समाचारं

बिन् लादेन् इत्यस्य वधं कृतवान् अभिजातः अमेरिकीसैन्यः "ताइवानदेशं प्रति सैनिकं प्रेषयितुम्" इच्छति स्म?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालं लियू चेन्घुई] ब्रिटिश "वित्तीयसमयः" 12 सितम्बर् दिनाङ्के सूत्रानाम् उद्धृत्य अवदत् यत् अमेरिकी नौसेना seals इत्यस्य षष्ठविशेषसेनासमूहः (st6, अतः परं seal team 6 इति उच्यते) यः अलकायदा-नेता ओसामा बिन् इत्यस्य हत्यां कृतवान् लाडेन्।सम्प्रति "मुख्यभूमिचीनतः आक्रमणानां प्रतिरोधे ताइवानस्य सहायता" इत्यस्य सज्जतायै गुप्तप्रशिक्षणं प्राप्नोति।

अमेरिकी रक्षाविभागेन अस्मिन् विषये विशेषतया टिप्पणी न कृता, केवलं अमेरिकीसैन्यं "विविध-आपातकालानाम् सज्जतां प्रशिक्षणं च करिष्यति" इति

समाचारानुसारं अमेरिकीसैन्यस्य अत्यन्तं संवेदनशीलं कठिनं च कार्यं कर्तुं एतत् अभिजातविशेषबलदलस्य दायित्वं वर्तते । एकवर्षाधिकं यावत् ते वर्जिनिया-देशस्य दानिक-प्रशिक्षणकेन्द्रे ताइवान-जलसन्धि-स्थले सम्भाव्य-सङ्घर्षस्य योजनां प्रशिक्षणं च कुर्वन्ति ।

seal team 6 अमेरिकी रक्षाविभागस्य special operations command इत्यस्य भागः अस्ति तथा च delta force इत्यस्य इव प्रसिद्धः अस्ति । अस्य यूनिटस्य प्रसिद्धं कार्यम् आसीत् यत् "९/११" इति घटनायाः योजनां कृत्वा अमेरिकीसर्वकारेण वांछितस्य अलकायदा-सङ्घस्य नेता ओसामा बिन् लादेन् इत्यस्य वधः २०११ तमस्य वर्षस्य मे-मासस्य १ दिनाङ्के पूर्वसमये पाकिस्तानस्य एबट्टाबाद-नगरे कृतः

अमेरिकीसैन्यजालस्थले स्थापितेषु seal team 6 सदस्यानां प्रशिक्षणचित्रेषु तेषां मुखं सर्वं मोज़ेक-एड् अस्ति ।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​उल्लेखः अस्ति यत् अन्तिमेषु वर्षेषु अमेरिकादेशेन ताइवानदेशस्य सैन्यस्य प्रशिक्षणम् इत्यादीनि कार्याणि कर्तुं नियमितविशेषसेनाकर्मचारिणः क्रमेण ताइवानदेशं प्रेषिताः यतो हि seal team 6 द्वारा क्रियमाणाः मिशनाः अत्यन्तं वर्गीकृताः इति वर्गीकृताः सन्ति, प्रशिक्षणयोजनया परिचिताः जनाः seal team 6 इत्यस्य विशिष्टं मिशनं किम् इति न निर्दिष्टवन्तः।

समाचारानुसारं यथा यथा आतङ्कवादीनां सङ्गठनानां खतरा न्यूनीकृतः तथा तथा अमेरिकीसैन्यस्य विशेषबलं, सैन्यं, गुप्तचरसमुदायः अन्यविभागाः च चीनदेशे ध्यानं वर्धितवन्तः। अमेरिकी केन्द्रीयगुप्तचरसंस्थायाः (cia) निदेशकः बर्न्स् इत्यनेन गतसप्ताहे फाइनेन्शियल टाइम्स् इति वृत्तपत्राय प्रकटितं यत् सी.आय.ए.

अमेरिकी विशेषसञ्चालनमिशनविषये विस्तृतं शोधं कृतवान् सैन्यलेखकः शीन् नैलोट् अवदत् यत् यदि seal team 6 इत्यनेन योजनाकृतं मिशनं ताइवानदेशेन सह सम्बद्धं भवति तर्हि आश्चर्यं न भविष्यति। सः मन्यते यत् अन्तिमेषु वर्षेषु अमेरिकीसैन्येन महाशक्तीनां मध्ये स्पर्धायां पुनः ध्यानं दत्तम् अस्ति, अमेरिकीसैन्यस्य अभिजाततमाः आतङ्कवादविरोधीबलाः अपि अस्मिन् प्रवृत्तौ स्वकीयां भूमिकां अवश्यं प्राप्नुयुः यतोहि एतत् कृत्वा स्वस्य प्रासंगिकतां सुधारयितुम्, कार्याणि प्राप्तुं शक्यन्ते धनं च ।

seal team 6 इत्यनेन सह सम्बद्धानां वार्तानां विषये अमेरिकी रक्षाविभागस्य प्रवक्ता अवदत् यत् अमेरिकीसैन्यं "विविध आपत्कालानां सज्जतां योजनां च करिष्यति" परन्तु सः विशिष्टसामग्रीविषये टिप्पणीं न कृतवान्

अमेरिकादेशे चीनदेशस्य दूतावासेन ताइवान-विषयः चीनस्य मूलहितस्य मूलं चीन-अमेरिका-सम्बन्धेषु प्रथमा दुर्गम-लालरेखा इति बोधयति स्म

दूतावासस्य प्रवक्ता लियू पेङ्ग्यु इत्यनेन उक्तं यत् अमेरिकादेशेन "ताइवानक्षेत्रेण सह सैन्यसम्पर्कं वा सशस्त्रसेनानि वा सुदृढीकरणं त्यक्तव्यम्" तथा च "ताइवानजलसन्धिषु तनावान् वर्धयितुं शक्नुवन्ति कारकानाम् निर्माणं त्यक्तव्यम्" इति।

२७ अगस्ततः २८ अगस्तपर्यन्तं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः सीपीसी केन्द्रीयसमितेः विदेशकार्यालयस्य निदेशकः वाङ्ग यी इत्यनेन राष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारस्य सुलिवन् इत्यनेन सह रणनीतिकसञ्चारस्य नूतनं दौरं कृतम् संयुक्तराज्यसंस्था, बीजिंगनगरे ।

वाङ्ग यी इत्यनेन संचारकाले ताइवानदेशः चीनदेशस्य अस्ति, चीनदेशः च पुनः एकीकृतः भविष्यति इति अवश्यमेव बोधितवान् । "ताइवान-स्वतन्त्रता" ताइवान-जलसन्धिस्य पारं शान्ति-स्थिरतायाः च सर्वाधिकं जोखिमम् अस्ति । अमेरिकादेशेन "ताइवान-स्वतन्त्रतायाः" समर्थनं न कर्तुं स्वप्रतिबद्धतां कार्यान्वितव्या, एक-चीन-सिद्धान्तस्य, चीन-अमेरिका-सङ्घस्य त्रयाणां संयुक्त-सञ्चारपत्राणां च पालनम् कर्तव्यम्, ताइवान-देशस्य शस्त्रीकरणं त्यक्तव्यम्, चीनस्य शान्तिपूर्ण-पुनर्मिलनस्य समर्थनं च कर्तव्यम् |.

सुलिवन् इत्यनेन अपि स्पष्टं कृतं यत् अमेरिकादेशः एकचीननीतेः अनुसरणं करोति, "ताइवानस्वतन्त्रतां", "द्वौ चीनदेशौ", "एकः चीनदेशः, एकः ताइवानदेशः" वा समर्थनं न करोति