समाचारं

२०२४ तमे वर्षे सेवाव्यापारमेला ८५ देशेषु उद्घाट्यते, अन्तर्राष्ट्रीयसङ्गठनानि च प्रदर्शनीः सम्मेलनानि च स्थापयिष्यन्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १२ (रिपोर्टरः चेन् हाङ्ग) २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला (अतः परं सेवा-व्यापार-मेला इति उच्यते) बीजिंग-नगरे १२ दिनाङ्के उद्घाटितः, सः १६ दिनाङ्कपर्यन्तं स्थास्यति अस्मिन् वर्षे ciftis इत्यस्य विषयः "वैश्विकसेवानां परस्परं साझेदारी" इति अस्ति

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य अनन्तरं चीनदेशे आयोजिता प्रथमा राष्ट्रियस्तरस्य अन्तर्राष्ट्रीयस्तरस्य च एषः सेवाव्यापारमेला अस्ति यत् एतत् शिखरसम्मेलनं मूलरूपेण गृह्णाति तथा च "प्रदर्शनीप्रदर्शनं + वार्तालापं" गृह्णाति तथा प्रचार + उपलब्धिविमोचनं" मुख्यशरीररूपेण। क्रियाकलापैः पूरकं बहुस्तरीयं क्रियाकलापरूपरेखाप्रणाली।

प्रदर्शनीप्रदर्शनस्य दृष्ट्या अस्मिन् वर्षे सेवाव्यापारमेलायाः व्यापकप्रदर्शनी राष्ट्रियसम्मेलनकेन्द्रे स्थिता अस्ति, यत्र उपलब्धिप्रदर्शनानि, राष्ट्रियप्रदर्शनानि, प्रान्तीयक्षेत्रीयनगरपालिकाप्रदर्शनानि, हाङ्गकाङ्ग, मकाओ तथा ताइवानप्रदर्शनानि, विषयक्षेत्राणि च केन्द्रीकृतानि सन्ति सेवाव्यापारस्य विकासे नूतनानां उपलब्धीनां नूतनानां प्रवृत्तीनां च प्रदर्शनविषये। विशेषप्रदर्शनी शौगाङ्ग उद्याने स्थिता अस्ति, यत्र दूरसञ्चारः, सङ्गणकसूचनासेवाः, वित्तीयसेवाः, सांस्कृतिकपर्यटनसेवाः च सन्ति इति ९ विशेषविषयाणि सन्ति वैश्विकसेवाव्यापारस्य क्षेत्रे “पदार्पणस्थलं” निर्मातुं सेवाव्यापारस्य डिजिटल, बुद्धिमान्, हरितविकासः च।

अस्मिन् सिफ्टिस्-काले फ्रान्स्, पुर्तगाल, नाइजीरिया च समाविष्टाः १३ देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रथमवारं स्वतन्त्राणि अफलाइनप्रदर्शनानि स्थापितवन्तः । अस्मिन् वर्षे अतिथिदेशरूपेण कार्यं कृतवान् फ्रान्सदेशः प्रथमवारं ciftis इत्यत्र फ्रांसदेशस्य मण्डपं स्थापितवान्, यत्र axa, l'oréal, schneider electronics इत्यादीनि दश प्रसिद्धाः फ्रांसीसीकम्पनयः फ्रांसदेशस्य मण्डपे भागं गृहीतवन्तः to प्रदर्शकैः सह व्यावहारिकवार्तालापं कुर्वन्ति। सम्मेलनस्य कालखण्डे फ्रान्सदेशः निवेशः, क्रीडा, चिकित्सासेवा इत्यादीषु विषयेषु केन्द्रीकृताः त्रीणि सम्मेलनानि, क्रियाकलापाः च आयोजयिष्यति।

उपलब्धिविमोचनस्य दृष्ट्या अस्मिन् वर्षे ciftis अफलाइन-अनलाईन-विमोचन-हॉल-स्थापनं करिष्यति, येषु प्रक्षेपण-कार्यक्रमाः, आधिकारिक-विमोचनं, सेवा-प्रदर्शन-प्रकरण-विमोचनं च अन्य-क्रियाकलापाः च भविष्यन्ति, तथा च क्रमशः २०० तः अधिकानि एकीकृत-नवीनीकरण-परिणामानि यथा विश्वस्य प्रथमानि विमोचयिष्यन्ति | artificial intelligence orthopedic surgery robot प्रदर्शकान् नवीनतम उद्योगगतिविज्ञानं विकासप्रवृत्तयः च प्रदातुं।

२०१२ तमे वर्षात् सेवाव्यापारमेला दशवारं सफलतया आयोजितः अस्ति, अस्य वैश्विकलोकप्रियता, अन्तर्राष्ट्रीयप्रभावः च निरन्तरं वर्धमानः अस्ति, येन १९७ देशेभ्यः क्षेत्रेभ्यः च ९,००,००० तः अधिकाः प्रदर्शकाः प्रदर्शने भागं गृहीतवन्तः, येन गभीरीकरणस्य महत्त्वपूर्णं मञ्चं जातम् सेवाव्यापारे अन्तर्राष्ट्रीयसहकार्यम्। (अन्तम्) [सम्पादकः ली रुन्जे] ।

प्रतिवेदन/प्रतिक्रिया