समाचारं

"मम पृथिव्याः मन्दिरं च" बीजिंगपुस्तकविपणनं प्रथमविमर्शविषयकपुस्तकखण्डेन सह, युवानं अधिकं फैशनयुक्तं च अभवत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य बीजिंग-सांस्कृतिकमञ्चस्य सहायक-क्रियाकलापानाम् एकः - "मी एण्ड् द टेम्पल् आफ् डी" बीजिंग-पुस्तक-बाजारः डिटान्-उद्याने १३ सितम्बर्-तः २३ सितम्बर्-पर्यन्तं उद्घाटितः भविष्यति अस्य पुस्तकमेलायां कुलप्रदर्शनक्षेत्रं प्रायः १८,००० वर्गमीटर् अस्ति, यत्र १० प्रदर्शनक्षेत्राणि, १६० तः अधिकाः सांस्कृतिकक्रियाकलापाः च सन्ति । पुरातनपुस्तकविपणने नूतनाः सफलताः उन्नयनं च कृतम् अस्ति १२ सितम्बरदिनाङ्के भ्रमणकाले संवाददाता ज्ञातवान् यत् डिटनपुस्तकविपणनं अधिकं फैशनयुक्तं, युवानं च जातम्।

डिटन पार्कं प्रविश्य विषयगतं प्रकाशनविशेषप्रदर्शनक्षेत्रं, "पुराणपुस्तकानि नवीनज्ञानं च" क्षेत्रं, भौतिकपुस्तकभण्डारखण्डं, प्रसिद्धं बुटीकप्रदर्शनक्षेत्रं, राष्ट्रियपठनप्रचारक्षेत्रं, विषयगतपुस्तकखण्डं, बालपुस्तकमातापिता च प्राप्नुवन्ति -बालपठनक्षेत्रं, मूलविदेशीयभाषापुस्तकक्षेत्रं, तथा च विशेषपुस्तकप्रदर्शनीविक्रयक्षेत्रं , सांस्कृतिकं रचनात्मकं च उत्पादक्षेत्रं अन्यदश प्रमुखप्रदर्शनक्षेत्राणि च सम्पन्नानि सन्ति। एते दश प्रदर्शनीक्षेत्राणि ऊर्जायाः परिपूर्णानि सन्ति, रङ्गिणः प्रदर्शनफलकाः, स्मार्ट-प्रिय-विज्ञापन-नाराः च सन्ति, येन प्राचीनं दिटन-उद्यानं कायाकल्पं जातम्

पुस्तकविपणनं प्रथमतया एकं विशेषपुस्तकखण्डं स्थापयति, यत् साहित्यं कला च, इतिहासं संस्कृतिं च, बालचित्रपुस्तकानि, जीवनं अवकाशं च इति चतुर्णां विषयेषु केन्द्रीकृत्य, "भ्रमणस्य" लक्षणं प्रकाशयन् विमर्शात्मकं विषयगतपुस्तकखण्डं निर्माति एकं वीथिं विषयं च पठन्" इति।

तेषु "एकः समागमः आजीवनं स्मर्यते" इति विषये केन्द्रितः साहित्यः कलाखण्डः "जीवनं जीवनं च", "समयः एकान्तता च" इति चतुर्णां प्रमुखविषयाणां विषये पुस्तकानि सांस्कृतिकं रचनात्मकं च उत्पादं प्रक्षेपयति। आशा स्वप्नाश्च" तथा "प्रेरणा सृजनशीलता च" इति। पुस्तकबाजारः बीजिंगप्रकाशनसमूहः च अत्र प्रदर्शनार्थं शि तिएशेङ्गस्य कृतिः "द टेम्पल् आफ् अर्थ् एण्ड् मी" इत्यस्य संग्राहकसंस्करणं प्रारब्धवान्, बीजिंगपुस्तकनिर्माणस्य प्रथमविक्रयविभागस्य प्रबन्धकः जू लिहुआ इत्यनेन उक्तं यत् अस्मिन् संस्करणे न केवलं... important breakthrough in binding, but also all the text in the book is from mr. shi tiesheng सङ्गणकात् पुनः निष्कास्य वा पाण्डुलिप्याः पुनः प्रविष्ट्वा भिन्नसंस्करणेषु नष्टाः महत्त्वपूर्णाः ग्रन्थाः पुनः प्राप्ताः।

"इतिहासः अतीव नगरः भवितुम् अर्हति" इति विषयेण सह ऐतिहासिकं सांस्कृतिकं च मण्डलं इतिहासस्य प्राचीनपुस्तकानां, चीनीयशास्त्रीयग्रन्थानां, चीनीयहास्यकथानां च अन्यपुस्तकानां, तथैव बीजिंग-पारम्परिकसांस्कृतिक-रचनात्मक-उत्पादानाम् प्रदर्शने केन्द्रितः अस्ति वाङ्गफुजिङ्ग् पुस्तकालयसञ्चालनकेन्द्रस्य नूतनः मीडियाविशेषज्ञः मूडी हस्ते पोस्टकार्डं धारयन् अवदत् यत् "अस्माभिः अस्य पुस्तकमेलायाः कृते विशेषरूपेण वर्णमुद्राः अनुकूलिताः सन्ति। दिटनस्य प्राचीनस्य रक्तभित्तिस्य अधः भवन्तः प्रियं स्मार्टं च बिल्लीपुत्रं द्रष्टुं शक्नुवन्ति शरदऋतौ पार्कं कुर्वन्तु समृद्धदृश्ये मज्जनं प्राचीन-आधुनिककालस्य मिश्रणस्य सुन्दरं दृश्यं, प्रकृतेः च सामञ्जस्यं च प्रतिबिम्बयति" इति सा अवदत्। खण्डे विशेषतया हान्फू-अनुभव-क्रियाकलापाः अपि स्थापिताः।

"बाल्यस्मृतिषु पुस्तकं अन्वेष्टुम्" इति विषयेण सह बालचित्रपुस्तकखण्डः सुप्रसिद्धानां क्लासिक-एनिमेशन-कृतीनां परिचयं करोति, "नेझा हाओहाई" इत्यादीनां अन्तरक्रियाशीलानाम् अनुभवानां च परिचयं करोति, पाठकाः बालसदृशेन निर्दोषतायाः सह पारिवारिकपठनयात्रायां प्रवृत्ताः भवन्ति . झोङ्गगुआनकुन् पुस्तकनिर्माणस्य सांस्कृतिकव्यापारसञ्चालनकेन्द्रस्य निदेशकः ली वेइ इत्यनेन उक्तं यत्, अस्मिन् खण्डे क्लासिक एनिमेशनसंसाधनानाम् परिचयः कृतः ये पीढयः यावत् गृहे नाम भवन्ति, यथा नेझा नाओहाई, त्रयः भिक्षुः, कृष्णबिडालस्य शेरिफ् च एतेषां कार्टुन्-चित्रणस्य तत्त्वानां रूपेण उपयोगः , पाठकाः तान् स्थले एव निर्मातुम् अर्हन्ति।

"नमस्ते, जीवनम्! वयं भवन्तं बहुकालात् दृष्टवन्तः, भवन्तं मिलित्वा प्रसन्नाः स्मः" इति विषयेण सह जीवनशैली-अवकाश-खण्डः जीवनशैली-पुस्तकानि, सांस्कृतिक-पर्यटनम्, स्वास्थ्य-सेवा, चलच्चित्रं, इत्यादीनां विविध-उत्पादानाम् प्रदर्शनं विक्रयणं च करोति, पालतूपजीविनां, भोजनं, वस्त्रं च, तथा च विशेषतया अनुकूलितं "पृथ्वीस्य तनम्" "समुद्रं दृष्ट्वा" तथा "अहं पृथिव्याः मन्दिरं च" पुस्तकविपण्यं सीमितसंस्करणस्य सांस्कृतिकं रचनात्मकं च रेफ्रिजरेटरचुम्बकं पाठकान् एकं अद्वितीयं पुस्तकस्वादयुक्तं अनुभवं आनयति।

एकं उत्तमं विशेषपुस्तकखण्डं निर्मातुं पुस्तकविपणेन चयनितप्रकारानाम् मुख्यवर्गाणां च आदानप्रदानं बहुभिः प्रमुखप्रकाशन-इकायैः सह कृतम् यथा पीपुल्स लिटरेचर पब्लिशिंग हाउस्, सानलियन् पुस्तकालयः, झोन्घुआ पुस्तककम्पनी, चीनसामाजिकविज्ञानप्रेसः इत्यादिभिः सह, तथा च भ्रमणं कृतवान् अस्ति विभिन्नाः नमूनापुस्तककक्षाः, गोदामाः इत्यादयः स्थले चयनं सुनिश्चितं कर्तुं प्रयतते यत् नूतनानि पुस्तकानि, मुख्यपुस्तकानि, स्थायिपुस्तकानि च मूलतः पूर्णानि सन्ति, तथा च केचन विशेषाः "अलोकप्रियाः" प्रकाराः अपि विचार्यन्ते प्रभारी सम्बद्धस्य व्यक्तिस्य मते जनसाहित्यप्रकाशनगृहे "माओडूनसाहित्यपुरस्कारपुरस्कारविजेतानां कृतीनां सम्पूर्णसङ्ग्रहः", "प्राचीनचीनी उपन्याससचित्रसङ्ग्रहः" इत्यादयः शास्त्रीयसाहित्यश्रृङ्खलाः सन्ति, चीनसामाजिकविज्ञानप्रकाशनगृहं च भवितुम् अर्हति पश्चिमे चीनीय-इतिहासस्य विषये सर्वाधिकं आधिकारिकं कार्यं "cambridge history of china" इति श्रृङ्खला, houlang publishing company इत्यस्य पुस्तकानां "history hall" इति श्रृङ्खला, तथैव "this is china 3", "beyond homo sapiens: a brief" इति उक्तम् पाषाणयुगात् ए.आइ.युगपर्यन्तं सूचनाजालस्य इतिहासः", "मानवतायाः संक्षिप्तः इतिहासः: इतिहासस्य गुरुः", "हुइटोङ्ग्" "सेतुस्य युद्धम्", "चीनीसंस्कृतेः सौन्दर्यम्" इत्यादीनि पुस्तकानि। , "this life is tasteful: su dongpo's food map" इति सर्वाणि पाठकानां ध्यानस्य योग्यानि सन्ति।

पुस्तकबाजारेण प्रथमवारं सांस्कृतिकपर्यटनप्रवर्धनसम्मेलनं अपि आरब्धम् "यात्रायै पठनस्य अनुसरणं कुर्वन्तु, ताइझोउ यावत् सूर्यप्रकाशस्य अनुसरणं कुर्वन्तु" इति विषयेण "ताइयोउ सामग्रीः" सहितं चत्वारि प्रमुखाः प्रदर्शनीक्षेत्राणि " were combined with the "hehe taizhou" market , ताइझोउ सांस्कृतिकतत्त्वैः सह सांस्कृतिकसृष्टयः, पुस्तकानि, भोजनं च अन्तरक्रियाशीलानाम् अनुभवान् प्रदर्शयिष्यति। पाठकाः पॉप-अप-मुद्रणम् इत्यादीनां रङ्गिणां क्रियाकलापानाम् अनुभवं अपि कर्तुं शक्नुवन्ति, तथा च ताइझोउ-संस्कृतेः तरङ्गस्य पूर्णतया अनुभवं कर्तुं शक्नुवन्ति पूर्व चीन सागर।

ज्ञातव्यं यत् प्रथमवारं बीजिंग-नगरस्य बहिः पुस्तकमेला अभवत् । बीजिंगनगरपालिकापत्रप्रकाशनब्यूरो तथा हेबेईप्रान्तीयप्रेसप्रकाशनब्यूरो इत्येतयोः मार्गदर्शनेन, तथा च बाओडिङ्गनगरपालिकाजनसर्वकारस्य बीजिंगप्रकाशनसमूहस्य च प्रायोजितेन "दीतानपुस्तकबाजारः बाओडिंग् इत्यत्र प्रवेशं करोति" इति कार्यक्रमः २५ सितम्बर्तः २ अक्टोबर् पर्यन्तं हुआंगहुआगौ-नगरे आयोजितः भविष्यति हेबेई प्रान्तस्य बाओडिंग् नगरे व्यापकं उद्यानं धारयति। "बाओडिंग् मध्ये दीतनपुस्तकबाजारः" इति कार्यक्रमे विषयप्रकाशनं, पुरातनपुस्तकानि नवीनज्ञानं च, भौतिकपुस्तकभण्डाराः, प्रसिद्धाः पुस्तकबुटीकाः, राष्ट्रियपठनं, विशेषपुस्तकानि, मातापितृबालपठनार्थं बालपुस्तकानि, मौलिकविदेशीभाषा च समाविष्टानि १० विशेषपुस्तकक्षेत्राणि स्थापितानि भविष्यन्ति पुस्तकानि, विशेष-छूट-पुस्तकानि, सांस्कृतिक-रचनात्मकानि च उत्पादानि . बाओडिंग् इत्यनेन दितान् पुस्तकबाजारे अपि प्रदर्शनीक्षेत्रं उद्घाटितम् अस्ति, झीली शाङ्गशुफाङ्गस्य प्रभारी व्यक्तिः ली जियानहुई इत्यनेन उक्तं यत् स्थले निर्मिताः बाओडिंग् विशेषाणि स्वादिष्टानि सर्वाणि जिह्वाया: अग्रभागे बाओडिंग् इत्यस्य आनन्दं लब्धुं आमन्त्रयन्ति।

पुस्तकमेलायां दीतनपार्के निःशुल्कप्रवेशस्य अतिरिक्तं इलेक्ट्रॉनिक-कागज-कूपनमपि निर्गतं भविष्यति। प्रत्येकं पाठकः पुस्तकविपण्ये पुस्तकक्रयणार्थं कुलम् ५० युआन् मूल्यस्य कूपनं प्राप्तुं शक्नोति, यस्य उपयोगः व्यापारिणां छूटैः सह कर्तुं शक्यते । विशेषपुस्तकप्रदर्शनीविक्रयक्षेत्रं तथा मूलविदेशीयभाषापुस्तकक्षेत्रम् इत्यादिषु क्षेत्रेषु विशेषमूल्येषु पुस्तकक्रयणस्य छूटस्य आनन्दं लब्धुं शक्नुवन्ति।

पाठकानां सेवानुभवं सुधारयितुम् अस्मिन् वर्षे पुस्तकमेलायां बहुविधाः सहायकसेवाबिन्दवः स्थापिताः, सुविधाजनकविश्रामक्षेत्राणि योजिताः, लघुभोजनं, कॉफी, पुस्तकशॉपिङ्गशकटाः, द्रुतवितरणम् इत्यादीनां सहायकसेवानां स्थापना च कृता अस्ति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददातारः - लु यांक्सिया, चेङ्ग गोङ्ग

प्रतिवेदन/प्रतिक्रिया