समाचारं

द्वितीयं "सैन्यक्षेत्रे उत्तरदायी कृत्रिमगुप्तचरशिखरसम्मेलनं" दक्षिणकोरियादेशस्य सियोल्-नगरे आयोजितम्, विदेशमन्त्रालयेन च प्रतिक्रिया दत्ता

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्ड्रैगन टीवी संवाददाता : ९ सितम्बरतः १० दिनाङ्कपर्यन्तं द्वितीयं "सैन्यक्षेत्रे उत्तरदायी कृत्रिमबुद्धिशिखरसम्मेलनं" दक्षिणकोरियादेशस्य सियोल्नगरे आयोजितम्, चीनदेशः च अस्मिन् सत्रे भागं गृहीतवान् किं भवन्तः प्रासंगिकस्थितेः परिचयं कर्तुं शक्नुवन्ति ?
माओ निङ्गः - चीनदेशः कृत्रिमबुद्धेः विकासाय, सुरक्षायै, शासनाय च महत् महत्त्वं ददाति । गतवर्षस्य अक्टोबर् मासे राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन वैश्विककृत्रिमबुद्धिशासनपरिकल्पनायाः घोषणा कृता, यस्मिन् चीनस्य शासनप्रस्तावानां व्यवस्थितरूपेण विस्तारः कृतः कृत्रिमबुद्धेः सैन्यप्रयोगः अन्तर्राष्ट्रीयशान्तिसुरक्षायाः, मानवकल्याणस्य भविष्यस्य च सह सम्बद्धः अस्ति । चीनदेशेन सर्वदा एव उक्तं यत् अन्तर्राष्ट्रीयसमुदायेन साधारणं, व्यापकं, सहकारीं, स्थायित्वं च सुरक्षासंकल्पनां पालितव्या, संवादेन सहकार्येण च कृत्रिमबुद्धेः सैन्यप्रयोगस्य नियमनं कथं करणीयम् इति विषये सहमतिः अन्वेष्टव्या, मुक्तस्य, निष्पक्षस्य, प्रभावी च सुरक्षायाः स्थापनां प्रवर्धनीया च शासनतन्त्रम् ।
अस्मिन् भावनायां चीनदेशः सियोलनगरे आयोजिते द्वितीये "सैन्यक्षेत्रे उत्तरदायी कृत्रिमबुद्धिशिखरसम्मेलने" भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषयितुं आमन्त्रितः, यस्मिन् चीनस्य प्रस्तावितानां विवेकस्य उत्तरदायित्वस्य च सिद्धान्तानां गहनव्याख्यानं प्रदत्तम्, शुभार्थं गुप्तचरता, जन-उन्मुखं, चपल-शासनं, बहुपक्षीयता इत्यादयः शासन-अवधारणायाः सकारात्मकं मूल्याङ्कनं सर्वैः पक्षैः कृतम् अस्ति । चीनदेशः निरन्तरं मुक्तं रचनात्मकं च मनोवृत्तिं धारयिष्यति तथा च मानवजातेः उत्तमलाभार्थं कृत्रिमबुद्धेः प्रवर्धनार्थं सर्वैः पक्षैः सह कार्यं करिष्यति।
प्रतिवेदन/प्रतिक्रिया