समाचारं

स्विफ्ट् दावान् करोति यत् तस्याः सन्तानः नास्ति तथा च कैट्वुमन इत्यस्याः प्रेम करोति मस्कः प्रतिवदति स्म यत् अहं भवन्तं बालकं दास्यामि।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के, स्थानीयसमये, कमला हैरिस् तथा डोनाल्ड ट्रम्पयोः मध्ये वादविवादस्य केवलं निमेषेभ्यः अनन्तरं, अस्मिन् स्तरे अमेरिकादेशस्य सर्वाधिकप्रभावशाली गायिका टेलर स्विफ्ट (टेलर स्विफ्ट्), सामाजिकमाध्यमेषु सार्वजनिकरूपेण समर्थनं प्रकटयन् एकं दीर्घं पोस्ट् स्थापितं हैरिस्।

एतत् आश्चर्यं नास्ति किन्तु सा सार्वजनिकरूपेण हिलारी क्लिण्टन-जो बाइडेन्-योः समर्थनं कृतवती अस्ति यदि सा ट्रम्प-समर्थनार्थं मुखं करोति।

परन्तु स्विफ्ट् इत्यस्य दीर्घभाषणस्य समाप्तेः अनन्तरं एलोन् मस्क् इत्यनेन स्विफ्ट् इत्यस्याः आह्वानस्य प्रतिक्रिया दत्ता यद्यपि एतत् केवलं लघुवाक्यम् आसीत् तथापि अधिकांशजनानां मनसि एतत् अतीव विचित्रम् आसीत्

५३ वर्षीयः टेस्ला-क्लबस्य प्रमुखः स्वस्य स्वामित्वे x-मञ्चे पोस्ट् कृतवान् यत् "ठीकम् टेलर... त्वं विजयसि... अहं भवतः बालकं दास्यामि मम जीवनं च भवतः बिडालस्य रक्षणं करिष्यामि।"

वक्तव्यं यत् मस्कः "आघातं विना वार्तालापं मा त्यजतु" इति जानाति एव तस्य बृहत्तमः प्रशंसकः मलेशियादेशस्य लेखकः इयान् माइल्स चेओङ्गः अपि स्तब्धः अभवत् ।

"अहं तत् सम्यक् पठितवान्, भवता टेलर स्विफ्ट् इत्यनेन सह बालकं प्राप्तुं प्रस्तावितं" इति एकः नेटिजनः आघातेन लिखितवान्, तस्य सदृशाः जनाः अपि आसन् । अन्ये लिखितवन्तः यत् "एतत् वस्तुतः विस्मयकारी विचित्रं च अस्ति" इति उक्त्वा पूर्वमेव एआइ-जनितानि चित्राणि सन्ति ये दृश्यन्ते, परन्तु अवश्यमेव प्रथमदृष्ट्या एतत् तावत् यथार्थं नास्ति

तदतिरिक्तं स्विफ्ट्-प्रशंसकाः बहवः मस्क-इत्यस्य प्रतिक्रियां दत्त्वा "टेलरः भवता सह किमपि सम्बन्धं न इच्छति" इति अवदन् ।

यद्यपि एकेन वाक्येन २९ मिलियनं जनाः स्वमतं प्रकटयितुं प्रेरिताः तथापि मस्कः स्वयमेव स्पष्टतया व्याख्यातुम् न इच्छति स्म, ततः सः ड्रैगन-अन्तरिक्षयानस्य प्रक्षेपणं प्रति ध्यानं कृतवान्

परन्तु यदा सः भौतिकशास्त्रे पीएच्.डी.

मगुएर् अवदत् यत् - "एबीसी इत्यनेन हैरिस् इत्यस्मै आरोपानाम् एकां श्रृङ्खलां कृत्वा दूरं गन्तुं दत्तम्, परन्तु ते ओहायो-देशे पालतूपजीविनां काण्डस्य विषये ट्रम्पः यत् उक्तवान् तस्मिन् एव अटन्ति स्म... सः च सम्यक् आसीत्।"

मस्कस्य प्रतिक्रिया आसीत्, "अहं न मन्ये यत् वादविवादस्य संचालकः ट्रम्पं लक्ष्यं कृतवान् आसीत्, परन्तु हैरिस् अद्य रात्रौ अधिकांशजनानां अपेक्षां अतिक्रान्तवान्। तत् उक्त्वा, यदा कार्याणि कर्तुं विषयः आगच्छति तदा इदं न इदं सुन्दरं वक्तुं इव सरलम् अस्ति। अहं दृढतया विश्वसिमि कि ट्रम्पः उत्तमं करिष्यति, यदि कमला महत् कार्यं कर्तुं शक्नोति, अतः मूलतः सा नियन्त्रणे अस्ति, किं भवन्तः इच्छन्ति यत् वर्तमानस्थितिः चतुर्वर्षपर्यन्तं निरन्तरं भवतु परिवर्तनं इच्छसि वा?"

केचन टिप्पण्याः दर्शितवन्तः यत् स्विफ्ट् प्रति मस्कस्य विचित्रप्रतीतप्रतिक्रिया वस्तुतः तस्य "वैश्विकजन्मदरस्य न्यूनतायाः विषये चिन्ता" बोधयितुं आसीत् तथा "अल्पजनसंख्यासंकटस्य समाधानार्थं यत्किमपि कर्तुं शक्नोमि तत् सर्वं करोमि" इति ।

परन्तु तदा पुनः स्विफ्ट् इत्यनेन अद्यापि बालकं न जातम् इति कारणेन एव सा सर्वदा "सन्ततिहीनबिडालमहिला" भविष्यति इति न भवति ।