समाचारं

सीमेन्स एक्ससेलेरेटर् याङ्गत्ज़े नदी डेल्टा विज्ञान तथा प्रौद्योगिकी नवीनता सशक्तिकरण केन्द्रं नानजिंगनगरे प्रारम्भं भविष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के सीमेन्स् इत्यनेन नान्जिंग ज़ुआन्वु मण्डलस्य जनसर्वकारेण सुझौ रैण्ड् रियल एस्टेट् ग्रुप् कम्पनी लिमिटेड् इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कृतम् । नानजिङ्ग । सीमेन्सस्य विश्वस्य प्रथमः अफलाइन-अनुभवः अनुप्रयोगसेवाकेन्द्रत्वेन च एकः व्यापकः डिजिटलव्यापारसेवा-मञ्चः यः प्रौद्योगिकी-नवाचारं सक्रियं करोति औद्योगिक-उन्नयनं च प्रवर्धयति।
"सीमेन्स एक्सेलरेटर् इत्यनेन नवम्बर २०२२ तमे वर्षे चीनदेशे प्रारम्भात् परं सफलतानां श्रृङ्खला कृता अस्ति। नानजिंगनगरे याङ्गत्ज़ी नदी डेल्टा विज्ञानं प्रौद्योगिकी नवीनतासशक्तिकरणकेन्द्रस्य स्थापना तस्य पूर्णगतिविकासाय अन्यत् महत्त्वपूर्णं मीलपत्थरं चिह्नयति , सीमेन्स् चीनस्य अध्यक्षः, अध्यक्षः, मुख्यकार्यकारी च डॉ. जिओ सोङ्गः अवदत् यत्, “अस्माभिः एतत् अवसरं स्वीकृत्य सीमेन्सस्य डिजिटलनवाचारप्रौद्योगिक्याः नानजिंगस्य डिजिटल आर्थिकसमूहलाभैः सह संयोजनं कर्तुं, डिजिटलरूपान्तरणसेवाप्रदातृणां नूतनपीढीं संवर्धयितुं, तथा च... नानजिंग तथा डिजिटल परिवर्तनं प्रवर्धयन्ति तथा याङ्गत्से नदी डेल्टा क्षेत्रे उद्यमानाम् स्थायिविकासं कुर्वन्ति।”
सम्झौतेः अनुसारं सीमेन्स एक्ससेलेरेटर् याङ्गत्से नदी डेल्टा विज्ञानं प्रौद्योगिकी च नवीनता सशक्तिकरणकेन्द्रं विश्वस्य प्रथमं ऑफलाइन अनुभवं अनुप्रयोगसेवाकेन्द्रं च निर्मातुं नवीनता-अभियानस्य, डिजिटल-अर्थव्यवस्थायाः, हरित-कम-कार्बन-स्थायित्वस्य च क्षेत्रेषु नानजिङ्गस्य समर्थनस्य उपरि निर्भरं भविष्यति of siemens xcelerator, building a “smart” एक-विराम-सेवा-मञ्चः "डिजिटलतः अन्तर्जालं प्रति परिवर्तनम्" उद्यमानाम् अङ्कीय-निम्न-कार्बन-रूपान्तरण-सम्बद्धानि सेवानि डिजिटल-प्रतिभा-प्रशिक्षणं च प्रदातुं विविधानि औद्योगिक-प्रौद्योगिकी-क्रियाकलापाः आयोजनं करोति, अपि च अधिकविशेषतः प्रचारं करोति उद्यमानाम् अङ्कीयरूपान्तरणस्य माध्यमेन उत्पादनदक्षतां सुधारयितुम् , प्रतिस्पर्धां च वर्धयितुं। तस्मिन् एव काले केन्द्रं औद्योगिकशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीमयोः मध्ये सहकार्यं सुदृढं करिष्यति, डिजिटलरूपान्तरणसेवापारिस्थितिकीतन्त्रस्य निर्माणार्थं भागिनैः सह कार्यं करिष्यति, नानजिंग्-नगरे सीमेन्स-एक्सेलरेटर्-पारिस्थितिकी-साझेदारानाम् अवरोहणं संयुक्तरूपेण प्रवर्धयिष्यति, तथा च संयुक्तरूपेण निर्माण-उद्योगं सशक्तं करिष्यति संसाधनसङ्ग्रहस्य, प्रौद्योगिकीसह-निर्माणस्य, अन्तर्राष्ट्रीयसहकार्यस्य च माध्यमेन निर्माणं याङ्गत्से-नद्याः डेल्टा डिजिटल-आर्थिक-विकासस्य औद्योगिक-पारिस्थितिकी-विज्ञानस्य च उच्चभूमिः अस्ति
नवम्बर २०२२ तमे वर्षे चीनदेशे siemens xcelerator इत्यस्य प्रारम्भात् आरभ्य siemens इत्यनेन स्थानीयबाजारस्य आवश्यकतानां पूर्णतया पूर्तिः कृता अस्ति तथा च मुक्तपारिस्थितिकीतन्त्रस्य निर्माणार्थं मञ्चस्य व्यापारविभागस्य विस्तारः निरन्तरं कृतः जून २०२३ तमे वर्षे सीमेन्स डिजिटल टेक्नोलॉजी (शेन्झेन्) कम्पनी लिमिटेड् इत्यस्य आधिकारिकरूपेण स्थापना अभवत्, यत्र अधिकानि लघु-मध्यम-आकारस्य उद्यमाः शीघ्रमेव डिजिटल-परिवर्तनं आरभ्यतुं सशक्ताः कर्तुं डिजिटल-अर्थव्यवस्था-उद्योग-शृङ्खलायाः बहुविध-आयामेषु केन्द्रीकृताः आसन् नवम्बर २०२३ तमे वर्षे siemens xcelerator पारिस्थितिकसाझेदारः "stars plan" इति प्रारब्धः सम्प्रति भागीदारानाम् संख्या १०० अतिक्रान्तवती अस्ति, यत्र चत्वारि प्रमुखाणि क्षेत्राणि सन्ति: रोबोटिक्स तथा स्वचालनम्, सॉफ्टवेयर, एआइ उद्योगस्य अनुप्रयोगाः, ज्ञानशिक्षा च
जुआनजुआन ज़ियाओफेंग
प्रतिवेदन/प्रतिक्रिया