समाचारं

गूगलः वर्षे द्विवारं न्यासविरोधी मुकदमानां सामनां करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ११ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रांस्-प्रेस् इत्यस्य ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं गूगल इत्यस्य द्वितीयं प्रमुखं न्यासविरोधी परीक्षणं ९ दिनाङ्के अभवत् ।
उत्तरवर्जिनियादेशस्य संघीयन्यायालये अयं न्यायाधीशः अगस्तमासे पृथक् प्रकरणे गूगलस्य अवैध एकाधिकारः इति निर्णयं दत्तवान् ततः परं भवति।
न्यायविभागेन अपि प्रचलति नूतनं युद्धं विज्ञापनप्रौद्योगिक्यां केन्द्रितम् अस्ति — जटिलप्रणाल्याः ये निर्धारयन्ति यत् जनाः के के ऑनलाइनविज्ञापनं पश्यन्ति, तेषां कियत् मूल्यं च
अमेरिकीसर्वकारेण स्पष्टं कृतं यत् गूगलः अनेकेषां निर्मातृणां वार्ताप्रदातृणां च सहितं जालपुटेषु बैनरविज्ञापनस्य विपण्यं नियन्त्रयति ।
“गूगलः अङ्कीयविज्ञापनप्रौद्योगिक्याः नियन्त्रणे खतरान् निवारयितुं वा महत्त्वपूर्णतया न्यूनीकर्तुं प्रतिस्पर्धाविरोधी, बहिष्कारात्मकं, अवैधं च साधनं प्रयुङ्क्ते” इति शिकायतया उक्तम्
सर्वकारीयवकीलाः वक्ष्यन्ति यत् गूगलः सम्भाव्यप्रतिद्वन्द्वीनां अधिग्रहणाय विज्ञापनप्रौद्योगिकीविपण्ये एकाधिकारं च प्राप्तुं स्वस्य वित्तीयमांसपेशीनां उपयोगं कृतवान्, येन विज्ञापनदातृणां प्रकाशकानां च विकल्पः अल्पः एव अभवत्। ते गूगलस्य विज्ञापनप्रौद्योगिकीव्यापारस्य भागं स्पिन आफ् कर्तुं प्रयतन्ते।
गूगलः आरोपाः "मूलभूतरूपेण भ्रामकाः" इति खण्डितवान्, तेषां "विश्वासविरोधी सिद्धान्तानां उल्लङ्घनं च कृतवान् ये आर्थिकवृद्धिं नवीनतां च चालयितुं साहाय्यं कुर्वन्ति" इति ।
अस्मिन् प्रकरणे तथ्यात्मकदोषाः अपि सन्ति येषां प्रदर्शनार्थं गूगलः उत्सुकः अस्ति इति कम्पनी न्यायालये दाखिले उक्तवती ।
कम्पनी अवदत् यत् एषः मुकदमा अन्तर्जालस्य प्राचीनसंस्करणस्य आधारेण अस्ति यत् अन्वेषणपरिणामेषु, एप्स्, सामाजिकमाध्यममञ्चेषु स्थापितानां विज्ञापनानाम् अवहेलनां करोति।
यद्यपि सम्पूर्णविज्ञापनपारिस्थितिकीतन्त्रस्य तुलने सम्मिलितं विपण्यं लघु अस्ति तथापि "जनतायाः कृते सूचनायाः अनेकेषां महत्त्वपूर्णस्रोतानां जीवनरेखा अस्ति" इति ई-वाणिज्यबाजारसंशोधनस्य वरिष्ठविश्लेषिका एवलिन् मिचेल्-वुल्फ् अवदत्
सा अपि अवदत् यत् - "प्रकाशकाः व्यापारं कर्तुं न्यूनविकल्पैः सह प्रसन्नाः भवेयुः इति विचारेण सह अहं सर्वथा सहमतः नास्मि" इति ।
न्यायाधीशः लियोनी ब्रिङ्केमा इत्यस्य अध्यक्षतायां न्यूनातिन्यूनं षट् सप्ताहान् यावत् भवितुं शक्नोति, दर्जनशः साक्षिणः च आहूयन्ते इति अपेक्षा अस्ति।
सा निर्णयं करिष्यति यत् गूगलः न्यासविरोधी नियमानाम् उल्लङ्घनं कृतवान् वा इति विवादस्य समाप्तेः मासान् अनन्तरम्। यदि दोषी भवति तर्हि गूगलेन न्यायाधीशस्य निर्णयस्य अनुपालनं कथं कर्तव्यम् इति निर्धारयितुं अन्यः न्यायाधीशः भविष्यति।
गूगलस्य विज्ञापन-प्रौद्योगिकी-व्यापारस्य नियन्त्रणस्य विषये अपि एतादृशी अन्वेषणं यूरोपीयसङ्घ-देशे, यूनाइटेड् किङ्ग्डम्-देशे च प्रचलति ।
अपरपक्षे पूर्वं अन्वेषणप्रकरणं सुधारपदे प्रविष्टम् अस्ति, अमेरिकीसर्वकारः आगामिषु सप्ताहेषु गूगलस्य अन्वेषणयन्त्रव्यापारस्य परिष्कारस्य प्रस्तावः करिष्यति इति अपेक्षा अस्ति।
प्रतिवेदन/प्रतिक्रिया