समाचारं

हस्तनिर्मिताः रचनात्मकाः घुमावदाराः यष्टयः पर्यावरणस्य अनुकूलाः नवीनाः युक्तयः निर्मान्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा सायं वार्ता चाङ्गशा, सितम्बर् ९ (संवाददाता झोउ लिङ्ग) "हाहा, मया निर्मितः घोंघा वृक्षान् आरोहयितुं शक्नोति "अद्य अहं कार्नेशनं कथं निर्मातव्यम् इति ज्ञातवान्, अहं च शिक्षकदिने अस्माकं शिक्षकेभ्यः दातुम् इच्छामि मुयुन स्ट्रीट् इत्यस्मिन् जिला हुआयुए लेक समुदायेन क्षेत्रे युवानां परिवारानां आयोजनं कृत्वा चाङ्गशा-झुझौ-तान एकीकृतशिक्षा आधारे "नवीन पर्यावरणमैत्रीपूर्णाः युक्तयः निर्मातुं हस्तनिर्मितं रचनात्मकं ट्विस्ट् स्टिक्स्" इति विषये पर्यावरणस्य अनुकूलं हस्तशिल्पवर्गं संचालितुं शक्यते, येन सहभागिता आकर्षिता क्षेत्रे २० तः अधिकानां परिवारसमूहानां ।
कक्षायां स्वयंसेवी शिक्षकः जिओ रेन्क्सिया किशोराणां कृते विस्तरेण यष्टीनां मृदुकरणस्य विभिन्नानां पद्धतीनां परिचयं दत्तवान्, तथैव मरोड़यष्टीनां उपयोगस्य कौशलं सावधानतां च “सरलप्रतीतस्य मृदुलिङ्गस्य केवलं मृदुस्पर्शस्य आवश्यकता भवति it and it can be transformed into ever-changing shapes." ततः समाप्तपुष्पाणि क्षणमात्रेण सम्पन्नानि, येन बालकानां प्रशंसा, तस्य प्रयोगस्य उत्सुकता च आकर्षिता।
सामग्रीवितरणस्य अनन्तरं स्वयंसेविकाः शिक्षकाः धैर्यपूर्वकं पदे पदे पाठितवन्तः येन किशोराः प्रत्येकं पदे प्रवीणाः भवेयुः इति सुनिश्चितं भवति स्म। स्वयंसेवीशिक्षकाणां मातापितृणां च सावधानीपूर्वकं मार्गदर्शनेन बालकाः क्रमेण आरम्भे अकुशलत्वात् स्वयमेव हस्तशिल्पस्य निर्माणं कर्तुं समर्थाः अभवन्, येन सर्वे अस्मिन् अद्वितीये रोचके च पाठ्यक्रमे समर्पिताः, विवर्तानां साहाय्येन च मिलित्वा कार्यं कृतवन्तः तथा कलानां अनन्तसंभावनानां अन्वेषणार्थं यष्टिं विवर्तयतु।
इयं हस्तशिल्पक्रियाकलापः मजां सृजनशीलतां च एकीकृत्य न केवलं बालानाम् सृजनशीलतां कल्पनाशक्तिं च संवर्धयति, अपितु पर्यावरणसंरक्षणसंकल्पनानां प्रसारणार्थं मञ्चरूपेण अपि कार्यं करोति। किशोरवयस्काः अवगच्छन्ति यत् तेषां परितः बहवः निरर्थकाः प्रतीयमानाः सामग्रीः सृजनशीलतायाः कुशलहस्तस्य च माध्यमेन उपयोगीवस्तूनि परिणतुं शक्यन्ते, येन तेषां प्रकृतेः प्रति पर्यावरणसंरक्षणस्य च प्रेम्णः प्रेरणा भवति अग्रिमे चरणे समुदायः चाङ्गशा-झुझौ-तान् एकीकृतप्रचारस्य शिक्षायाः च आधारस्य उपयोगं प्रचारमञ्चरूपेण निरन्तरं करिष्यति यत् विज्ञानलोकप्रियीकरणं पर्यावरणसंरक्षणविषयकं सांस्कृतिकक्रियाकलापं च कर्तुं शक्नोति, येन न्यायक्षेत्रे युवानः वर्धयितुं शक्नुवन्ति आनन्ददायकं रोचकं च विज्ञानलोकप्रियीकरणक्रियासु सुखेन उपरि।
प्रतिवेदन/प्रतिक्रिया