समाचारं

द्वयोः राजायोः मध्ये एकः स्वप्नसहकारः ! जे चौउ इत्यनेन एण्डी लौ इत्यनेन लिखितं पत्रं स्थापितं तदा तस्य विषयवस्तु उजागरः अभवत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् तः आरभ्य जे चौः शेन्झेन्-नगरे ४ दिवसान् यावत् क्रमशः संगीतसङ्गीतं करिष्यति । प्रशंसकाः यदा तस्य प्रतीक्षां कुर्वन्ति स्म तदा जे चौः अपि अप्रत्याशितम् आश्चर्यं प्राप्तवान् ।

अद्य (१२ तमे) जे चौउ स्वस्य व्यक्तिगतसामाजिकमञ्चद्वारा अनेकानि छायाचित्राणि साझां कृतवान्, यत्र एकः अपि अस्ति यत्र सः साझां कृतवान् यत् द्वारे प्रवेशमात्रेण एण्डी लौ इत्यस्य हस्तलिखितं पत्रं प्राप्तम्, यः गतसप्ताहे शेन्झेन्-नगरे अपि संगीतसङ्गीतं कृतवान्

एण्डी लौ पत्रे लिखितवान् यत् -

हाय जेलेन् : १.

हुआ ज़ाई ! ! अहं भवन्तं सर्वदा वक्तुम् इच्छामि स्म, मिलित्वा कार्यं कुर्मः! ! भविष्ये कार्ये सफलतां कामयामि।

आशासे अस्माकं भविष्ये सहकार्यं सुखदं स्वस्थं च भविष्यति! ! सफलता! !

एण्डी

जे चौः अपि एण्डी लौ इत्यस्य उत्तरं दत्तवान् यत् सः साझां कृतवान् यत् अहं एण्डी लौ इत्यस्य सुरक्षां स्वास्थ्यं च सुचारुसङ्गीतसमारोहस्य च कामनाम् करोमि।

द्वयोः मध्ये उष्णं अन्तरक्रियां दृष्ट्वा नेटिजनाः सन्देशान् त्यक्तवन्तः यत् "एण्डी लौ इत्ययं यथार्थतया उष्णः अस्ति। अहं द्वयोः मध्ये अधिकं सहकार्यं प्रतीक्षामि!

तदतिरिक्तं केचन नेटिजनाः एण्डी लौ इत्यस्य उत्तमहस्तलेखस्य प्रशंसाम् अकरोत् यत् "अद्यत्वे अद्यापि जनाः स्वहस्ते पत्राणि लिखन्ति, हस्तलेखः च स्पष्टः सुव्यवस्थितः च अस्ति, यत् वस्तुतः आश्चर्यजनकम् अस्ति

स्रोतः- रेड स्टार न्यूज व्यापक

प्रतिवेदन/प्रतिक्रिया