समाचारं

हेइलोङ्गजियाङ्ग-नगरस्य अनेकक्षेत्रेषु सिञ्चन-उपकरणं प्रदर्शनं जातम् अस्ति केन्द्रीय-माध्यमाः : देशस्य धनं अपव्यययितुं न शक्यते ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारानुसारं केचन मीडिया-सम्वादकाः अद्यैव हेलोङ्गजियाङ्ग-प्रान्तस्य लिण्डियन-मण्डलस्य अनेकनगरान् ग्रामान् च गत्वा ज्ञातवन्तः यत् क्षेत्रेषु केचन बृहत्-प्रमाणेन सिञ्चन-सिञ्चन-उपकरणानाम् उपयोगः कर्तुं न शक्यते, भागाः लुप्ताः वा भग्नाः वा, केचन च विच्छेदिताः यतः ते सन्ति "मार्गे" इति । तदतिरिक्तं केचन अनावृष्टिप्रतिरोधकाः जलकूपाः अपि अलङ्काराः अभवन् ।

"जनाः तस्य उपयोगं कर्तुं न शक्नुवन्ति, देशेन च व्यर्थं धनं व्ययितम्।" अनेकाः बृहत्-प्रमाणस्य सिञ्चन-सिञ्चन-उपकरणाः "निर्मिताः परन्तु न प्रयुक्ताः, निर्मिताः परन्तु उपयोगः कठिनः" इति अवस्थायां सन्ति ।

प्रतिवेदनानां माध्यमेन कङ्कणं कृत्वा वयं ज्ञातुं शक्नुमः यत् मुख्यकारणानि त्रीणि सन्ति। प्रथमं, लिण्डियन-मण्डले कृषिक्षेत्रं सीमितं भवति, सामान्यजनैः संकुचिताः राशनक्षेत्राणि अल्पानि सन्ति, भूखण्डाः च विकीर्णाः सन्ति, यत् "बृहत्-स्प्रेकरणाय" उपयुक्तं नास्ति द्वितीयं, "बृहत् स्प्रे" इत्यस्य निर्माणकाले ग्रामजनानां सहमतिम् विना प्रत्यक्षतया भूमिः आक्रान्तः आसीत्, केचन उपकरणानि स्थापितानि सन्ति, अधुना यावत् "न स्पृष्टानि" सन्ति तृतीयम्, उपयोगस्य, परिपालनस्य च उच्चव्ययः अपि समस्याः सन्ति । उपरिष्टात् एतानि सर्वाणि कारणानि सन्ति, परन्तु समीपतः निरीक्षणेन किमपि दोषं भवति ।

सामान्यज्ञानस्य दृष्ट्या "बृहत् स्प्रे" अथवा "लघुस्प्रे" इत्यस्य परवाहं न कृत्वा, परियोजनास्थापनात् अनुमोदनपर्यन्तं, निर्माणात् स्वीकृत्यपर्यन्तं, उपयोगात् अनुरक्षणपर्यन्तं जनानां आवश्यकताः पूर्णतया सम्बोधनीयाः , प्रत्येकं लिङ्कं प्रक्रियाणां अनुसरणं कर्तुं आवश्यकम् , प्रत्येकं पदं "शृङ्खलातः बहिः" न भवितुम् अर्हति । परन्तु अधुना एते सिञ्चन-सिञ्चन-उपकरणाः अलङ्काराः अभवन् न केवलं जनानां लाभाय, अपितु "प्रत्यक्ष-भूमिनिर्माणस्य" कारणेन निवासिनः रोपणं अपि प्रभावितं कुर्वन्ति । यथार्थतः जनसमूहात् च विच्छिन्नः एतादृशः "सदृशः" परियोजना कथं अभवत् ?

कथ्यते यत् कतिपयानां कृषिसम्बद्धानां परियोजनानां "निर्माणं किन्तु उपयोगः न" इत्यादीनां समस्यानां प्रतिक्रियारूपेण लिण्डियन-मण्डलेन काउण्टी-मध्ये कृषि-सम्बद्ध-परियोजना-निर्माणस्य सुविधानां निरीक्षणार्थं परियोजना-निरीक्षण-सुधार-योजना निर्मितवती अस्ति समस्यायाः पश्चात् गत्वा समस्यायाः दृष्ट्या तस्याः समाधानं निश्चयेन ज्ञातुं योग्यं भवति, परन्तु त्रुटिशुद्ध्यर्थं प्रथमं सोपानं प्रथमतया भवता किमर्थं त्रुटिः कृता इति चिन्तयितुं शक्यते तत्सह त्रुटयः सम्पादयितुं जनानां उत्तरदायित्वं च कः भवितव्यः ।

अन्तिमेषु वर्षेषु देशे जलसंरक्षणनिर्माणस्य महत्त्वं दत्तम् अस्ति । आँकडानुसारं देशः २०२३ तमे वर्षे १,१९९.६ अरब युआन् जलसंरक्षणनिर्माणे निवेशं सम्पन्नं करिष्यति, यत् २०२२ तमे वर्षे प्रथमवारं खरबयुआन् स्तरं प्राप्तवान् तदा १०.१% वृद्धिः अस्ति, येन अन्यः अभिलेखः उच्चतमः अभवत् जलसंरक्षणनिर्माणे उच्चनिवेशः बृहत्परिमाणेन निर्माणं च भवति, यस्य खाद्यसुरक्षासुनिश्चिततायै, ग्रामीणपुनरुत्थानं प्रवर्धयितुं, कृषकाणां आयं वर्धयितुं च सकारात्मकं महत्त्वम् अस्ति

बृहत्प्रमाणेन सिञ्चनसिञ्चनयन्त्राणि वा अनावृष्टिप्रतिरोधीजलस्रोतकूपाः इत्यादयः वा, यतः तेषां निर्माणार्थं बहु धनं व्ययितम्, तेषां पूर्णतया उपयोगः करणीयः, सुचारुतया च चालनीया जलसंरक्षणमूलसंरचनायाः निर्माणस्य व्यापकरूपेण सुदृढीकरणात् आरभ्य, तस्य विन्यासस्य, संरचनायाः, कार्यस्य, प्रणालीसमायोजनस्य च अनुकूलनं त्वरयितुं, तस्य सक्रियभूमिकायां पूर्णं क्रीडां दातुं यावत्, केवलं प्रत्येकं कार्यं व्यावहारिकविस्तृतरूपेण कृत्वा एव वयं यथार्थतया लाभं प्राप्तुं शक्नुमः जनाः।

देशस्य धनं अपव्ययितुं न शक्यते, सिञ्चनसेचनसाधनं च अलङ्काररूपेण एकान्ते त्यक्तुं न शक्यते। "नकलीवस्तूनाम्" परियोजनानां अन्त्यपर्यन्तं अन्वेषणं कृत्वा सर्वं स्पष्टतया ज्ञातुं आवश्यकम् अस्ति अस्माभिः अपि पाठाः ज्ञातव्याः, एकस्मात् प्रकरणात् अन्यस्मिन् प्रकरणे अनुमानं च आकर्षितव्यम् तथा किमपि अस्पष्टतां सहितुं न शक्नोति। केवलं स्थानीयपरिस्थितौ, तर्कसंगतनियोजनेन, निष्पक्षतायाः, पारदर्शितायाः च अनुकूलतां कृत्वा एव वयं वित्तीयसंसाधनानाम् कुशलं उपयोगं सुनिश्चित्य कृषकाणां यथार्थतया लाभं प्राप्तुं शक्नुमः। (किन चुआन, सीसीटीवी विशेष टिप्पणीकार)