समाचारं

यु शि इत्यस्य वञ्चनाकाण्डः पुनः वर्धते! सा लियू यिफेइ इत्यनेन सह प्रेम्णा आसीत् इति शङ्का अस्ति, एकदा सा महिला अवदत् यत् सा एकं कूपं मिलितवती इति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यु शि भगिन्याः कृते निधिबालकः, कटनकर्ता च भवितुम् अर्हति।

झाङ्ग युकी इत्यनेन स्वस्य वञ्चकभगिनीं उजागरितम्, तस्याः अराजकप्रेमकथा च केवलमेकरात्रौ एव प्रकाशिता, मुख्यं तु अस्ति यत् परीभगिनी "लियू यिफेई" अपि अत्र सम्मिलितवती आसीत् ।

मूलतः उक्तं यत् सा ज्येष्ठभगिनीं चोरयितुं कुशलः अस्ति, परन्तु सा किमर्थं लियू यिफेई अभवत् ?

एतस्य सम्बन्धः नेटिजनानाम् मध्ये चर्चायाः समर्पितायाः भावनायाः सह अस्ति।

मया ज्ञातं यत् यू शी सर्वदा एकस्मिन् समये अनेकैः महिलाभिः सह समयं पारयितुं शक्नोति, यथा यदा सः झाङ्ग युकी इत्यस्य प्रेम्णि आसीत्, ज्येष्ठभगिनीं हू लियन्क्सिन् च विहाय, समयरेखाः अपि अतीव धुन्धलाः आसन्

यथा यथा खरबूजभक्षकाणां उत्साहः वर्धते स्म तथा तथा सत्यानृतमिश्रिताः विविधाः प्रकाशनाः प्रादुर्भूताः ।

सहसा कश्चन अवदत् : लियू यिफेई, यू शी च सम्बन्धिनो स्तः, नेटिजनाः कथं असम्भवम् इति प्रश्नं कृतवन्तः।

किं च, लियू यिफेइ प्रशंसकैः "परी भगिनी" इति उच्यते चेन् जिन्फेइ इत्यस्याः कोरियादेशस्य पूर्वप्रेमीं च विहाय मूलतः कोऽपि घोटालाः न सन्ति ।

नेटिजन्स् शीघ्रमेव सूचकानाम् अनुसरणं कृत्वा एकस्मात् ब्लोगरस्य प्रकाशनं प्राप्नुवन् ब्लोगरः अवदत् यत् - सम्भवतः सर्वे ज्येष्ठभगिन्याः विषये जानन्ति, परन्तु सः गतमासे तस्य विषये श्रुतवान्।

मूलतः एषा पुरुष-महिला-प्रसिद्धानां तेषां वित्तीय-प्रायोजकानां च विषये सरलकथा आसीत्, परन्तु अप्रत्याशितरूपेण, अहं एकं आश्चर्यजनकं रहस्यं श्रुतवान् ।

सः वस्तुतः श्रुतवान् यत् सः धनिकः ज्येष्ठः भ्राता स्वपरिचिताय निर्मातुः कृते स्वरसन्देशं प्रेषयति यत् यदि कश्चन महिला स्वस्य ज्येष्ठभ्रातुः सह सुप्तवती तर्हि यदि सः तत् नियन्त्रयितुं न शक्नोति तर्हि शीघ्रं वा पश्चात् किमपि भविष्यति इति

यदि खरबूजाः अत्र स्थापिताः स्यात् तर्हि कोऽपि लियू यिफेइ, यू शी च सम्पर्कं न करिष्यति फलतः ब्लोगरः केचन विचित्रशब्दाः प्रकाशितवान् ।

ब्लोगर् इत्यनेन पूर्वं उल्लिखितः पुरुषतारकः यू शी इत्यस्य संकेतं कृतवान्, ततः यू शी इत्यस्य लियू यिफेइ इत्यस्य च एकलचित्रं प्रकाशितवान्, अनभिप्रेतं किमपि वक्तुं अभिनयं कृत्वा: पुनः यू शी इत्यस्य उल्लेखं मा कुरुत।

कोर कथानकं स्थापितं कृत्वा नेटिजनानाम् अन्येषां वस्तूनाम् सत्यापनस्य आवश्यकता एव आसीत्, ततः ज्ञातं यत् लियू यिफेई-यू शी-योः वस्तुतः निजीसम्बन्धः अस्ति ।

डिज्नी-चलच्चित्रस्य "स्टार विश" इत्यस्य चीनीय-डबिंग्-करणं लियू यिफेइ-यू शी-इत्यनेन कृतम्, ते च जेन् झाङ्ग्-इत्यनेन सह प्रीमियर-कार्यक्रमे अपि भागं गृहीतवन्तः ।

सर्वे जानन्ति यत् लियू यिफेइ, झाङ्ग लिआङ्गिंग् च सर्वोत्तममित्रौ स्तः, द्वयोः जनानां कृते सुखेन विडियो, फोटो च ग्रहीतुं कुशलम्।

परन्तु कश्चन अवाप्तवान् यत् यू शी अद्यापि अन्तः एव अस्ति, लियू यिफेई च झाङ्ग लिआङ्गिंग् इत्यस्य आलिंगनं न करोति स्म इव दृश्यते स्म यत् सा यु शी इत्यस्य स्कन्धे हस्तं स्थापयितुं जानीतेव हस्तं उत्थापितवती।

सः यथा अधरं दंशति, नेत्रकोणान् किञ्चित् उत्थापयति च तत् खलु किञ्चित् विचित्रं, परन्तु भिडियो लघुः, केवलं क्षणं यावत् स्थास्यति, अतः अधरं दंशयितुं आदतिः अस्ति वा इति वक्तुं कठिनम्

तदतिरिक्तं नेटिजनाः अपि एकं लीकं प्राप्तवन्तः यत् लियू यिफेई, यू शी च "howl's moving castle" इति चलच्चित्रं द्रष्टुं गतवन्तौ तदा जनाः एतत् बकवासं मन्यन्ते स्म, परन्तु पश्चात् पश्यन् किञ्चित् सत्यं दृश्यते नेटिजन्स् अवदन् यत् मित्राणि अवदन् यत् ते द्वौ एकत्र चलचित्रं पश्यन्तौ दृष्टवन्तौ, अपि च विशिष्टं शो समयं च दत्तवन्तौ, यत् तौ क्रमेण आयोजनस्थलं प्रविष्टवन्तौ, अतीव निम्नस्तरीयौ च इति। मित्राणि तेषां कारस्य अनुसरणं कृत्वा ते तस्मिन् एव विलासमुदाये प्रत्यागतवन्तः इति ज्ञातवन्तः ।

यथा एव एतत् वस्तु बहिः आगतं, तथैव झाङ्ग युकी, धनी महिला च तत्क्षणमेव नीरसौ अभवताम्।

केचन नेटिजनाः अवदन् यत् "गुलाबकथा" इति नाटकस्य प्रचारं कुर्वन्ती लियू यिफेई इत्यनेन लाइव् प्रसारणे उक्तं यत् सा एकस्य कूपस्य सम्मुखीभवति इति ।

लियू यिफेइ अपि अवगच्छत् यत् "सुष्ठु प्रदर्शनं कर्तुं प्रथमं मानवः भवितुमर्हति। मानवीयः व्यक्तिः भवितुमर्हति, ततः एव प्रेम्णः किं भवति इति प्राप्तुं शक्यते। अद्यत्वे केचन अभिनेतारः अतिशीघ्रं प्रसिद्धाः भवन्ति, किञ्चित् सञ्चयः अपि न अनुभवन्ति तथा कलायां सञ्चयः "फेंग शेन्" इत्यस्य आकस्मिकं लोकप्रियतां पश्यन्तु ।

तौ अपि समानं हारं धारयन्तौ आस्ताम् ।

परन्तु अद्यापि एतत् केवलं सङ्गतिचरणम् एव इति भाति, पाठ्यप्रकाशनानाम् अतिरिक्तं सम्बन्धः उत्तमः इति सिद्धयितुं केवलं एकं वा द्वौ वा निजीपरस्परक्रियाचित्रौ स्तः।

तयोः विशेषतया स्पष्टः द्विविधः व्यवहारः नासीत्, न च तयोः बहवः निजीपरस्परक्रियाः आसन् ।

यदा यू शिझेङ्गस्य संकटप्रचारकः झाङ्ग युकी इत्ययं महतीं वार्ताम् उजागरयति स्म तदा सः निश्चितरूपेण सर्वेषां ध्यानं विचलितुं मार्गं प्राप्स्यति स्म यथा यदा लियू यिफेई बहिः आगच्छति तदा जनाः तत्क्षणमेव लियू यिफेइ इत्यस्य समीपं गमिष्यन्ति।