समाचारं

इटालियनः वयस्कः चीनीभाषां शिक्षते, अधिकानि चीनीयकाराः विक्रेतुं इच्छति च

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदऋतौ परिसरः नूतनसत्रस्य नूतनस्य आरम्भस्य च आनन्ददायकवातावरणेन पूरितः भवति । बीजिंग-भाषा-संस्कृति-विश्वविद्यालये एप्लाइड्-चीनी-विद्यालये विश्वस्य सर्वेभ्यः भागेभ्यः अन्तर्राष्ट्रीय-छात्राः एकस्य पश्चात् अन्यस्य पञ्जीकरणाय आगतवन्तः ।
इटलीदेशस्य मिलाननगरस्य २४ वर्षीयः बालकः मट्टेओ अस्मिन् शरदऋतुसत्रे नवीनशिक्षकेषु अन्यतमः अस्ति । बीजिंग-नगरम् आगमनात् पूर्वं मटेयो कारविक्रेता आसीत् । "अहं मिलाननगरे चीनीयकाराः विक्रयामि।"
यतो हि चीनीयवाहनब्राण्ड्-विषये तस्य विशेषरुचिः अस्ति, तथा च विदेशेषु गच्छन्तीनां चीनीयवाहनानां विशालं विपण्यं अवसरान् च दृष्ट्वा, मेटियो चीनभाषायाः गहनतया अध्ययनार्थं चीनीयसंस्कृतेः अधिकव्यापकबोधं प्राप्तुं च बीजिंग-नगरम् आगन्तुं निश्चयं कृतवान्
बीजिंग-नगरम् आगमनस्य एकसप्ताहस्य अनन्तरं सः अवदत् यत् सः पूर्वमेव असंख्य-आश्चर्यं प्राप्तवान्...
बीजिंगनगरे मट्टिओ
मिलाननगरे चीनीयकारविक्रयणम्
विक्रयस्य रहस्यं ग्राहकाः परीक्षणं चालयितुं दद्युः
“चीनीकारैः सह मम भाग्यं आकस्मिकावसरात् आरब्धम्।”
बीजिंग-नगरम् आगमनात् पूर्वं मट्टियो मिलान-नगरे निवसन् कार-विक्रेतारूपेण कार्यं कृतवान् आसीत्, मुख्यतया यूरोपीय-उच्चस्तरीय-कार-ब्राण्ड्-कार-विक्रयणस्य उत्तरदायी आसीत् एकवर्षपूर्वं तस्य कम्पनी चीनीयवाहनब्राण्ड्-प्रवर्तनं कृतवती ।
“मम प्रमुखः मां पृष्टवान् यत् अहं चीनीयकारविक्रयणस्य प्रयासं कर्तुम् इच्छामि वा इति।” अतः, सः अङ्गीकृतवान् ।
इटालियनविपण्ये चीनीयकारस्य विषये उच्चजागरूकता नास्ति इति मट्टेओ स्पष्टतया स्वीकृतवान्, "किन्तु अहं मन्ये यदि इटालियन्-जनाः चीनीयकारस्य लाभं यथार्थतया अवगन्तुं शक्नुवन्ति तर्हि तेभ्यः अवश्यमेव रोचते" इति
प्रथमं केचन इटालियनग्राहकाः चीनीयकारानाम् विषये संशयं कृतवन्तः । matteo धैर्यपूर्वकं चीनीयकारानाम् तकनीकीविशेषताः, डिजाइन-अवधारणाः, गुणवत्ता-आश्वासनं च प्रत्येकं ग्राहकं प्रति परिचयं करिष्यति, अपि च ग्राहकानाम् आग्रहं करिष्यति यत् ते परीक्षण-चालनस्य अनुभवं कुर्वन्तु |.
मेटियो चीनीयकारविक्रयणस्य विषये "अनुभवानाम्" एकं समुच्चयं सारांशतः अवदत्, "सर्वतोऽपि महत्त्वपूर्णं वस्तु अस्ति यत् तेभ्यः तत् प्रयतितुं दत्तव्यम्!" ब्राण्ड् इत्यस्य वाहनचालनस्य अनुभवे आरामस्य च उत्कृष्टं प्रदर्शनम्।”
"अहं न केवलं पेट्रोलवाहनानि विक्रयामि, अपितु चीनदेशस्य नवीन ऊर्जायानानि अपि विक्रयामि।"
मट्टेओ इत्यनेन उक्तं यत् मिलानदेशस्य केषुचित् नगरीयक्षेत्रेषु नूतनानां ऊर्जावाहनानां कृते प्रासंगिकाः करनिवृत्तयः, छूटं च नीतयः सन्ति, तथा च नूतनानां ऊर्जावाहनानां पार्किङ्गशुल्कं केषुचित् क्षेत्रेषु अपि सस्तां भवति। "चीनदेशे निर्मितं नूतनं ऊर्जायानं मया विक्रयणं अतीव लघु अस्ति, अनेकेषु परिदृश्येषु सहजतया पार्कं कर्तुं शक्यते। ग्राहकाः एतेन अतीव आश्चर्यचकिताः भवन्ति" इति मटेयो अवदत्।
बीजिंगनगरे अध्ययनं कुर्वन्तु
“चीनीभाषाशिक्षणं मम बहु रोचते”
चीनीय-ब्राण्ड्-कार-विक्रयणस्य एकवर्षात् न्यूनेन समये चीनीय-कारैः सह मटेयो-महोदयस्य सम्बन्धः गभीरः गभीरः च अभवत् ।
सः अवाप्तवान् यत् अनेके कारब्राण्ड्-संस्थाः प्रौद्योगिकी-नवीनीकरणे, डिजाइन-अवधारणासु, गुणवत्तासुधारे च महतीं उपलब्धयः प्रगतिश्च कृतवन्तः, अधिकाधिकाः इटालियन-उपभोक्तारः चीनीयकार-विषये ज्ञातुं इच्छन्ति
यदि सः चीनभाषां अधिकं प्रवाहपूर्वकं वक्तुं शक्नोति तर्हि तस्य अधिकाः अवसराः भवितुम् अर्हन्ति इति मटेयो मन्यते । सम्यक् विचार्य सः बीजिंग-नगरे चीनभाषायाः अध्ययनं कर्तुं निश्चितवान् ।
केचन मित्राणि ज्ञातवन्तः यत् सः चीनदेशं शिक्षितुं चीनदेशं गच्छति, किञ्चित् भ्रान्ताः च आसन् । "मिलान्-नगरे कन्फ्यूशियस-संस्था अपि अस्ति, चीनीभाषा-भाषां शिक्षितुं च अतीव सुविधाजनकम् अस्ति, परन्तु मेटियो इत्यस्य मनसि भवति यत्, "यदा अहं व्यक्तिगतरूपेण चीनदेशम् आगत्य चीनदेशस्य वर्तमानजीवनस्य अनुभवं करोमि तदा एव अहं अधिकं वास्तविकं त्रिविमं च अनुभवितुं शक्नोमि चीनदेशः।"
यदा सः इटलीदेशे मध्यविद्यालये आसीत् तदा मट्टेओ अपि किञ्चित् चीनीभाषां शिक्षितवान्, किञ्चित् चीनीयसंस्कृतेः च अवगतवान् तदा सः चीनदेशस्य अतीव समीपस्थः आसीत् । "अहं जानामि यत् चीनदेशे महाप्राचीरः अस्ति, पक्वान्नं स्वादिष्टं इति च मया श्रुतम्।"
"उच्चविद्यालये मम चीनीशिक्षिका बीजिंगभाषासंस्कृतिविश्वविद्यालयात् स्नातकपदवीं प्राप्तवती, सा एव मां अस्मिन् विद्यालये अध्ययनं कर्तुं अनुशंसितवती, मेटियो अवदत् यत् विद्यालयस्य आरम्भात् एकसप्ताहात् न्यूनेन समये सः सर्वतः मित्राणि कृतवान् एव the world at the school , तस्य सहकारिणः इटालियन्-जनाः अपि ।
"मम चीनीभाषाशिक्षणम् अतीव रोचते।"
यदा तस्य कक्षाः नास्ति तदा सः तस्य मित्रैः सह बीजिंग-नगरं परितः गच्छति । "बीजिंगस्य गल्ल्याः सर्वविधं स्वादिष्टं भोजनं भवति। अहं xiaolongbao इत्यस्य त्रीणि दराजाः खादितवान्!" सः अवदत् यत् सः मिलाननगरे कार्यं कुर्वन् मोबाईल-भुगतानस्य निष्ठावान् प्रशंसकः आसीत् "यदा अहं बीजिंग-नगरम् आगतः तदा मोबाईल-देयताम् अधिकं आनन्ददायकम् आसीत्" इति ।
योजनां कुरुत
इटालियन्-जनानाम् अधिकानि चीनीय-काराः विक्रयन्तु
बीजिंगनगरे मटेयो इत्यस्य शौकः अपि अस्ति, यत् मित्रैः सह "मार्गं चालयितुं" । सः मार्गे चीनीयकारानाम् नित्यं प्रवाहं द्रष्टुं उत्सुकः अस्ति सः सर्वदा अतीव उत्साहितः भविष्यति यत् सः स्वमित्रेभ्यः स्वव्यावसायिकज्ञानं "प्रदर्शयितुं" तेभ्यः अस्य चीनीयकारस्य ब्राण्ड्-कारस्य प्रदर्शनं तस्य चीनीयस्य लाभस्य च परिचयं करिष्यति कारस्य ब्राण्ड्।
साक्षात्कारे मेटियो स्वस्य मोबाईलफोनं बहिः कृत्वा बीजिंग-युवा-दैनिक-सम्वादकं बीजिंग-नगरे गतसप्ताहे स्वस्य समृद्धं जीवनं दर्शितवान् । सहसा सः अवदत्, "मम मोबाईल-फोनः चीनदेशे एव निर्मितः अस्ति!"
यतः तस्य भविष्यस्य दृष्टिः अस्ति, तस्मात् मटेयो अध्ययनस्य विषये विशेषतया गम्भीरः अस्ति । चीनीभाषाशिक्षणप्रक्रियायां दैनन्दिनसञ्चारस्य अतिरिक्तं सः "कारनिर्माणम्" "कारविक्रयणं" इत्यादिषु व्यावसायिकदिशि स्वस्य कृते काश्चन अध्ययनयोजना अपि योजयिष्यति "भविष्यत्काले इटालियन्-जनानाम् अधिकानि चीनीयकाराः विक्रेतुं आशासे।"
तस्य कृते काराः न केवलं परिवहनस्य साधनं, अपितु चीनस्य उद्योगस्य, वाहनसंस्कृतेः च अभिनवस्य सृजनात्मकस्य च जीवनशक्तिः अपि सन्ति, ते संचारस्य "भाषा" अपि भवितुम् अर्हन्ति
सः जानाति यत् चीनदेशस्य बहूनां कम्पनीनां कृते इदानीं अधिककुशलकर्मचारिणां आवश्यकता वर्तते। "मया शीघ्रमेव चीनभाषा शिक्षितव्या!"
सः स्वस्य मोबाईल-फोनम् बहिः निष्कास्य तत्कालं पश्यति स्म "अहम् अधुना अध्ययनार्थं पुस्तकालयं गच्छामि, मेटियो अवदत्, "कठिनतया अध्ययनं कुरुत, प्रतिदिनं प्रगतिः च कुरुत" इति।
प्रतिवेदन/प्रतिक्रिया