समाचारं

वू किङ्ग् इत्यनेन सशक्तं वक्तव्यं दत्तं, एम एण्ड ए, पुनर्गठनविपण्यं च सक्रियं कर्तुं बहुविधाः उपायाः कृताः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के प्रान्तीयदलसमितेः सचिवः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः च हाओ पेङ्गः, प्रान्तीयदलसमितेः उपसचिवः प्रान्तस्य राज्यपालः च ली लेचेङ्गः च वु किङ्ग् इत्यनेन सह मिलितवन्तौ शेनयाङ्गनगरे चीनप्रतिभूतिनियामकआयोगस्य दलसमितिः अध्यक्षः च।

१२ सितम्बर् दिनाङ्के प्रान्तीयदलसमितेः सचिवः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः च हाओ पेङ्गः, प्रान्तीयदलसमितेः उपसचिवः राज्यपालः च ली लेचेङ्गः च दलसमितेः सचिवेन वु किङ्ग् इत्यनेन सह मिलित्वा... चीन प्रतिभूति नियामक आयोगस्य अध्यक्षः।

प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च पक्षतः हाओ पेङ्गः ली लेचेङ्गः च वु किङ्ग् इत्यस्य प्रतिनिधिमण्डलस्य च अन्वेषणार्थं लिओनिङ्ग्-नगरे स्वागतं कृतवन्तौ । हाओ पेङ्गः अवदत् यत् अन्तिमेषु वर्षेषु चीनप्रतिभूतिनियामकआयोगेन दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थान् च विवेकपूर्वकं कार्यान्वितं, पर्यवेक्षणं सुदृढं कृत्वा, जोखिमान् निवारितवान्, नवीनतां प्रवर्धितवान्, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धितवान्, प्रभावीरूपेण नूतनानां उत्पादकशक्तीनां विकासाय समर्थनं कृतवान्, सेवां च कृतवान्, समग्ररूपेण आर्थिकसामाजिकविकासे च योगदानं दत्तवान् । चीन प्रतिभूति नियामक आयोगः सदैव चिन्तितः अस्ति यत् लिओनिङ्गस्य पुनर्जीवनस्य विकासस्य च समर्थनं कर्तुं, पूंजीबाजारस्य मञ्चस्य सदुपयोगं कर्तुं लिओनिङ्गस्य उच्चगुणवत्तायुक्तानां उद्यमानाम् समर्थनं कर्तुं, पूंजीबाजारस्य गहनं एकीकरणं च लिओनिङ्गस्य आर्थिकविकासं प्रवर्धयितुं च अस्य कृते अस्माकं हार्दिकं कृतज्ञतां प्रकटयामः। चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं वयं पूर्वोत्तरचीनस्य लिओनिङ्गस्य च व्यापकपुनरुत्थानस्य विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणानां निर्देशानां च भावनां सम्यक् कार्यान्वितवन्तः, तथा च व्यापकरूपेण नूतनानां सफलतानां कृते त्रिवर्षीयकार्याणि पूर्णतया कार्यान्वितवन्तः पुनर्जीवनम्।अर्थव्यवस्था राष्ट्रियस्तरस्य तालमेलं गृह्णाति, पुनर्जीवनं विकासं च "गतिम् आप्नुवन्" "नवप्रकरणं लिखितुं" आरब्धम्। लिओनिङ्गस्य दृढं औद्योगिकं आधारं समृद्धं च वैज्ञानिकं शैक्षिकं च संसाधनं वर्तते यत् महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानुसारं नूतनानां उत्पादकशक्तीनां संवर्धनं सुदृढीकरणं च कुर्वन् अस्ति जनवरीतः जुलाईपर्यन्तं प्रान्तस्य उच्चप्रौद्योगिकीविनिर्माणउद्योगस्य अतिरिक्तमूल्यं वर्धितम् by 15.1% "eagles" and "gazelles" कम्पनी वर्षे वर्षे 27% वर्धिता, नूतनगतिः नूतनाः लाभाः च त्वरिताः अभवन् । वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य समर्थने पूंजी-बाजारस्य महत्त्वपूर्णा भूमिका भवति, पूंजी-बाजारस्य समर्थनं विना लिओनिङ्ग-नव-उत्पादक-शक्तीनां विकासं त्वरितुं न शक्नोति, व्यापक-पुनरुत्थानं च प्राप्तुं न शक्नोति। आशास्ति यत् चीनप्रतिभूतिनियामकआयोगः लिओनिङ्गस्य विकासस्य पालनं समर्थनं च निरन्तरं करिष्यति तथा च लिओनिङ्गस्य उच्चगुणवत्तायुक्तान् उद्यमानाम् प्रोत्साहनं करिष्यति यत् ते पूंजीबाजारमञ्चस्य सदुपयोगं निरन्तरं कुर्वन्ति। वयं उत्तमाः परिस्थितयः निर्मातुं, उत्तमाः गारण्टीः प्रदातुं, लिओनिङ्ग-नगरे चीन-प्रतिभूति-नियामक-आयोगस्य कार्यस्य पूर्णतया समर्थनं कर्तुं च प्रयत्नशीलाः भविष्यामः |

वु किङ्ग् इत्यनेन चीनप्रतिभूतिनियामकआयोगाय दीर्घकालीनस्य सशक्तस्य च समर्थनस्य कृते लिओनिङ्ग् प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च धन्यवादः कृतः। सः अवदत् यत् व्यापकपुनर्जीवनार्थं त्रिवर्षीयकार्याणि पूर्णतया कार्यान्वितुं लिओनिङ्गस्य उल्लेखनीयाः उपलब्धयः अतीव उत्साहवर्धकाः सन्ति। चीन प्रतिभूति नियामक आयोगः 20 वीं सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं करिष्यति तथा च महासचिवस्य शी जिनपिङ्गस्य पूंजीबाजारे महत्त्वपूर्णनिर्देशानां श्रृङ्खलायाः, नवीनं "नवराष्ट्रीयलेखानां" तैनातीं कार्यान्वितं करिष्यति, अधिकं व्यापकरूपेण गभीरं करिष्यति पूंजीबाजारस्य सुधारः, तथा च सूचीबद्धकम्पनीनां गुणवत्तायां गुणवत्तायां च निरन्तरं सुधारं करोति निवेशमूल्यं, बहुस्तरीयपूञ्जीबाजारव्यवस्थायाः कार्याणि पूर्णतया क्रीडति, स्टॉक्, बाण्ड् इत्यादिभिः माध्यमैः उद्यमानाम् विकासाय विकासाय च समर्थनं करोति वित्तपोषणं, वायदाजोखिमप्रबन्धनं, m&a तथा पुनर्गठनबाजारं सक्रियं कर्तुं बहुविधाः उपायाः गृह्णन्ति, तथा च प्रौद्योगिकीनवाचारस्य सेवायाः गुणवत्तायां स्तरे च निरन्तरं सुधारं कुर्वन्ति तथा च नवीनं उत्पादकताम्, तथा च प्रदातुं liaoning इत्यस्य उच्चगुणवत्तायुक्ते आर्थिकसामाजिकविकासे अधिकं योगदानं कुर्वन्तु।

चीनप्रतिभूतिनियामकआयोगस्य सम्बन्धितविभागानाम् ब्यूरोणां च उत्तरदायी सहचरः प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः महासचिवः च जियांग यूवेई इत्ययं सभायां भागं गृहीतवान्।