समाचारं

शिक्षाविषये भावनां साझां कुर्वन् "सर्वतोऽपि सुन्दरः रक्तविजेता" शिक्षकदिने प्रकाशते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (reporter xu wenxiu, correspondent zhang hongyan) शिक्षकाः शिक्षायाः आधारः विकासस्य स्रोतः च सन्ति, येन प्रथमं शिक्षां सुदृढां कर्तुं शक्यते, शिक्षां सुदृढां कर्तुं च प्रथमं शिक्षकान् सुदृढं कर्तव्यम् . 40 तमे शिक्षकदिवसस्य अवसरे वुहाननगरस्य जियाङ्गहानमण्डलस्य होङ्गशेङ्गबालवाटिकायां "शिक्षकाणां भावनायाः अभ्यासः करणीयः, सर्वाधिकसुन्दरः होङ्गशेङ्गव्यक्तिः च" इति विषयेण ४० तमे शिक्षकदिवसस्य उत्सवः आयोजितः
आयोजनस्य आरम्भः सुन्दरेण pas de deux "as you wish" इत्यनेन अभवत् । ललितनृत्येन, स्नेहपूर्णेन च प्रदर्शनेन शिक्षकद्वयेन शिक्षायाः प्रति स्वप्रेम-समर्पणं, बालकानां कृते उज्ज्वल-भविष्यस्य हार्दिक-कामना च प्रकटितवती। क्रियाकलापस्य कालखण्डे सर्वेषां संकायानां कर्मचारिणां च "नवयुगे शिक्षाविदां भावनां प्रवर्धयितुं उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकदलस्य निर्माणस्य सुदृढीकरणे च" इति दस्तावेजस्य भावनायाः सावधानीपूर्वकं अध्ययनं कृतम्, तथा च इमान्दारशिक्षणस्य नीतिशास्त्रं स्थापितं उदात्तशिक्षकनीतिशास्त्रस्य संवर्धनस्य तथा शिक्षकानां व्यावसायिकगुणानां सुधारणस्य शर्ताः, नूतनयुगे शिक्षकानां दायित्वं मिशनं च स्पष्टीकृतवान्, नूतनयुगे शिक्षणदलस्य निर्माणार्थं नवीनाः आवश्यकताः नूतनाः अपेक्षाः च गभीरतया अवगतवान्। अध्ययनस्य माध्यमेन शिक्षकाः व्यक्तवन्तः यत् ते एतत् आयोजनं स्वस्य व्यावसायिकगुणवत्तां अधिकं सुधारयितुम्, स्वस्य शैक्षिक-आदर्शान् विश्वासान् च सुदृढान् कर्तुं, व्यावसायिक-सम्मानस्य उत्तरदायित्वस्य च भावः वर्धयितुं, नूतने युगे उत्कृष्टाः शिक्षकाः भवितुम् प्रयतन्ते इति अवसररूपेण गृह्णन्ति |.
आड़ूः प्लम् च न वदन्ति, किन्तु ते प्रवाहं निर्मान्ति। विगतवर्षे होङ्गशेङ्ग् बालवाड़ीतः बहवः उत्कृष्टाः शिक्षाविदः उद्भूताः सन्ति । ते उद्याने विभिन्नेषु पदस्थानेषु कार्यं कुर्वन्ति, स्वसमर्पणस्य, प्रयत्नस्य च उपयोगं कृत्वा उद्यानस्य विकासे साहाय्यं कुर्वन्ति । अस्मिन् आयोजने २०२४ तमे वर्षे "सर्वतोऽपि सुन्दरी लालविजेता" इति जन्म अपि अभवत् ।उद्यानस्य निदेशकः "सर्वतोऽपि सुन्दरी लालविजेता" इत्यस्मै पदकं प्रदत्तवान्, स्वस्य उच्चसम्मानं, निश्छलं आशीर्वादं च प्रसारितवान् एते उत्कृष्टाः शिक्षकाः बालवृद्धिमार्गस्य मार्गदर्शकाः सन्ति, ते च शिक्षकाणां कृते शिक्षितुं आदर्शाः अपि सन्ति । तदनन्तरं "द मोस्ट ब्यूटीफुल् होङ्गशेन्ग्रेन्" इत्यस्य शिक्षकप्रतिनिधिः "मम एजुकेशन स्टोरी" इति कथयितुं मञ्चे आगतः । ते स्वस्य अध्यापनप्रक्रियायाः प्रत्येकं विवरणं साझां कृतवन्तः, स्वस्य व्यक्तिगत-अनुभवानाम्, मार्मिक-कथानां च उपयोगेन शिक्षण-व्यवसायस्य आर्यतां महत्त्वं च प्रदर्शयन्ति स्म प्रत्येकं कथा ऊर्जापूर्णा आसीत्, उपस्थितानां सर्वेषां मनसि गभीरं भावः आसीत् ।
आयोजनस्य अन्ते, ईमानदारशिक्षणस्य, स्वस्थस्य सभ्यस्य च शिक्षणस्य उत्तमं वातावरणं स्थापयितुं, हरितं, सामञ्जस्यपूर्णं, स्वच्छं च शिक्षकदिवसं व्यतीतुं, "स्वच्छशिक्षकशैल्याः" ठोसतलरेखां निर्मातुं च, सर्वे शिक्षकाः गम्भीरतापूर्वकं अखण्डताप्रतिबद्धतां कृतवान् यत् "वयं शिक्षायाः मूल-अभिप्रायस्य पालनम् करिष्यामः, प्रामाणिकाः च भविष्यामः। अध्यापनं, भ्रष्टाचारस्य किमपि प्रकारस्य अङ्गीकारः, अध्यापकदलस्य अखण्डतां, कुलीनतां च निर्वाहयितुम् व्यावहारिकं कार्यं कर्तुं च।
होङ्गशेङ्ग बालवाड़ीयाः प्राचार्यः चेन् ली इत्यनेन उक्तं यत् विगतवर्षे बालवाड़ीयाः उल्लेखनीयपरिणामानां श्रृङ्खला प्राप्ता, या प्रत्येकस्य शिक्षकस्य परिश्रमात् अविभाज्यः अस्ति। सर्वे शिक्षकाः स्वस्य मूल आकांक्षां न विस्मरन्ति, स्वस्य मिशनं मनसि धारयिष्यन्ति, बुद्धिमान् नेत्रैः बालकान् अवलोकयिष्यन्ति, बालकान् उदात्तव्यक्तित्वैः संक्रमयिष्यन्ति, बालकान् व्यापकभावनाभिः प्रविशन्ति, शिक्षायां शक्तिशालिनः देशस्य निर्माणे यथायोग्यं योगदानं च दास्यन्ति।
प्रतिवेदन/प्रतिक्रिया