समाचारं

मस्कः टेस्ला-स्वामिनः कृते किआ-संस्थायाः अनन्य-प्रस्तावानां प्रतिक्रियां ददाति : अस्माकं किआ-स्वामिभ्यः “घूसस्य” आवश्यकता नास्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १२ सितम्बर् दिनाङ्के ज्ञापितं यत् कोरियादेशस्य वाहननिर्माता किआ इत्यनेन अद्यैव अमेरिकादेशे एकः अद्वितीयः प्रचारः आरब्धः, यस्य उद्देश्यं टेस्ला-स्वामिनः स्वस्य विद्युत्वाहनेषु परिवर्तनं कर्तुं आकर्षयितुं वर्तते

अस्मिन् समये किआ इत्यनेन आरब्धा छूटनीतिः अतीव सरलः अस्ति यत् भवन्तः ev6 क्रीणन्ते सति us$1,000 छूटं भोक्तुं शक्नुवन्ति, तथा च ev9 क्रयणे us$1,500 छूटं भोक्तुं शक्नुवन्ति। परन्तु एषः प्रचारः वर्तमान-टेस्ला-स्वामिनः पट्टे-उपयोक्तृणां च कृते एव सीमितः अस्ति, तथा च किआ-संस्थायाः एतत् कदमः स्पष्टतया टेस्ला-संस्थायाः विपण्यभागं ग्रहीतुं प्रयत्नः अस्ति

तस्य प्रतिक्रियारूपेण टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः अवदत् यत् - "किन्तु समस्या अस्ति यत् टेस्ला-इत्यस्य टेस्ला-वाहनस्य क्रयणार्थं कदापि किआ-चालकानाम् घूसः न दातव्यः भविष्यति..." इति ।

विक्रयदृष्ट्या विद्युत्वाहनविपण्ये टेस्ला-संस्थायाः स्थितिः किआ-संस्थायाः अपेक्षया बहु अधिका अस्ति । परन्तु किआ विद्युत्वाहनक्षेत्रे दीर्घकालं यावत् न अस्ति, तस्य उत्पादपङ्क्तिः च तुल्यकालिकरूपेण लघुः अस्ति । २०२३ तमे वर्षे किआ-कम्पनी वर्षे पूर्णे प्रायः १५५,००० विद्युत्वाहनानि विक्रीतवान्, टेस्ला-कम्पनी तु १८.१ लक्षं वाहनानां विक्रयं प्राप्तवान् ।

आईटी हाउस् इत्यनेन अवलोकितं यत् अन्तिमेषु वर्षेषु टेस्ला-स्वामिनः कृते प्राधान्य-क्रियाकलापाः असामान्याः न सन्ति । बीएमडब्ल्यू इत्यनेन अपि एतादृशः कार्यक्रमः आरब्धः, यदा तु लुसिड् इत्यनेन टेस्ला-स्वामिनः स्वस्य ब्राण्ड्-विषये लोभयितुं टेस्ला-सुपरचार्जर्-स्थानकानां समीपे परीक्षण-चालनानि प्रस्तावितानि सन्ति ।