समाचारं

phoenix cinema manager index |

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के यिन रुओक्सिन् इत्यनेन निर्देशितं "वाइल्ड् चाइल्ड्" इति चलच्चित्रं प्रदर्शितं भविष्यति, यत् जू यिझोउ इत्यनेन लिखितम्, यस्मिन् वाङ्ग जुङ्काई, डेङ्ग जियाजिया, चेन् योङ्गशेङ्ग्, पान बिन्लोङ्ग, गुआन् जिक्सी, ची ज़िंग्काई च अभिनीता अस्ति ifeng.com entertainment इत्यस्य “phoenix theatre manager index” इत्यनेन देशे सर्वत्र बहवः अग्रपङ्क्ति-नाट्यकर्मचारिणः एकत्रिताः येन चलच्चित्रस्य बक्स् आफिस-भविष्यवाणीः कृताः । नाट्यगृहप्रबन्धकः चलच्चित्रस्य विषये टिप्पणीं कृतवान् यत् बहुविधकार्यक्रमसमायोजनं + अत्यन्तं प्रचारः बक्स् आफिसस्य छूटं प्राप्तुं शक्नोति। अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः ३५ कोटिः, चलच्चित्रस्य समयसूचनानुपातः २६%, समग्रः स्कोरः ७.५ अंकाः च इति अपेक्षा अस्ति ।

१२ सेप्टेम्बर् दिनाङ्के ११:१२ वादनपर्यन्तं चलच्चित्रस्य प्रदर्शनात् पूर्वविक्रयात् च कुलबक्स् आफिसः ३७.८५९ मिलियनः आसीत् ।

ifeng.com entertainment इत्यनेन अनेके नाट्यगृहप्रबन्धकाः चलच्चित्रस्य विषये भविष्यवाणीं कर्तुं आमन्त्रिताः आसन् तथापि चलच्चित्रं मध्यशरदमहोत्सवस्य कृते शीर्षपरिचयः भवितुम् अर्हति इति प्रदर्शितं, अधुना प्रदर्शितस्य अनन्तरं प्रचारस्य वितरणस्य च सीमायाः सम्मुखीभवति एतादृशाः समस्याः उच्चं बक्स् आफिसं प्राप्तुं कठिनं कुर्वन्ति ।

नाट्यव्यवस्थापकः प्रबन्धकः जू : एतत् चलच्चित्रं यथार्थविषयकं चलच्चित्रम् अस्ति यत् प्रेक्षकाः अस्मिन् क्षणे द्रष्टुं बहु रोचन्ते एतत् "माय सिस्टर" इव अश्रुपातकं चलच्चित्रम् अपि अस्ति तथा च मध्यशरदमहोत्सवे बक्स् आफिस-विजेता भविष्यति।

नाट्यगृहस्य प्रबन्धकः जेसनः चलच्चित्रं दृष्टवान् : मध्यशरदमहोत्सवः प्रभारी आसीत्, चलच्चित्रस्य गुणवत्ता तुल्यकालिकरूपेण उत्तमः आसीत्, मनोदशा च सुकृतः आसीत्

नाट्यप्रबन्धकः प्रबन्धकः झूः - यद्यपि चलच्चित्रस्य गुणवत्ता स्वीकार्यः अस्ति तथा च वाङ्ग जुङ्काई इत्यस्य प्रशंसकाः राहगीराः च निश्चिताः सन्ति तथापि उच्चं बक्स् आफिसं प्राप्तुं कठिनं भविष्यति इति अनुमानम् अस्ति।

प्रबन्धकः लियू, नाट्यगृहस्य प्रबन्धकः : "मम भगिनी" महामारीकाले ८६ कोटिः विक्रीतवान् अस्मिन् समये चलच्चित्रस्य निष्कासनं पुनः समयनिर्धारणं च, प्रचारस्य वितरणस्य च सीमा इत्यादीनां विषयाणां कारणात् बक्स् आफिसस्य छूटं दातव्यम्, परन्तु तत् ४५ कोटिपर्यन्तं गन्तुं कोऽपि समस्या न भवितुमर्हति।

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति यत् ते पञ्च-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तीनां मूल्याङ्कनं भविष्यवाणीं च कुर्वन्ति, येषु सन्ति: कलाकार-शक्तिः, निर्देशकस्य शक्तिः, निर्माण-परिष्कारः, प्रचार-वितरण-प्रभावाः, व्यापक-रेटिंग् च सिनेमा-व्यावसायिकानां दृष्ट्या, सहज-बहु-आयामी-चित्रैः सह मिलित्वा, एतत् उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भ-दत्तांशं प्रदाति, सिनेमा-शृङ्खलानां प्रवृत्तेः कृते घण्टा-वेदरः भवितुम् प्रयतते, अपि च प्रेक्षकाणां कृते द्रष्टुं चयनार्थं सन्दर्भं प्रदाति चलचित्रं अफलाइन।