेण च विशालराशिं सम्पत्तिं स्वीकुर्वन्ति।

पत्रे (www.thepaper.cn) अवलोकितं यत् अन्तिमेषु वर्षेषु निष्कासितानां कतिपयानां "७०-दशकस्य" प्रान्तीय-मन्त्रिस्तरीय-कार्यकर्तृणां मध्ये एकः इति नाम्ना वाङ्ग योङ्गस्य "द्विगुण-उद्घाटन"-सूचने "पक्षतः विचलनम्" इति शब्दाः सन्ति युवा कार्यकर्तानां कृते केन्द्रीयसमित्याः आवश्यकताः।" , अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च जालपुटे केन्द्रीयप्रबन्धनकार्यकर्तृणां दण्डविषये सूचनायां प्रथमवारं अपि एतत् पदं प्रयुक्तम्।

२२ अगस्तदिनाङ्के सर्वोच्चजनअभियोजकालयेन घोषितं यत् दलनेतृत्वसमूहस्य पूर्वसदस्यः तिब्बतस्वायत्तक्षेत्रसर्वकारस्य उपाध्यक्षः वाङ्ग योङ्गः घूसग्रहणस्य शङ्कितः अस्ति राष्ट्रियपरिवेक्षकआयोगेन अन्वेषणं समाप्तं कृत्वा स्थानान्तरितम् समीक्षायाः अभियोजनाय च अभियोजकत्वम्। कतिपयदिनानि पूर्वं सर्वोच्चजनअभियोजकालयेन वाङ्ग योङ्ग् इत्यस्य घूसस्य शङ्कायाः ​​कारणेन कानूनानुसारं गृहीतुं निर्णयः कृतः। प्रकरणं अग्रे प्रक्रियायां वर्तते।