समाचारं

२०२४ तमे वर्षे शङ्घाई-संवेदक-प्रदर्शनीयां प्रहारं कृत्वा हन्वेई-प्रौद्योगिक्याः कठोर-रूपं सर्वेषां ध्यानं आकर्षितवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

11 सितम्बर दिनाङ्के चीन (शंघाई) अन्तर्राष्ट्रीयसंवेदकप्रौद्योगिकी तथा अनुप्रयोगप्रदर्शनी sensor china2024 (अतः "शंघाई संवेदकप्रदर्शनी" इति उच्यते) शङ्घाई पारराष्ट्रीयस्रोतसम्मेलने प्रदर्शनीकेन्द्रे च भव्यरूपेण उद्घाटिता। विश्वस्य त्रयाणां प्रमुखानां संवेदकप्रदर्शनानां मध्ये एकः इति नाम्ना, शङ्घाई संवेदकप्रदर्शनी अस्मिन् वर्षे नूतनं उच्चतां प्राप्तवती, यत्र 600+ अपस्ट्रीम तथा डाउनस्ट्रीम कम्पनीः संवेदन-उद्योगे 500+ नेतारः च एकत्र आनयन्ति, प्रौद्योगिकी-एकीकरणस्य उद्योग-भोजम् आनयति, नवीनम् उत्पादसङ्ग्रहः, मतानाम् टकरावः च ।
उद्घाटनस्य प्रथमदिने नूतनानां प्रौद्योगिकीनां, नूतनानां उत्पादानाम्, नूतनानां समाधानानाञ्च अनावरणं कृतम्, येन संवेदक-उद्योगस्य जीवनशक्तिः प्रज्वलितः । तस्मिन् दिने हन्वेई-प्रौद्योगिक्याः बूथस्य पुरतः जनानां विशालः समूहः आसीत्, आगन्तुकाः च जिज्ञासां कर्तुं गणैः आगच्छन्ति स्म, येन उद्योगस्य, माध्यमानां च बहु ध्यानं आकर्षितम्
अवगम्यते यत् हन्वेई प्रौद्योगिक्याः अस्मिन् समये द्वय-हॉल-प्रदर्शने भागं गृहीतम्, हॉल 2 इत्यस्मिन् प्रमुखयोः बूथयोः 2d007 तथा हॉल 1 इत्यस्मिन् c025 इति द्वयोः प्रमुखयोः बूथयोः एकत्रैव "n" श्रृङ्खलायां संवेदकसमाधानं प्रदर्शितम्, यत्र स्वतन्त्रतया विकसितं गैस, लेजर, सहितम् अस्ति । इन्फ्रारेड एनडीआईआर, अल्ट्रासोनिक, लोचदारतनावः अन्ये च संवेदकाः समाधानं च, तथैव लचीलाः संवेदकाः, लेसराः तथा मॉड्यूलाः, अवरक्तगैसलीकडिटेक्टराः अन्ये च उत्पादाः समाधानाः च, येषु ऊर्जाभण्डारणसुरक्षा, चिकित्सास्वास्थ्यं, स्मार्टस्वास्थ्यसेवा, औद्योगिकसुरक्षा, अग्निसुरक्षा च समाविष्टाः सन्ति , गृहोपकरणं, मोटरवाहनविद्युत्, स्मार्ट पहिरनीयानि, मानवरूपिणः रोबोट् इत्यादयः अनुप्रयोगक्षेत्राणि।
सुरक्षानिरीक्षणस्य दृष्ट्या हन्वेई प्रौद्योगिक्याः स्वतन्त्रतया विकसितानां उत्पादितानां च विविधानां संवेदक-उत्पादानाम् प्रदर्शनं कृतम्, ये दहनशीलवायुः, विषाक्ताः, हानिकारकवायुः च निरीक्षितुं शक्नुवन्ति, तथैव तापमानं, दबावः, ज्वाला, जलस्य गुणवत्ता इत्यादयः सूचकाः च तेषां व्यापकरूपेण उपयोगः भवति industrial safety, energy storage safety, स्मार्ट अग्निसंरक्षण इत्यादिषु क्षेत्रेषु निरीक्षणे अस्माकं व्यापकलाभाः उद्योगस्य नेतृत्वं कुर्वन्ति।
चिकित्सास्वास्थ्यस्य दृष्ट्या हानवेई प्रौद्योगिक्याः स्वयमेव विकसिताः संवेदकाः गैस, तापमान, प्रवाह, दबाव इत्यादीनां कृते अपि बहु ध्यानं आकर्षितवन्तः सन्ति चिकित्सा-स्वास्थ्यक्षेत्रेषु विभिन्नेषु बुद्धिमान् उपकरणेषु, यथा यन्त्रं, श्वसनविज्ञापकं च ।
ज्ञातव्यं यत् मानवरूपी रोबोट् धारणा प्रौद्योगिकी नवीनता विकासमञ्चे हन्वेई प्रौद्योगिक्याः ""अलौकिक घाटी" - मानवरूपी रोबोट् मध्ये मशीनस्पर्शस्य गन्धस्य च अनुप्रयोगः" इति विषये मुख्यभाषणं कृतम् हन्वेई प्रौद्योगिक्याः मूर्तबुद्धेः क्षेत्रे मानवरूपी रोबोट्-सम्बद्धानां संवेदकानां कृते नूतनं उत्पादप्रक्षेपणसम्मेलनं अपि आयोजितम्, यत्र विविधानि नवीनसंवेदक-उत्पादानाम् परिचयः, प्रदर्शनं च कृतम्, येन उद्योगात् बहु ध्यानं आकर्षितम्
मानवरूपी रोबोट् प्रौद्योगिकीप्रतिस्पर्धायाः कृते नूतनः उच्चभूमिः अस्ति तथा च भविष्यस्य उद्योगानां कृते नूतनः पटलः अस्ति, यत्र विशालः विपण्यस्थानं विकासस्य अवसराः च सन्ति अन्तर्राष्ट्रीयरोबोटिक्ससङ्घस्य आँकडानुसारं वैश्विकमानवरूपी रोबोट्-विपण्यं २०% अधिकं वार्षिकदरेण वर्धमानं वर्तते, २०२५ तमे वर्षे दशकोटि-डॉलर्-रूप्यकाणि यावत् भवितुं शक्नोति इति अपेक्षा अस्ति अस्मिन् समये हन्वेई प्रौद्योगिक्याः प्रदर्शितस्य लचीलाः दबावः, लचीलाः वस्त्रः, लोचदारतनावः, जडता इत्यादयः संवेदकाः उत्तमस्थिरतां उच्चसंवेदनशीलतां च धारयन्ति, तथा च मानवरूपेषु रोबोट्-आदिक्षेत्रेषु व्यापकरूपेण उपयोक्तुं शक्यन्ते, येन मानवरूपेषु रोबोट्-मध्ये उच्च-सटीक-स्पर्श-बोध-क्षमता भवति .ततः च जटिलं सूक्ष्मं च गतिं साक्षात्करोतु।
अस्मिन् प्रदर्शने हन्वेई-प्रौद्योगिक्याः सशक्त-उत्पाद-परिचयः अनावरणमात्रेण प्रेक्षकाणां ध्यानं आकर्षितवान्, आगन्तुकानां अनन्त-धारा अपि आसीत् उत्पादानाम् अनुभवानन्तरं बहवः क्रेतारः hanwei technology इत्यस्य संवेदकानां उन्नतप्रदर्शनस्य, कठोरप्रौद्योगिक्याः, उत्कृष्टप्रभावस्य च प्रशंसाम् अकरोत्, ते सर्वे सहकार्यार्थं "जैतूनशाखाः" प्रस्तावितवन्तः
तस्मिन् एव काले हानवेई प्रौद्योगिक्याः अध्यक्षः रेन् होङ्गजुन् महोदयः अपि "चाइना सेंसर एण्ड् इन्टरनेट् आफ् थिंग्स इंडस्ट्री नाइट्" इति कार्यक्रमे "उत्कृष्टसंवेदकव्यक्तिः" इति मानदं उपाधिं प्राप्तवान्
सूचना दर्शयति यत् हानवेई टेक्नोलॉजी जीईएम इत्यत्र सूचीकृतासु प्रथमासु कम्पनीषु अन्यतमा अस्ति तथा च संवेदकानां क्षेत्रे ध्यानं दत्तवती अस्ति । २६ वर्षाणां सशक्तविकासस्य अनन्तरं हन्वेई प्रौद्योगिकी उद्योगस्य अग्रणी एक-विरामसंवेदकसमाधानप्रदातृरूपेण वर्धिता, तथा च सामग्रीतः चिप्स् यावत् संवेदकपर्यन्तं सम्पूर्णयन्त्रपर्यन्तं सम्पूर्णस्य उद्योगशृङ्खलायाः स्वतन्त्रनियन्त्रणं प्राप्तवती अस्ति
अद्यत्वे स्मार्ट-प्रौद्योगिक्याः तीव्र-विकासेन सह बुद्धि-तरङ्गस्य प्रमुख-चालकशक्तिरूपेण संवेदक-प्रौद्योगिकी अपूर्व-वेगेन उद्योग-परिवर्तनानां नेतृत्वं कुर्वती अस्ति शङ्घाई-संवेदक-प्रदर्शनस्य खिडकीतः वयं चीनस्य संवेदक-उद्योगस्य उड्डयनं चीनीय-उद्यमानां च प्रबल-उदयस्य साक्षिणः अस्मत्! (चीन डॉट कॉम) २.
प्रतिवेदन/प्रतिक्रिया