समाचारं

गुइझोउ-नगरस्य एकस्मिन् ग्रामे कटनकारिणः स्वच्छताशुल्करूपेण २०० युआन्-रूप्यकाणि दातव्यानि इति नेटिजनाः शिकायतुं प्रवृत्ताः, ग्रामपक्षस्य सचिवः च प्रतिक्रियाम् अददात्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लिहाओ द्वारा निर्मित

अवलोकन समाचार संवाददाता झू रोंगचेन्

११ सितम्बर् दिनाङ्के एकः नेटिजनः एकं भिडियो स्थापितवान् यत् सः वेङ्गशाओ ग्रामे, चेङ्गगुआन् नगरे, शिबिङ्ग् काउण्टी, किआन्डोङ्गनन् प्रान्तस्य, गुइझोउ प्रान्तस्य कटनीकार्यं सम्पन्नवान् ततः परं ग्रामस्य एकः कार्यकर्ता तस्य स्वास्थ्यशुल्करूपेण २०० युआन् ग्रहीतुं इच्छति स्म, यत् सः अतीव अनुभवति स्म अयुक्तम् । १२ दिनाङ्के अपराह्णे शाङ्ग्वेङ्गशाओ ग्रामस्य ग्रामदलसचिवः ज़ोङ्गपान् न्यूज (रिपोर्टरः wechat: zlxwbl2023) इत्यस्मै अवदत् यत् मार्गसफाईविषयेषु स्वच्छकर्तुः हार्वेस्टरचालकस्य च मध्ये विवादः अस्ति, पक्षद्वयं च किमपि शुल्कं न गृहीत्वा सामञ्जस्यं कृतवान् .

अस्य नेटिजनस्य प्रतिक्रियायाः प्रतिक्रियारूपेण ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता शिबिङ्ग-मण्डलस्य चेङ्गगुआन्-नगरस्य पार्टी-सरकारीकार्यालयेन सह सम्पर्कं कृतवान् । कर्मचारिणः ज़ोङ्गपैन् न्यूज-सञ्चारकं प्रति अवदन् यत् शुल्कं संग्रहीतुं ग्रामस्य कार्यकर्तारः न आगताः, अपितु मार्गसफाईविषये स्वच्छकर्तृणां हार्वेस्टरचालकस्य च विवादः, यस्य मध्यस्थता अधुना ग्रामेण कृता अस्ति।

पश्चात् संवाददाता चेङ्ग्वान्-नगरस्य वेङ्गशाओ-ग्रामस्य ग्रामपक्षस्य सचिवेन सह सम्पर्कं कृतवान् सः संवाददातारं अवदत् यत् एतत् यतोहि कटनीकारः स्वकार्यं सम्पन्नं कृत्वा ग्राममार्गे वाहनचालनं कृत्वा बहु मृत्तिकां त्यक्तवान्, तथा च मृत्तिकासफाईयाः कार्यभारः तुल्यकालिकरूपेण विशालः आसीत् ।

"सफाईकर्मचारिणः अनुभूतवन्तः यत् भवता त्यक्ता मलिनता कार्यभारं वर्धयिष्यति। यदि भवान् तत् स्वच्छं न करोति तर्हि केवलं २०० युआन् दत्त्वा वयं तत् स्वच्छं कुर्मः वस्तुतः उभयपक्षयोः मध्ये दुर्बोधः अभवत्, परन्तु अन्ते कटनीकर्तुः स्वामिनः उपरि आरोपः न कृतः, पक्षद्वयं च निपटनं प्राप्तवन्तौ । १२ दिनाङ्के अपराह्णे ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता निजीसन्देशद्वारा नेटिजनेन सह सम्पर्कं कृत्वा विषयस्य विषये ज्ञातुं प्रयतितवान्, परन्तु तस्य उत्तरं न प्राप्तम्।