समाचारं

इराणस्य नूतनः राष्ट्रपतिः प्रथमयात्रायै इराक्-देशं गन्तुं चयनं करोति, प्रतिबन्ध-दबावस्य न्यूनीकरणाय सहकार्यं गभीरं कर्तुम् इच्छति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १२ सितम्बर (सिन्हुआ) इराणस्य राष्ट्रपतिः मसूद पेजेश्चियान् ११ दिनाङ्के प्रातःकाले इराकस्य राजधानी बगदाद्नगरम् आगतः, तस्य स्वागतं इराकस्य प्रधानमन्त्री मोहम्मदशिया अल-सूदानी इत्यनेन विमानस्थानके कृतम्। जुलैमासे कार्यभारं स्वीकृत्य पेजेश्चियानस्य प्रथमा विदेशयात्रा अस्ति सः द्वयोः देशयोः आर्थिकसुरक्षासम्बन्धं अधिकं गभीरं कर्तुं पाश्चात्यप्रतिबन्धानां दबावं च न्यूनीकर्तुं आशास्ति।

सहयोगे बलम्

प्रस्थानात् पूर्वं पेजेश्चियान् इत्यनेन उक्तं यत् इराक् "अस्माकं मित्रं भ्राता च" अस्ति तथा च तौ इस्लामिकदेशौ स्तः "अतः वयं इराकं प्रथमस्य विदेशयात्रायाः लक्ष्यं कृतवन्तः" इति ।

३० जुलै दिनाङ्के इराणस्य तेहरान्-नगरे ईरानी-संसदे इराणस्य राष्ट्रपतित्वेन शपथग्रहणं कृत्वा पेजेश्चियान् उद्घाटनभाषणं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शादाति

इराणस्य आधिकारिकमाध्यमानां समाचारानुसारं पेजेश्चियान् स्वयात्रायाः कालखण्डे द्विपक्षीयसहकार्यसम्झौतानां सङ्ख्यायां हस्ताक्षरं कर्तुं अभिलषति। यात्रायाः सहचरः ईरानीविदेशमन्त्री सेय्यद अब्बास अरघचीः प्रस्थानपूर्वं अवदत् यत् - "अस्माकं सहकार्यस्य बहवः क्षेत्राणि सन्ति, येषु राजनैतिक-क्षेत्रीय-... सुरक्षा-विषयाणि च सन्ति

एतत् भ्रमणं ३ दिवसान् यावत् भवति । इराकस्य वरिष्ठाधिकारिभिः सह मिलनस्य अतिरिक्तं पेजेश्चियान् सीमापारं रेलमार्गपरियोजनायाः भ्रमणं करिष्यति। गतवर्षस्य सितम्बरमासे आरब्धा एषा परियोजना इराकस्य दक्षिणबन्दरगाहनगरात् बसरातः ईरानीसीमानगरं सलामचेहपर्यन्तं ३२ किलोमीटर्पर्यन्तं रेलमार्गस्य निर्माणं करिष्यति, ईरानीरेलजालजालेन सह सम्बद्धा च भविष्यति।