समाचारं

प्रथमचिकित्सायाः समये नागरिकाः पश्यन्ति यत् एईडी केवलं कोडस्य स्कैनिङ्गं कृत्वा एव उद्घाटयितुं शक्यते इति परिचालन-रक्षण-कम्पनी आपत्काले मुद्गरेण भग्नं कर्तुं शक्नोति इति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता तांग जियायन

९ सितम्बर् दिनाङ्के हैको-नगरस्य एकः नागरिकः एकं भिडियो स्थापितवान् यत् यदा सः प्रथमचिकित्सां इच्छति स्म तदा सः एईडी (स्वचालितबाह्य-डिफिब्रिलेटर्) इत्यस्य सम्मुखीभूय तत् उद्घाटयितुं कोडं स्कैन् कर्तव्यम् इति ११ दिनाङ्के हाइको आपत्कालीनकेन्द्रं तृतीयपक्षीयं परिचालनं अनुरक्षणं च कम्पनीं जिमु न्यूजस्य संवाददातृभ्यः प्रतिक्रियाम् अददात् यत् बाह्यपेटिकायाः ​​पार्श्वे सुरक्षामुद्गरः अस्ति आपत्काले काचः भग्नः कृत्वा बहिः आनेतुं शक्यते एईडी। संचालन-रक्षण-कम्पनी इत्यनेन अपि उक्तं यत् तेषां पूर्वमेव दुर्बलतां ज्ञात्वा हाइको-नगरपालिका-स्वास्थ्य-आयोगाय तस्य सूचना दत्ता, एतान् एईडी-बाह्य-पेटिकान् प्रतिस्थापयिष्यन्ति च।

यः नेटिजनः एतत् भिडियो स्थापितवान् सः अवदत् यत् हाइको वेस्ट् बसस्थानकस्य प्रतीक्षाभवने एकः मामा सहसा मूर्च्छितः अभवत् यदा सः मातुलस्य प्राथमिकचिकित्सां दातुं समीपस्थस्य एईडी इत्यस्य उपयोगं कर्तुम् इच्छति स्म तदा सः अवाप्तवान् यत् बाह्यपेटिकायां "qur कोड् स्कैन् कुर्वन्तु" इति wechat इत्यनेन सह मन्त्रिमण्डलद्वारं उद्घाटयन्तु।" आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य दुर्बलजालसंकेतस्य कारणात् सः बाह्यपेटीं उद्घाट्य एईडी-इत्येतत् बहिः आनेतुं असमर्थः अभवत् ।

एषा घटना नेटिजनानाम् ध्यानं आकर्षितवती, अनेके नेटिजनाः सन्देशान् त्यक्तवन्तः यत् "क्यूआर कोडं स्कैन् कर्तुं समयः, सुवर्णः प्रथमचिकित्सायाः समयः व्यतीतः" इति

अत्र सम्मिलितः aed इत्यत्र qr कोडः स्थापितः अस्ति, यत् दर्शयति यत् कोडस्य स्कैनिङ्गं कृत्वा तत् सक्षमं भविष्यति (स्रोतः: अन्तर्जालः)

आँकडानुसारं एईडी इत्यस्य अर्थः अस्ति automated external defibrillator इति, यत् पोर्टेबल, सुलभं च हृदयस्य आपत्कालीन उपकरणम् अस्ति । आकस्मिकहृदयरोगस्य सम्मुखे अव्यावसायिकाः अपि तत्क्षणमेव एईडी-इत्यस्य उपयोगं कृत्वा रोगीं डिफिब्रिलेशनं कर्तुं शक्नुवन्ति तथा च हृदय-फुफ्फुस-पुनरुत्थान-प्रक्रियायां रोगी सहायतां कर्तुं शक्नुवन्ति हाइको वेस्ट् बसस्थानके एईडी इत्यस्य प्रारम्भः हाइकोउनगरे २०१८ तमे वर्षे पुमेइकाङ्गकम्पनीद्वारा अभवत् ।एतस्मिन् एव बैचे कुलम् ५१ यूनिट् प्रक्षेपणं कृतम् ।

११ दिनाङ्के अपराह्णे हाइको वेस्ट् बसस्थानकस्य कर्मचारिभिः पत्रकारैः सह पुष्टिः कृता यत् स्टेशनस्य प्रतीक्षालये एकमात्रस्य एईडी इत्यस्य बाह्यपेटिकायां खलु qr कोडः अस्ति, विगतदिनद्वये कस्यचित् मूर्च्छायाः घटनाः अभवन् परन्तु तेषां कृते किमपि कालः न प्राप्तः एईडी-उपयोगस्य असुविधायाः विषये यात्रिकाणां शिकायतां प्राप्नुवन्तु। एईडी हाइको आपत्कालीन केन्द्रेण विभिन्नस्थानेषु क्रियन्ते, वितरितानि च भवन्ति।

हाइको नगरपालिकास्वास्थ्यआयोगस्य आपत्कालीनकार्यालयस्य कर्मचारिणः अपि अवदन् यत् एईडी-उपकरणानाम् प्रबन्धनं नगरपालिका आपत्कालीनकेन्द्रेण भवति।

११ दिनाङ्के सायं ६ वादने हैकोउ आपत्कालीनकेन्द्रस्य प्रशिक्षणविभागस्य एकः कर्मचारी पत्रकारैः अवदत् यत् एईडी मन्त्रिमण्डले ताडितः इति कारणं "केचन असूचिताः नागरिकाः तत् उद्धर्तुं शक्नुवन्ति, एईडी च निर्वहनं कर्तुं शक्नोति तथा च... जनान् आघातयति।" एईडी बाह्यपेटिकायाः ​​पार्श्वे सुरक्षामुद्गरः अस्ति आपत्काले नागरिकाः काचं भङ्ग्य प्रत्यक्षतया एईडी बहिः आनेतुं शक्नुवन्ति तृतीयपक्षस्य संचालनं, अनुरक्षणकम्पनी च तदनन्तरं अनुरक्षणं करिष्यति।

तृतीयपक्षस्य परिचालन-अनुरक्षण-कम्पनीयाः कर्मचारिणः अवदन् यत् हैको-नगरे एईडी-उपकरणानाम् पूर्वनिरीक्षणस्य समये तेषां ज्ञातं यत् एतादृशस्य एईडी-इत्यस्य केचन बाह्यपेटिकाः अफलाइन-रूपेण सन्ति, तेषां कृते कोडस्य स्कैनिङ्गं कृत्वा उद्घाटयितुं न शक्यते एतस्याः स्थितिः प्रतिक्रियारूपेण निर्माता आपत्कालीननिष्कासनार्थं खिडकीभङ्गमुद्गरेन सुसज्जितः भवति । कम्पनी हाइको नगरस्वास्थ्यआयोगाय एतस्य स्थितिं सूचितवती अस्ति तथा च एईडी बाह्यपेटिकानां स्थाने समानस्थित्या समानरूपेण परिवर्तनस्य योजना अस्ति।

केचन नेटिजनाः अनुमानं कृतवन्तः यत् एईडी-मन्त्रिमण्डलद्वारे qr-सङ्केतः "वेबसाइट्-अन्तरफलकं स्कैन् करोति, भवता तस्य उपयोगात् पूर्वं भुक्तिः आवश्यकी भवति" इति । अस्मिन् विषये उपर्युक्ताः कर्मचारिणः अवदन् यत् qr कोडं स्कैन कृत्वा स्कैन् कृतं अन्तरफलकं केवलं दर्शयिष्यति यत् उपकरणस्य स्थितिः उपयोक्तुं शक्यते वा, तथा च पञ्जीकरणसूचना वा भुक्तिः वा आवश्यकी नास्ति।

मुद्राभिः चिह्निताः एईडी

जिमु न्यूजस्य संवाददातारः अवलोकितवन्तः यत् वर्तमानकाले गुआङ्गझौ, हाङ्गझौ इत्यादिषु स्थानेषु स्पष्टं कृतम् अस्ति यत् एईडी-इत्येतत् कोडं स्कैन कृत्वा ताडनं वा उद्घाटनं वा न कर्तव्यम्। २०२१ तमस्य वर्षस्य दिसम्बरमासस्य आरम्भे एव राष्ट्रियस्वास्थ्यआयोगस्य सामान्यकार्यालयेन सार्वजनिकस्थानेषु स्वचालितबाह्यविस्फीब्रिलेटरस्य विन्यासस्य मार्गदर्शिकायाः ​​(परीक्षणस्य) सूचना जारीकृता तत्र स्पष्टतया नियमः अस्ति यत् सार्वजनिकस्थानेषु एईडी-नियोजनस्य प्रचारः अवश्यं करणीयः यत् ते स्पष्टाः स्युः, न स्कैन् कृताः, न च तालाबद्धाः स्युः, येन जनसमूहः तान् अन्वेष्टुं उपयोगं च कर्तुं शक्नोति तथा च उद्धारसमयस्य गमनं परिहरति। २०२२ तमे वर्षे हाङ्गझौनगरपालिकास्वास्थ्यआयोगेन उक्तं यत् सार्वजनिकस्थानेषु एईडी-इत्यस्य कृते "सीलचिह्नानि" स्थापयितव्यानि, तथा च श्वेतपृष्ठभूमियां रक्तवर्णैः चेतावनीशब्दाः एकरूपेण प्रयोक्तव्याः, "प्रथमचिकित्सायाः उपयोगं न कुर्वन्तु" इति चेतावनीवचनेन सह आपत्काले विहाय उपकरणानि" इति तिथिहस्ताक्षरं च । मुद्रां विमोचयित्वा पुनः संलग्नं कर्तव्यम्।