समाचारं

तियानजिन् विमानस्थानकस्य यात्रिकाः अवदन् यत् कृष्णवर्णीयाः ड्रोन्-यानानि बहुवारं प्रादुर्भूताः, समग्रप्रक्रिया च कतिपयानि घण्टानि यावत् चलितवती

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के सायं ड्रोन्-कारणात् जनसुरक्षाकारणात् तियानजिन् बिन्हाई-विमानस्थानकं विशाले क्षेत्रे उड्डयनं कृत्वा अवतरितुं असमर्थम् अभवत्, तस्याः रात्रौ ११ वादनपर्यन्तं २९ विमानयानानि विलम्बितानि, ८ विमानयानानि रद्दीकृतानि, ३२ स्थानात् बहिः स्थानेषु प्रेषिताः, ३,००० तः अधिकाः यात्रिकाः च यात्रिकाणां यात्रा प्रभाविता अभवत्, तथा च एषः विषयः बहुधा ध्यानं आकर्षयति स्म

१२ सितम्बर् दिनाङ्कस्य अपराह्णे क्षियाओक्सियाङ्ग मॉर्निङ्ग न्यूज इत्यस्य संवाददाता तियानजिन् बिन्हाई विमानस्थानकात् अटन्तस्य प्रभावितयात्रिकस्य सम्पर्कं कृतवान् । यात्रिकस्य विमानं मूलतः ११ दिनाङ्के रात्रौ सार्ध-आठवादने उड्डीयेत इति आसीत् सहसा सः वायुक्षेत्रं व्याप्तम् इति वार्ताम् अवाप्तवान्, ततः सः विमानात् अवतरत् । "(ड्रोन्) टर्मिनलस्य पूर्वदिशि आसीत्, ततः क्रमेण आगत्य नग्ननेत्रेण दृश्यते स्म। तस्मिन् समये विमानस्थानककर्मचारिणः वदन्ति इव यत् एतत् न ज्ञायते, परन्तु द्रष्टुं शक्यते स्म , ततः गोपुरं सूचितवान् यत् किञ्चित्कालं यावत् स्थगितम् अभवत् ततः उक्तवान् यत् तस्मिन् समये पुलिसैः पूर्वमेव हस्तक्षेपः कृतः परन्तु तत् (ड्रोन्) । पुनः आगतः।फलतः सम्पूर्णं विमानस्थानकं रद्दं जातम्।”

यात्रिकः अवदत् यत् विमानात् अवतरितस्य अनन्तरं टर्मिनले सूचनानां आदानप्रदानं कुर्वन्तः बहवः यात्रिकाः आसन् तेन ज्ञातं यत् तस्याः रात्रौ प्रायः ७ वादने ड्रोन् आविर्भूतः। सर्वे यात्रिकाः विमानस्थानके अवतरन्ति स्म । जनसुरक्षा, सशस्त्रपुलिसः च घटनास्थले आगतवन्तः, केचन अन्वेषणं कृत्वा व्यवस्थां निर्वाहयितुम् हस्तक्षेपं कृतवन्तः ।

"प्रथमं अस्माभिः प्राप्तः पाठसन्देशः विलम्बितः इति उक्तवान्। तस्याः रात्रौ ११:३० वादनपर्यन्तं विलम्बः जातः पुनः उड्डीयत। परन्तु ११ वादनपर्यन्तं पुनः ड्रोन् आविर्भूतः स्यात्। फलतः अस्माभिः किमपि न शक्यते स्म do. तस्मिन् दिने सर्वाणि विमानयानानि क्रमेण रद्दीकृतानि आसन्।" यात्रिकः सः अवदत् यत् तस्य विमानसेवा विमानस्थानकं च यात्रिकाणां व्यवस्थां कर्तुं तस्य सम्पर्कं करिष्यति, तस्य विमानसेवायाः कृते आरक्षिता विमानसेवा च होटेलस्य व्यवस्थां कृतवती। तथापि तस्य मित्राणि सन्ति इति कारणतः तियानजिन्-नगरे सः १२ दिनाङ्के प्रातः २ वादनस्य समीपे विमानस्थानकात् निर्गतवान् ।