समाचारं

२०२४ सेवाव्यापारमेला"बीजिंग उद्यमप्रत्यक्षविक्रयः" सेवाव्यापारमेले पदार्पणं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर गुओ बिन्लु) 12 सितम्बर दिनाङ्के "बीजिंग उद्यम प्रत्यक्षविक्रय" ऑनलाइन विक्रय मञ्चः आपूर्तिश्रृङ्खलायां व्यावसायिकसेवाक्षेत्रे च पदार्पणं कृतवान्, उपयोक्तृभ्यः वस्त्रस्य, भोजनस्य, आवासस्य, परिवहनस्य, मनोरञ्जनस्य च विसर्जनात्मकप्रदर्शने विसर्जितवान् , travel, मनोरञ्जनं, समागमं, प्रदर्शनं च एकीकृत्य एक-विराम-अङ्कीय-किफायती-स्मार्ट-शॉपिङ्ग्-मञ्चः।

सेवाव्यापारमेलायां "बीजिंग उद्यमप्रत्यक्षविक्रय" प्रदर्शनक्षेत्रे चत्वारि विषयगतप्रदर्शनक्षेत्राणि स्थापितानि सन्ति: एपीपी डिजिटल तथा बुद्धिमान् डाउनलोडक्षेत्रं, लाइवप्रसारणक्षेत्रं, समयसम्मानितं ब्राण्डक्षेत्रं, मञ्चप्रचारप्रचारक्षेत्रं च। इदं "बीजिंग उद्यमप्रत्यक्षविक्रय" मञ्चस्य उत्पादविशेषताः डिजिटलनवाचारसाधनानि च व्यापकरूपेण प्रदर्शयति, येन स्थलगत आगन्तुकानां कृते "बीजिंग उद्यमप्रत्यक्षविक्रय" परियोजनायाः अधिका सहजज्ञानं गहनतया च अवगमनं भवति, राजधानीस्य च अधिकं प्रदर्शनं भवति डिजिटल-बेन्चमार्क-नगरस्य निर्माणे राज्यस्वामित्वयुक्ताः उद्यमाः तथा च ई-वाणिज्य-मञ्च-प्रतिबिम्बम्।

प्रदर्शनस्य समये "बीजिंग उद्यम प्रत्यक्षविक्रयः" "10,000 युआन + अनुदानं" करिष्यति, ब्राण्डव्यापारिभिः सह सहकार्यं करिष्यति, उपभोक्तृणां कृते शॉपिंग-दहलीजं न्यूनीकरोति, "उपहारं सम्मिलितं" "मोचनार्थं 1 युआन् अग्रे प्रेषयति" इत्यादिषु परिदृश्येषु ध्यानं ददाति। उपभोगस्य जीवनशक्तिं वर्धयितुं अधिकं सहायतां कर्तुं। तस्मिन् एव काले "बीजिंग उद्यम प्रत्यक्षविक्रय" मञ्चः अपि प्रचलति "राज्यस्वामित्वयुक्तस्य उद्यमस्य मुक्तदिवसस्य माध्यमेन," "लाखौ राजधानीनागरिकाणां चेक-इन" क्रियाकलापं निरन्तरं करिष्यति सेवाव्यापारमेलायां विविधक्षेत्रेषु उच्चगुणवत्तायुक्तानां सेवानां, अत्याधुनिकसाधनानां, उपलब्धीनां च प्रदर्शने केन्द्रीभवति।

प्रतिवेदन/प्रतिक्रिया