समाचारं

"वाइल्ड् चाइल्ड्" इति चलच्चित्रस्य प्रीमियरं जातम् यत् सः चरित्रस्य डिजाइनं कर्तुं बहु शोधं कृतवान् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुइक्सियाओवान्) ११ सितम्बर् दिनाङ्के "वाइल्ड चाइल्ड्" इति चलच्चित्रस्य "गो होम" बीजिंग प्रीमियरः अभवत् । प्रीमियर-समारोहे चलच्चित्रनिर्देशकः यिन रुओक्सिन्, निर्माता लु जू, अभिनेतारः वाङ्ग जुङ्काई, डेङ्ग जियाजिया, चेन् योङ्गशेङ्ग्, गुआन् जिक्सी, ची ज़िंग्काई च उपस्थिताः आसन्, प्रेक्षकैः सह पर्दापृष्ठस्य बहवः आख्यानानि साझां कृतवन्तः, तेषां रचनात्मकदृष्टिकोणानां विषये च चर्चां कृतवन्तः अस्य चलच्चित्रस्य पूर्वविक्रयः ३० मिलियनं अतिक्रान्तः अस्ति, तस्य आधिकारिकरूपेण १३ सेप्टेम्बर् दिनाङ्के प्रदर्शितं भविष्यति ।
"वन्यबाल" इति चलच्चित्रस्य बीजिंगप्रीमियरः ।
"वाइल्ड चाइल्ड" इति चलच्चित्रं "द वाण्डरिंग् ब्रदर्स्" इत्यस्य वास्तविकघटनायाः आधारेण निर्मितम् अस्ति तथा च एकस्य "चोरस्य" भ्रातुः "अनाथस्य" भ्रातुः च स्वस्य भ्रमणजीवने परस्परं रक्षणं मोचनं च कुर्वन्तौ मार्मिककथां कथयति सृष्टेः मूल अभिप्रायस्य विषये वदन् निर्देशकः यिन रुओक्सिन् अवदत् यत्, "वन्यबालानां जीवनशक्तिः उद्घोषे धावने च निहितम् अस्ति। अहम् आशासे यत् सामाजिककठिनतासु बालकाः द्रष्टुं शक्यन्ते, अधिकान् जनान् स्वजीवनस्य परिस्थितौ ध्यानं दातुं शक्नुवन्ति said with emotion, as a producer एकः चलचित्रकार्यकर्ता इति नाम्ना अहं एतेषां बालकानां साहाय्यार्थं किमपि कर्तुम् इच्छामि, अपि च आशासे यत् अधिकः "सूर्यप्रकाशः" बालकान् उष्णं कर्तुं शक्नोति।
प्रदर्शनोत्तरविनिमये पात्राणां आकारनिर्धारणं अभिनेतानां मध्ये चर्चायाः केन्द्रं जातम् । वाङ्ग जुङ्काई इत्यनेन अभिनीतः मा लिआङ्गः अद्भुतं प्रदर्शनं कृतवान् "बाह्यजनानाम् कृते कुब्जाः, परिहारात्मकाः च नेत्राणि, परन्तु अनुजस्य कृते सावधानीपूर्वकं" इति विपरीतप्रतिबिम्बं प्रेक्षकाणां मनसि अपि गहनं प्रभावं त्यक्तवान् वाङ्ग जुङ्काई इत्यनेन प्रकटितं यत् पात्रस्य डिजाइनस्य विषये सः बहुधा आँकडासंशोधनं कृत्वा, चालकदलेन सह संचारं कृत्वा, प्रारम्भिकपदे पात्राणां अवलोकनं कृत्वा पात्रस्य विषये स्वस्य विचारान् समावेशितवान् "भ्रमणभ्रातृणां" कथायाः विषये कथयन् सः अवदत् यत् "तेषां परस्परमोचनभावनाभिः अहं भावविह्वलः अभवम्, अतः मा लिआङ्गः अन्ततः प्रकाशस्य स्वागतं कर्तुं स्वं त्यक्तवान्" इति डेङ्ग जियाजिया अधिकारी झोउ जिओ इत्यस्य भूमिकां पश्चात् दृष्ट्वा अवदत् यत् भूमिका अतीव चुनौतीपूर्णा अस्ति तया गहनचर्चा अपि कृता, अधिकारी झोउ इत्यस्मात् अन्वेषणं च संग्रहितम्। एकस्य पुलिस-अधिकारिणः प्रतिबिम्बस्य अनुकूलतायै अहं चलच्चित्रस्य आरम्भात् पूर्वं मुक्केबाजी-क्रीडां शिक्षितुं आरब्धवान्, मम ऊर्जायाः उन्नतिं कर्तुं आशां कुर्वन् । चेन् योङ्गशेङ्गः साझां कृतवान् यत् सः यः "दा माओ" अभिनयति सः अतीव विरोधाभासपूर्णः व्यक्तिः अस्ति "द ऑक्टागोन्" इत्यस्मिन् क्षुद्रपात्रस्य विपरीतम्, दा माओ, यः वन्यरूपेण वर्धमानः अस्ति, तस्य विकल्पः नास्ति । भवन्तः केवलं स्वस्य आन्तरिकसंवेदनशीलतां दुर्बलतां च आच्छादयितुं स्वस्य रक्षात्मकवर्णरूपेण चरमपद्धतीनां उपयोगं कर्तुं शक्नुवन्ति । गुआन् जिक्सी, यः चलच्चित्रे प्रियभ्रातुः ज़ुआन् ज़ुआन् इत्यस्य भूमिकां निर्वहति, सः उदारतया दृश्ये एव स्वस्य उपन्यासस्य चलच्चित्रीकरणस्य अनुभवं साझां कृतवान् वाङ्ग जुङ्काई इत्यनेन सह अभिनयस्य प्रथमानुभूतेः विषये वदन् सः अवदत् यत् यदा ते प्रथमवारं मिलितवन्तः तदा सः तस्य सह अतीव परिचितः अभवत्, यथा एकः वास्तविकः भ्राता। प्रेक्षकान् सर्वाधिकं आश्चर्यचकितं कृतवान् मूषक-नटः ची क्षिङ्गकाई इत्यनेन मूषकस्य आशावादी-भावनाया अपि संक्रमितः इति प्रकाशितम् ।
प्रीमियर-समारोहे उद्योगस्य बहवः मित्राणि चलच्चित्रं द्रष्टुं दर्शितवन्तः, चरित्रं, भावः, अवधारणा च इत्यादिभिः बहुभिः दृष्टिकोणैः चलच्चित्रस्य प्रशंसाम् अकरोत् तस्मिन् वर्षे आद्यरूपघटनायां सम्मिलितः अधिकारी झोउ जिओ अनेकवारं अश्रुपातं कृतवान् सः साझां कृतवान् यत् सः परियोजनायां भागं गृहीतवान् यतः सः वन्यबालानां जगति सूर्यप्रकाशं प्रकाशयितुं भिन्नानां पद्धतीनां उपयोगं कर्तुम् इच्छति। सीसीटीवी इत्यस्य "न्यूज इन्वेस्टिगेशन" इति स्तम्भदलः, यः आदर्शघटनायाः सूचनां दत्तवान्, सः अपि चलच्चित्रं द्रष्टुं आगतः, "तथ्यात्मका अनाथाः" इत्यस्य कार्यक्रमनिर्देशकः, "एकः मीडियाव्यक्तिः इति नाम्ना अहं दृष्ट्वा अतीव प्रसन्नः अस्मि" इति तर्कसंगतवार्ता सजीवचलच्चित्रदूरदर्शनकार्ययोः परिणता। आदर्शपत्रकारः चाई लु इत्यस्य अपि मतं यत् एतत् चलच्चित्रं पुनः एकवारं सर्वेषां भ्रातृयुगलस्य परस्परं मोचनस्य कथायाः समीक्षां कर्तुं शक्नोति, अपि च सामाजिककठिनतासु एतादृशेषु बालकेषु अधिकान् जनान् ध्यानं ददाति, यत् अतीव सार्थकं भवति।
सम्पादक xu meilin
प्रूफरीडर चेन दियाँ
प्रतिवेदन/प्रतिक्रिया