समाचारं

तियानजिन् विमानस्थानके ड्रोन्-घटनायाः कारणेन प्रायः ३००० यात्रिकाः प्रभाविताः अभवन् वकीलः - पायलटः उत्तरदायी भवितुम् अर्हति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के सायं ड्रोन्-कारणात् जनसुरक्षाकारणात् तियानजिन् बिन्हाई-विमानस्थानके उड्डयनं कृत्वा विशाले क्षेत्रे अवतरितुं असमर्थाः अभवन् एषा घटना बहुधा ध्यानं आकर्षितवती

रेड स्टार न्यूज इत्यस्य अनुसारं उरुमकीतः विमानेन तियानजिन्-नगरं प्रत्यागतवान्, मूलतः तस्याः रात्रौ रात्रौ ९वादने तियानजिन् बिन्हाई-अन्तर्राष्ट्रीयविमानस्थानके अवतरितुं योजनां कृतवान् "विमानसेविका अवदत् यत् तियानजिन् विमानस्थानकं इदानीं अवतरितुं न शक्नोति। मया विमानात् 'आइ आफ् तियानजिन्' फेरिस् चक्रं दृष्टम् आसीत्, परन्तु तस्य स्थाने विमानं बीजिंगनगरं प्रति प्रेषितम्।

तस्मिन् दिने प्रायः ११ वा. विमानस्थानकेन बृहत्-स्तरीय-विमान-विलम्बस्य संयुक्त-आपातकालीन-प्रतिक्रिया-योजनायाः पीत-स्तरीय-प्रतिक्रिया शीघ्रमेव आरब्धा, विविध-विमानसेवाभिः सह सक्रियरूपेण समन्वयः कृतः, शीघ्रं बलानां संयोजनं कृतम्, अटन्तानाम् यात्रिकाणां सम्यक् स्थानान्तरणं, समायोजनं च कृतम् ११ दिनाङ्के सायं ११ वादनपर्यन्तं २९ विमानयानानि विलम्बितानि, ८ विमानयानानि रद्दीकृतानि, ३२ विमानयानानि बहिःस्थानेषु प्रेषितानि, येन ३,००० तः अधिकाः यात्रिकाः प्रभाविताः अभवन्

तियानजिन् बिन्हाई अन्तर्राष्ट्रीयविमानस्थानककम्पनी लिमिटेडस्य विपणनविभागस्य आधिकारिकवेइबोतः नवीनतमवार्तानुसारं विमानयानं ca293y (तियानजिन्-डालियन) तियानजिन् बिन्हाईविमानस्थानकात् 12 सितम्बरदिनाङ्के 6:10 वादने सुचारुतया उड्डीयत, तथा च तथा... विमानस्थानकात् बहिः सामान्यं उड्डयनं अवरोहणं च पुनः आरब्धम् ।

xiaoxiang morning news इति संवाददाता अवलोकितवान् यत् बहवः प्रभाविताः यात्रिकाः तस्याः रात्रौ सम्यक् निवासं न कृतवन्तः इति अवदन्।

१२ सेप्टेम्बर् दिनाङ्कस्य प्रातःकाले तियानजिन् बिन्हाई विमानस्थानकं फ़ोनं कृतवान् ग्राहकसेवा विमानस्थानकं विमानसेवाभिः सह सहकार्यं करोति यत् "सामान्यतया ते यात्रिकाणां कृते यथासम्भवं व्यवस्थां करिष्यन्ति, ते च यात्रिकाणां साहाय्यं अवश्यं करिष्यन्ति" इति . अद्यापि कोऽपि आह्वानः न अभवत्।" एतादृशी प्रतिक्रिया।”

ड्रोन-चालकानाम् क्षतिपूर्ति-दण्डस्य विषयेषु यत् बहु ध्यानं आकर्षितवान्, xiaoxiang morning news इति संवाददाता henan zejin law firm इत्यस्य सुप्रसिद्धस्य आपराधिक-रक्षा-वकीलस्य, निदेशकस्य च fu jian-इत्यस्य परामर्शं अपि कृतवान्

फू जियान् इत्यनेन उक्तं यत् अस्मिन् विषये प्रभाविताः यात्रिकाः विमानसेवायां दावान् कर्तुं शक्नुवन्ति, विमानसेवायाः कृते टिकटं प्रतिदानं कर्तुं वा परिवर्तयितुं वा अनुरोधं कर्तुं शक्नुवन्ति, विमानस्थानके अटन् इति कारणेन आवासशुल्कं परिवहनशुल्कं च इत्यादीनां हानिनां क्षतिपूर्तिं कर्तुं शक्नुवन्ति। यदि यात्रिकाः विमानविलम्बबीमा क्रीतवन्तः तर्हि ते बीमाकम्पनीतः क्षतिपूर्तिं प्राप्तुं आवेदनं कर्तुं शक्नुवन्ति ।

"मानवरहितविमानस्य उड्डयनस्य प्रबन्धनस्य अन्तरिमविनियमानाम्" प्रावधानानाम् अनुसारं विमानस्थानकं तथा च परितः कश्चन क्षेत्रः ड्रोन् नियन्त्रितक्षेत्राणि सन्ति एतेषां नियमानाम् प्रावधानानाम् उल्लङ्घनेन सूक्ष्म, लघु, लघु च नागरिकमानवरहितविमानानाम् संचालनं भवति अनुमोदनं विना नियन्त्रितवायुक्षेत्रं यः कोऽपि वायुयाननियन्त्रणसंस्थायाः निर्दिष्टस्य वायुक्षेत्रस्य अन्तः आदर्शविमानं उड्डीयते, अथवा वायुयानप्रबन्धनसंस्थायाः निर्दिष्टस्य वायुक्षेत्रस्य बहिः उड्डयनार्थं आदर्शविमानं नियन्त्रयति, सः सार्वजनिकसुरक्षासंस्थायाः स्थगितुं आदेशं प्राप्स्यति उड्डयनम् ।५०० युआन् इत्यस्मात् अधिकं न दण्डः दातुं शक्यते, यदि परिस्थितयः गम्भीराः सन्ति तर्हि नियमानाम् उल्लङ्घनेन उड्डयनं कुर्वन्तं मानवरहितं विमानं जप्तं भविष्यति तथा च १,००० युआन् इत्यस्मात् न्यूनं न भवति परन्तु १०,००० युआन् इत्यस्मात् अधिकं न दण्डं दातुं शक्यते।अतः ये ड्रोन् चालयन्ति तेषां कतिपयानि प्रशासनिकदायित्वं वहितुं आवश्यकता वर्तते ।

यदि ड्रोनस्य उड्डयनव्यवहारेन गम्भीराः परिणामाः भवन्ति, यथा उड्डयनविलम्बः भवति, तर्हि ड्रोन् चालयन् व्यक्तिः जनसुरक्षायाः खतरान् जनयितुं आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं कर्तुं शक्नोति, अतः निश्चितं आपराधिकदायित्वं वहितुं आवश्यकं भवति तस्मिन् एव काले तस्य ड्रोन्-नियन्त्रणस्य व्यवहारेण विमानसेवानां, यात्रिकाणां इत्यादीनां आर्थिकहानिः अभवत्, अतः क्षतिपूर्तिं कर्तुं तस्य निश्चितं नागरिकदायित्वं वहितुं आवश्यकता वर्तते

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर वू चेन् ज़िंग्जी