समाचारं

चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये चर्चां कर्तुं वाणिज्यमन्त्री यूरोपदेशं गमिष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं १२ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयेन १२ सितम्बर् दिनाङ्के अपराह्णे नियमितरूपेण पत्रकारसम्मेलनं कृतम्।

चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये चर्चां कर्तुं वाणिज्यमन्त्री यूरोपदेशं गमिष्यति

संवाददाता - समाचारानुसारं चीनदेशः निकटभविष्यत्काले चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधीप्रकरणे वार्तालापं कर्तुं यूरोपदेशं गमिष्यति। किं भवन्तः प्रवक्त्रे प्रासंगिकस्थितेः परिचयं कर्तुं शक्नुवन्ति?

वाणिज्यमन्त्रालयस्य प्रवक्ता हे योङ्गकियान् इत्यनेन उक्तं यत् वाणिज्यमन्त्री वाङ्ग वेण्टाओ निकटभविष्यत्काले यूरोपदेशस्य भ्रमणं करिष्यति तथा च यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्की इत्यनेन सह १९ सितम्बर् दिनाङ्के वार्तालापं करिष्यति यत् चीनीयविद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य प्रतिकारात्मकपरिहारस्य विषये चर्चां करिष्यति परामर्शः । भ्रमणस्य परामर्शस्य च प्रगतेः विषये वयं समये एव वार्ताम् प्रकाशयिष्यामः।

कनाडादेशे उत्पद्यमानस्य रेपसीड् इत्यस्य विषये डम्पिंगविरोधी अन्वेषणस्य आरम्भस्य प्रतिक्रियां वाणिज्यमन्त्रालयेन दत्तम्।

कनाडादेशात् उत्पन्नस्य रेपसीड् इत्यस्य विषये डम्पिंगविरोधी अन्वेषणस्य आरम्भस्य विषये विदेशीयमाध्यमस्य संवाददाता प्रश्नं पृष्टवान्।

वाणिज्यमन्त्रालयस्य प्रवक्ता हे योङ्गकियान् इत्यनेन प्रतिक्रियारूपेण दर्शितं यत् चीनदेशेन सर्वदा वस्तुनिष्ठतथ्यानां विश्वव्यापारसंस्थायाः नियमानाञ्च आधारेण व्यापारनिवारणजागृतिः निष्पक्षतया यथोचिततया च कृता अस्ति। विश्वव्यापारसंस्थायाः नियमानुसारं उद्योगानुप्रयोगानाम् आधारेण डम्पिंगविरोधी अन्वेषणं आरभ्यतुं शक्यते, अथवा अन्वेषणसंस्थायाः अधिकारानुसारं स्वतन्त्रतया आरब्धुं शक्यते प्रासंगिकसाक्ष्यं दर्शयति यत् चीनदेशं प्रति कनाडादेशस्य रेपसीड् निर्यातः डम्पिंग् भवति, चीनस्य घरेलु-उद्योगस्य महती क्षतिः च अभवत् । चीनस्य रेपसीड् उद्योगे न्यूनसान्द्रता अस्ति तथा च विस्तृतपरिधिः वृक्षारोपणं सम्मिलितं भवति, येन उद्योगाय आवेदनपत्रं दातुं कठिनं भवति इति विचार्य चीनेन स्वतन्त्रतया कानूनानुसारं अन्वेषणं आरब्धम्, चीनीयकानूनीप्रावधानानाम्, विश्वव्यापारसंस्थायाः नियमानाञ्च अनुपालनं कृतम् भविष्ये वयं वस्तुनिष्ठतया, निष्पक्षतया, पारदर्शकतया च अन्वेषणं कृत्वा निर्णयान् अपि करिष्यामः।

वाणिज्यमन्त्रालयः सेवाव्यापारस्य संस्थागतं उद्घाटनं प्रवर्तयन्तु

२०२४ तमस्य वर्षस्य सेवाव्यापारमेला १२ सितम्बर् दिनाङ्के उद्घाट्यते । पत्रकारसम्मेलने वाणिज्यमन्त्रालयस्य प्रवक्ता हे योङ्गकियान् उक्तवान् यत् वाणिज्यमन्त्रालयः सेवासु व्यापारस्य संस्थागत उद्घाटनं प्रवर्धयिष्यति, प्रतिभा, पूंजी, प्रौद्योगिकी, आँकडा इत्यादीनां संसाधनतत्त्वानां सीमापारप्रवाहं प्रवर्धयिष्यति, नवीनविकासं प्रवर्धयिष्यति प्रमुखक्षेत्रेषु, तथा च सेवासु व्यापारस्य अन्तर्राष्ट्रीयबाजारविन्यासस्य विस्तारं करिष्यामः सेवाव्यापारस्य विकासाय समर्थनव्यवस्थायां सुधारं करिष्यामः तथा च उच्चगुणवत्तायुक्तं ciftis चालयिष्यामः। नूतनस्य उच्चस्तरीयस्य मुक्त-आर्थिक-व्यवस्थायाः निर्माणस्य त्वरिततायै विश्व-आर्थिक-वृद्धेः प्रवर्धनार्थं च नूतनं अधिकं च योगदानं कुर्वन्तु।

वाणिज्यमन्त्रालयेन चीन-यूरोप-वाणिज्यसङ्घस्य प्रतिवेदनस्य प्रतिक्रिया दत्ता यत् विदेश-वित्तपोषित-उद्यमानां वर्तमान-सञ्चालन-स्थितयः तुल्यकालिकरूपेण उत्तमाः सन्ति

वाणिज्यमन्त्रालयस्य प्रवक्ता हे योङ्गकियान् इत्यनेन उक्तं यत् चीनदेशे यूरोपीयसङ्घस्य वाणिज्यसङ्घः कालमेव "चीनदेशे यूरोपीयसङ्घस्य उद्यमानाम् अनुशंसा २०२४/२०२५" इति प्रकाशितवान्, यस्मिन् मतानाम् सुझावानां च श्रृङ्खला प्रस्ताविता। विदेशीयवित्तपोषित उद्यमानाम् वर्तमानसञ्चालनस्थितयः तुल्यकालिकरूपेण उत्तमाः सन्ति । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं विदेशीयनिवेशानां औद्योगिक उद्यमानाम् संख्याकुल लाभ९.९% वृद्धिः । जनवरीतः जुलैमासपर्यन्तं मम देशे प्रायः ३२,००० नूतनाः विदेशीयवित्तपोषिताः उद्यमाः स्थापिताः, येन वर्षे वर्षे ११.४% वृद्धिः अभवत्, येन २०२३ तः नवस्थापितेषु विदेशीयनिवेशितेषु उद्यमानाम् तीव्रवृद्धेः प्रवृत्तिः निरन्तरं भवति, यत् विदेशीयनिवेशकाः सन्ति इति सूचयति अद्यापि चीनदेशे दीर्घकालीननिवेशसंभावनानां विषये आशावादी अस्ति।