समाचारं

हुनान्-नगरस्य यियाङ्ग-नगरे पत्नी-हत्या-प्रकरणं जातम्? नगरसर्वकारः - पतिः आकस्मिकतया स्वपत्न्याः वधं कृत्वा आत्महत्याम् अकरोत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता यिन शीन् तथा यिन मिंग

११ सितम्बर् दिनाङ्के बहवः नेटिजनाः हुनान्-नगरस्य यियाङ्ग-नगरस्य ताओजियाङ्ग-मण्डलस्य डालिगाङ्ग-नगरे पत्नीहत्या-प्रकरणं जातम् इति भिडियो-प्रकरणं कृतवन्तः । दलिगाङ्ग-नगरसर्वकारस्य एकः कर्मचारी ज़ोङ्ग्वान्-न्यूज-सञ्चारकं प्रति अवदत् यत् ग्रामस्य कार्यकर्ताभ्यः यत् ज्ञातवान् तदनुसारं पतिस्य त्रुटिः एव तस्य पत्न्याः मृत्युं कृतवान् पतिः औषधं सेवने पश्चातापं कृत्वा आत्महत्यां कृतवान्

एकः नेटिजनः यः एतत् भिडियो स्थापितवान् सः ज़ोङ्गवाङ्ग् न्यूज् इत्यस्मै अवदत् यत् एषा घटना डालिगाङ्ग-नगरस्य एकस्मिन् ग्रामे अभवत् इति सा श्रुतवती यत् दम्पत्योः वयः ६० वर्षाणाम् अधिकः अस्ति तथा च पतिः स्वपत्न्याः मृत्युं कृत्वा आत्महत्यां कृतवान् इति। "अहं पूर्वं समीपे एव निवसन् आसीत्, एषा घटना च समूहे प्रसृता आसीत्।"

दलिगाङ्ग-नगरस्य एकस्मिन् ग्रामे एषा घटना अभवत् इति अन्तर्जालमाध्यमेन ज्ञायते । (स्रोतः/जालम्) २.

१२ दिनाङ्के दलिगाङ्गनगरसर्वकारस्य एकः कर्मचारी अवदत् यत् ग्रामकार्यकर्तृभ्यः ज्ञातसूचनानुसारं दम्पत्योः विवाहः ४० वर्षाणाम् अधिकं कालः अस्ति। पक्षद्वयस्य मध्ये केचन विग्रहाः अभवन् । दम्पत्योः बालकाः पूर्वमेव अन्त्येष्टिव्यवस्थायाः निवारणं कुर्वन्ति यत् पत्न्याः मृत्योः विषये अन्तर्जालमाध्यमेषु प्रचलिताः विविधाः अनुमानाः सत्याः न सन्ति, अतः वयं आशास्महे यत् नेटिजनाः तान् प्रसारयितुं त्यक्ष्यामः।

ज़ोङ्गजियान् न्यूज् इत्यस्य एकः संवाददाता डालिगाङ्ग-नगरस्य पुलिस-स्थानकं फ़ोनं कृतवान्, ततः संचालकः अवदत् यत् पुलिस-रिपोर्ट् आधाररूपेण उपयुज्यते इति ।