समाचारं

अभिनेता ह्युन् बिन् इत्यस्य नूतनं मोम-आकृतिः हाङ्गकाङ्ग-नगरस्य मैडम-तुसाउड्-नगरे आगच्छति, हृदयस्पन्दन-समन्वयित-क्षणानाम् आकर्षणार्थं गुप्त-आश्चर्यैः सह

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【हाङ्गकाङ्ग। १२ सितम्बर् २०२४] मर्लिन् इन्टरटेन्मेण्ट् ग्रुप् इत्यस्य ब्राण्ड् मैडम् तुसाद्स् हाङ्गकाङ्ग इत्यनेन कोरियादेशस्य चलच्चित्रस्य दूरदर्शनस्य च सुपरस्टार ह्युन् बिन् इत्यस्य मोमस्य आकृतिः प्रथमवारं संग्रहालये अनावरणं भविष्यति इति घोषितम् अस्य करिश्माई-कुशलस्य अभिनेतुः मोम-आकृतिः विश्वस्य बृहत्तमे हल्लु-क्षेत्रे स्थिता भविष्यति, येन कोरिया-देशस्य तारा-मोम-आकृतीनां बृहत्तमानां संख्यायाः अस्मिन् प्रदर्शनक्षेत्रे अधिकं तेजः वर्धते

ह्यून् बिन् कोरियादेशस्य अनेकेषु लोकप्रियेषु टीवी-श्रृङ्खलासु अभिनयम् अकरोत्, यथा "माय नेम् इज किम सैम-सून", "सीक्रेट् गार्डन्" च । तेषु "crash landing on you" इति सर्वाधिकं परिचितं श्रृङ्खलाया: लोकप्रियता एशिया-देशे व्याप्तवती अस्ति तथा च कोरिया-संस्कृतेः प्रतिनिधि-कृतिषु अन्यतमं जातम् अस्ति तथा च ह्यून बिन् सः बेकसाङ्ग-कलापुरस्कारस्य पुरुषलोकप्रियतापुरस्कारं अपि प्राप्तवान् अस्य कार्यस्य पुरस्कारः। मैडम तुसाद्स् हाङ्गकाङ्ग इत्यनेन सह एषः सहकार्यः तस्य अभिनयवृत्तौ अन्यं माइलस्टोन् योजयति । ह्युन् बिन् प्रायः स्वस्य चरित्रस्य परिवेशस्य अनुसारं स्वस्य प्रतिबिम्बं परिवर्तयति अस्मिन् समये सः स्वस्य सज्जनशैलीं दर्शयन् स्वस्य दक्षिणहस्तं जेबं कृत्वा गहरे धूसरवर्णीयं सूटं धारयितुं चयनं कृतवान् मोम-आकृतिः अधिकसावधानीपूर्वकं स्वस्य गभीराणि नेत्राणि, अद्वितीय-मुख-विशेषतां च पुनः स्थापयति, अत्यन्तं जीवन्तं पक्षं प्रस्तुतं करोति ।

तदतिरिक्तं मैडम तुसाद्स् हाङ्गकाङ्गः अतिथिभ्यः आश्चर्यं सावधानीपूर्वकं सज्जीकरोति यदा अतिथयः मोमस्य आकृतेः समीपं गच्छन्ति तदा अतिथयः इव अनुभवन्ति एकस्मिन् रोमान्टिक कोरियाई नाटके। तस्मिन् एव काले मैडम तुसाद्स् हाङ्गकाङ्ग-नगरे ह्यून् बिन्-इत्यस्य मोम-आकृतिस्य पदार्पणस्य उत्सवस्य कृते, अतिथिभ्यः प्रोत्साहयितुं इदानीं आरभ्य २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कपर्यन्तं (मङ्गलवासरे) ब्राण्ड् स्वस्य आधिकारिकसामाजिकमञ्चे पुरस्कारविजेता क्रीडां आयोजयिष्यति स्वकल्पनायाः उपयोगं कुर्वन्ति तथा च ह्यून बिन् इत्यस्य मोमस्य आकृतिः सह अन्तरक्रियां कुर्वन्तु तथा च तेषां सामाजिकमञ्चेषु अपलोड् कुर्वन्तु हाङ्गकाङ्गविमानसेवा। विस्तरेण ज्ञातुं कृपया मैडम तुसाद्स् हाङ्गकाङ्गस्य आधिकारिकजालस्थलं पश्यन्तु।

हाङ्गकाङ्ग-नगरस्य कोरिया-सांस्कृतिककेन्द्रेण सह हस्तं मिलित्वा नूतनं निःशुल्कं कोरिया-सर्वर-अनुभवं प्रारभत

मैडम तुसाद्स् हाङ्गकाङ्ग इत्यनेन प्रथमवारं हाङ्गकाङ्गस्य कोरियाई सांस्कृतिककेन्द्रेण सह सहकार्यं कृत्वा आगामिवर्षे कोरियाईतरङ्गविषयकाणां रोमाञ्चकारीणां क्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धं यत् पार-सांस्कृतिक-आदान-प्रदानं प्रवर्तयितुं अविस्मरणीय-अनुभवानाम् निर्माणं च कर्तुं शक्नोति। नवीनः "कोरियाई तरङ्गक्षेत्रः अनन्यः निःशुल्कः हानबोक-प्रयास-अनुभवः" अस्य सहकार्यस्य आरम्भं करिष्यति अतिथयः मोम-सङ्ग्रहालये सुरुचिपूर्ण-पारम्परिक-कोरिया-वेषभूषाः धारयितुं शक्नुवन्ति, स्वप्रिय-कोरिया-मूर्तयः अभिनेतारः च सह फोटोग्राफं ग्रहीतुं शक्नुवन्ति ।

मर्लिन् इन्टरटेन्मेण्ट्स् हाङ्गकाङ्गस्य महाप्रबन्धकः वेड् चाङ्गः अवदत् यत् "मैडम तुसाद्स् हाङ्गकाङ्गः विश्वस्य बृहत्तमः संग्रहः अस्ति इति हल्लुक्षेत्रम् अस्ति। वयं हल्लुसंस्कृतेः अवसरं गृहीत्वा कोरिया-प्रशंसकानां सांस्कृतिकानां च लोकप्रियं स्थानं कर्तुं आशास्महे उत्साहीनां कृते।