समाचारं

हेनान्-प्रान्तस्य ज़िक्सिया-मण्डले “सेनायाः समर्थनं कुर्वती दादी” वाङ्ग क्षियाओजुआन् दशवर्षेभ्यः अधिकं कालात् भर्तॄणां कृते इन्सोल्-इत्येतत् ददाति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग जिओजुआन् इन्सोल्स् सिवति। मा चुंगे इत्यस्य फोटो

"अहम् आशासे यत् बालकाः दृढतया स्थित्वा मया निर्मितस्य इन्सोल्स् इत्यत्र दूरं गमिष्यन्ति, तथा च स्वगृहस्य देशस्य च रक्षणं अधिकतया करिष्यन्ति १०० निर्धारित-भर्तॄणां प्रत्येकं प्राप्तम् मया "सेनायाः समर्थनस्य दादी" वाङ्ग जिओजुआन् इत्यनेन सावधानीपूर्वकं सितं धूपपात्रस्य युग्मं प्राप्तम्।

८९ वर्षीयः वाङ्ग क्षियाओजुआन् एकः सेवानिवृत्तः वैद्यः अस्ति यः सैन्यपरिवारे वर्धितः । पारिवारिकवातावरणेन प्रभाविता बाल्यकालात् एव सैनिकेषु गहनः स्नेहः अस्ति । १९४८ तमे वर्षे वाङ्ग क्षियाओजुआन् इत्यस्य मातुलः वाङ्ग शुहुई कैफेङ्ग् महिलासामान्यविद्यालये अध्ययनं कुर्वन्ती भूमिगतदलसङ्गठने सम्मिलितवती, क्रान्तिमार्गे च प्रवृत्ता १९४९ तमे वर्षे वाङ्ग जिओजुआन् इत्यस्य भगिनी वाङ्ग शाओवेई सेनायाः सदस्यतां प्राप्य द्वितीयक्षेत्रसेनायाः दक्षिणपश्चिमतकनीकीब्यूरो इत्यत्र कार्यं कृतवती । "अमेरिकन-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च मम मामा दुर्भाग्येन युद्धक्षेत्रे मृतः । मम श्वशुरः, श्वशुरः, त्रयः मातुलभ्रातरः, मम जामाता, पौत्रः च सर्वेषां सैन्यसेवायां सम्मिलितस्य अनुभवः अस्ति वाङ्ग क्षियाओजुआन् अवदत् यत्, "गतकेषु दशकेषु मम परिवारेण १५ क्रान्तिकारीसैनिकाः निर्मिताः" इति ।

२०१३ तमे वर्षे वाङ्ग क्षियाओजुआन् इत्यनेन टीवी-वार्तायां एकस्य उत्तमस्य सैनिकस्य पत्नी झाङ्ग रोङ्ग् इत्यस्य दृश्यं अकस्मात् दृष्ट्वा नवयुवकानां कृते इन्सोल्-इत्यस्य निर्माणस्य विचारः आगतः सा पटं क्रीतवति स्म, रेखाचित्रणं, कटनं, गोंदं च सिलाईपर्यन्तं प्रत्येकं प्रक्रियां सुक्ष्मं भवति स्म, सा प्रायः रात्रौ विलम्बेन यावत् कार्यं करोति स्म, येन इन्सोल्स् स्थूलाः सुकुमाराः च भवन्ति स्म । ततः परं प्रतिवर्षं नूतनानां नवयुवकानां कृते इन्सोल्स् सिवनी किञ्चित् अभवत् यत् वाङ्ग जिओजुआन् विलम्बं कर्तुं न शक्नोति स्म । अधुना वाङ्ग क्षियाओजुआन् इत्यस्य इन्सोल्स् अधिकाधिकं उत्तमाः भवन्ति, केषुचित् "सेनायाः समर्थनम्" इति शब्दाः अपि रक्तरेशमसूत्रेण कशीकृताः सन्ति

अस्मिन् काले वाङ्ग क्षियाओजुआन् इत्यनेन बहुभिः सैनिकैः सह गहनमैत्री निर्मितवती । झिन्जियाङ्ग-सशस्त्रपुलिसदलस्य एकस्मिन् टुकडे सेवां कुर्वतः कार्पोरल् झाओ चेन्बो इत्यस्य चिन्ता आसीत् यत् सेनायाः सदस्यतां प्राप्तुं पूर्वं सेनायाः प्रशिक्षणजीवने अनुकूलतां प्राप्तुं शक्नोति वा इति वाङ्ग क्षियाओजुआन् इत्यनेन सितं इन्सोल् प्राप्त्वा सः स्वस्य डायरी-पत्रिकायां लिखितवान् यत् "दादी वाङ्गः एतावत् वृद्धः अस्ति, सा अद्यापि अस्माकं कृते इन्सोल् निर्मातुं आग्रहं करोति, प्रत्येकं सिले, प्रत्येकं सिले च गहनं प्रेम्णः पातयति। अहं उत्कृष्टतायाः सह उत्कृष्टतां प्राप्तुं परिश्रमं करिष्यामि।" ." तस्य उपलब्धयः स्वस्य गृहनगरे गौरवम् आनयन्ति स्म

एकदा वाङ्ग क्षियाओजुआन् टीवी-माध्यमेन दृष्टवती यत् मिलिशिया-प्रशिक्षणकाले तस्याः पादौ जीर्णाः अभवन्, तस्याः हृदयं भग्नम् अभवत् । सा अतिरिक्तसमयं कार्यं कृत्वा २०० तः अधिकानि इन्सोल्-युग्मानि सिवति स्म, तत् सज्जता-प्रशिक्षणे भागं गृह्णन्तः मिलिशिया-सैनिकेभ्यः च दत्तवती । "सैन्यप्रशिक्षणम् अतीव कठिनम् अस्ति, तेषां कृते यत् शक्नोमि तत् कर्तुं शक्नुवन् मम कृते अतीव सार्थकं भवति" इति वाङ्ग क्षियाओजुआन् अवदत् ।

यथा यथा सा वृद्धा जाता तथा तथा वाङ्ग क्षियाओजुआन् ब्रोंकाइटिस, पादवेदना इत्यादयः रोगाः अभवन्, येन सा गतिं कर्तुं असमर्था अभवत्, परन्तु सा सर्वदा इन्सोल् सिवने आग्रहं करोति स्म इन्सोल्स् निर्मितस्य अनन्तरं सा स्वपुत्रं वाङ्ग जियानिङ्ग् इत्यस्मै नूतनानां नवयुवकानां कृते इन्सोल्स् दातुं सन्देशं दत्तवती यत् कठिनं प्रशिक्षणं कुर्वन्तु तथा च पूर्वमेव उत्तमपरिणामानां सूचनां ददतु, येन स्वस्य गृहनगरे गौरवः वर्धते। "यदि भवतः हृदये विश्वासः अस्ति तर्हि वाङ्ग क्षियाओजुआन् अवदत् यत्, "यावत् मम शरीरं अनुमन्यते तावत् अहं तत् कुर्वन् एव भविष्यामि।"

वाङ्ग क्षियाओजुआन् सर्वदा उत्साही व्यक्तिः अस्ति । १९९० तमे वर्षे निवृत्तेः अनन्तरं सा कस्यापि आवश्यकतावशात् परिवारस्य कृते सहायताहस्तं दातुं उपक्रमं कृतवती अस्ति । यत्र यत्र आपदा भवति तत्र तत्र धनसामग्रीदानं कर्तुं अग्रणी भवति । केषाञ्चन जनानां शिरोवेदना, ज्वरः च आसीत् । दशकैः सा जनकल्याणकार्येषु सक्रियरूपेण संलग्नः अस्ति, "सेनायाः समर्थनं कुर्वती सर्वाधिकसुन्दरी पितामही" इति च प्रसिद्धा अस्ति । (मा चुंगे लिउ क्सुआन्यु) २.

(चीन राष्ट्ररक्षा समाचारः)

प्रतिवेदन/प्रतिक्रिया