समाचारं

१३ समुद्रक्षेत्रेषु विस्तृतं ९०,००० अधिकारिणः सैनिकाः च प्रेषयित्वा रूसदेशः ३० वर्षेषु बृहत्तमं सामरिकं अभ्यासं कृतवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् विशेषसम्वादकः जिओ सिन्क्सिन्] रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के घोषितं यत् रूसीसैन्येन तस्मिन् दिने "महासागर-२०२४" इति सामरिक-अभ्यासः आरब्धः। tass समाचारसंस्थायाः अनुसारं प्रशान्तमहासागरे, आर्कटिकमहासागरे, बाल्टिकसागरे, कैस्पियनसागरे, भूमध्यसागरे इत्यादिषु जलेषु अयं अभ्यासः कृतः, १६ दिनाङ्के समाप्तः भविष्यति।
समाचारानुसारं चीनीयजनमुक्तिसेना प्रासंगिकाभ्यासेषु भागं ग्रहीतुं जहाजानि, विमानानि इत्यादीनि प्रेषितवती, १५ देशानाम् प्रतिनिधिभिः पर्यवेक्षकरूपेण भागं गृहीतम् अभ्यासः द्वयोः चरणयोः कृतः, त्रिषु सामरिकदिशिषु १३ समुद्रक्षेत्रेषु ९०,००० तः अधिकाः अधिकारिणः सैनिकाः, ४०० तः अधिकाः जहाजाः, १२५ विमानाः, ७,५०० तः अधिकाः शस्त्राणि, उपकरणानि च अस्मिन् अभ्यासे भागं गृहीतवन्तः अभ्यासस्य प्रथमचरणस्य रूसीसैन्यकमाण्डप्राधिकरणं निर्दिष्टेषु युद्धप्रशिक्षणक्षेत्रेषु सैनिकानाम् परिनियोजनस्य अभ्यासं करिष्यति, द्वितीयचरणस्य काल्पनिकशत्रुणां सामरिकलक्ष्यं बलं च आक्रमणं कर्तुं "युद्धकार्यक्रमेषु" भागं गृह्णन्ति
११ सितम्बर् दिनाङ्के स्थानीयसमये "महासागर-२०२४" इति सामरिक-अभ्यासस्य समये रूसी-उत्तर-बेडानां युद्धपोतैः बैरेण्ट्स्-सागरे शत्रु-पनडुब्बीनां अन्वेषणस्य अनुकरणं कृत्वा पनडुब्बी-विरोधी-शस्त्राणां प्रयोगः कृतः (दृश्य चीन) २.
रूसस्य रक्षामन्त्रालयेन ११ दिनाङ्के घोषितं यत् रूसस्य उत्तरबेडाः, कैस्पियनबेडाः, बाल्टिकबेडाः इत्यादयः बेडाः तस्मिन् दिने प्रशिक्षणं कृतवन्तः, काल्पनिकशत्रून् प्रतिहरणं, आक्रमणं च अभ्यासं कुर्वन्ति, काल्पनिकशत्रुजहाजान् अन्वेषयन्ति, पनडुब्बीविरोधीशस्त्राणां प्रयोगस्य अभ्यासं च कुर्वन्ति स्म
tass समाचारसंस्थायाः अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १० दिनाङ्के विडियोभाषणे अवदत् यत् एतत् "३० वर्षेषु प्रथमवारं यत् रूसीसैन्येन एतादृशपरिमाणस्य नौसैनिकस्य अभ्यासः कृतः" इति सः अवदत् यत् अस्य अभ्यासस्य उद्देश्यं रूसी-नौसेना-वायु-अन्तरिक्ष-सेनानां कमाण्ड-संरचनानां, सैनिकानाम्, गठनानां च युद्ध-तत्परतायाः प्रमुख-तत्त्वानां परीक्षणं, तेषां कार्याणां समन्वयं सुनिश्चितं कर्तुं, रूस-सैन्यस्य उच्च-उच्चता-शस्त्राणां व्यापक-उपयोगस्य परीक्षणं च अस्ति विशेषसैन्यकार्यक्रमेषु प्राप्तः प्रासंगिकः अनुभवः परिशुद्धशस्त्राणि उन्नतशस्त्रसज्जता च।
पुटिन् उक्तवान् यत् अमेरिकादेशः सर्वथा स्वस्य वैश्विकसैन्यराजनैतिकप्रभुत्वं निर्वाहयति, रूसदेशं सामरिकपराजयं कर्तुं प्रयत्नार्थं "युक्रेनदेशस्य उपयोगं करोति" इति। अमेरिकादेशः स्वस्य उत्तेजककार्याणां माध्यमेन महत्त्वपूर्णं सैन्यलाभं प्राप्तुं आशास्ति, येन एशिया-प्रशांतक्षेत्रे विद्यमानं सुरक्षावास्तुकला, शक्तिसन्तुलनं च बाधितं भविष्यति वस्तुतः अमेरिकादेशः शस्त्रदौडं प्रेरयति, यूरोपे एशिया-प्रशांतक्षेत्रे च संकटस्थितीनां परिस्थितयः सृजति, यूरोपीय-एशिया-सहयोगिनां सुरक्षां न कृत्वा। रूसः परिस्थितेः सम्भाव्यविकासाय सज्जः भवितुमर्हति रूसीसशस्त्रसेनाभिः राष्ट्रियसार्वभौमत्वस्य हितस्य च विश्वसनीयरूपेण रक्षणं करणीयम्, दूरस्थसमुद्रादिकं कस्यापि दिशि भवितुं शक्यमाणानां शत्रुतापूर्णसैन्यक्रियाणां प्रतिकारः करणीयः।
आरआईए नोवोस्टी इत्यस्य मते रूसस्य “महासागर-२०२४” इति सामरिक-अभ्यासः प्रायः नाटो-सम्बद्धानां अभ्यासानां समानसमये एव अभवत् । एतस्याः परिस्थितेः प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १० दिनाङ्के अवदत् यत् एतादृशानां सङ्घर्षाभ्यासानां संचालनं अतीव सामान्या प्रथा अस्ति तथा च एषा स्थितिः प्रायः भवति।
समाचारानुसारं नाटो जर्मनीदेशे ११ सितम्बर् तः २० पर्यन्तं अभ्यासस्य प्रथमचरणं करिष्यति।अभ्यासः सैन्यशक्तिं सुनिश्चित्य सुदृढं कर्तुं कार्याणां योजनां निष्पादनं च केन्द्रीक्रियते। तदतिरिक्तं नाटो-संस्थायाः योजना अस्ति यत् क्रमशः ग्रीस-एस्टोनिया-देशयोः क्रमशः ३० सितम्बर्-तः ११ अक्टोबर्-पर्यन्तं, नवम्बर्-मासस्य ७ तः १२ पर्यन्तं च प्रासंगिकाः अभ्यासाः करणीयाः ।
अमेरिकी रक्षाविभागस्य प्रवक्ता रायडरः १० दिनाङ्के पत्रकारसम्मेलने अवदत् यत् अमेरिकादेशः रूसस्य योजनाकृतस्य अभ्यासस्य अनुसरणं कुर्वन् अस्ति। अमेरिकीदेशाय नाटो-देशस्य वा कृते अयं अभ्यासः खतरा न जनयति । अमेरिकादेशः नाटो-सहयोगिभिः भागिनेयैः च सह निकटसञ्चारस्य निरीक्षणं, निर्वाहं च निरन्तरं करिष्यति ।
रूस टुडे टीवी जालपुटे ११ दिनाङ्के रूसीसैन्यविशेषज्ञानाम् विश्लेषणस्य उद्धृत्य उक्तं यत् रूसस्य अभ्यासः स्पष्टतया अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां कृते अन्यः संकेतः अस्ति। यथा यथा पाश्चात्त्यदेशाः द्वन्द्वान् वर्धयन्ति तथा तथा रूस-नाटो-देशयोः प्रत्यक्षसङ्घर्षस्य सम्भावना अधिकाधिकं यथार्थतां तात्कालिकं च भवति अस्मिन् रूसी-अभ्यासे पाश्चात्य-देशैः सह सम्भाव्यं भविष्ये प्रत्यक्ष-सङ्घर्षः स्वस्य मिशन-उद्देश्येषु समावेशितः स्यात् । पश्चिमदेशः निरन्तरं रूसदेशं सामरिकविफलतायां निमज्जयितुं प्रयतते अस्य कारणात् रूसीसैन्यं समुद्र, स्थल, वायु इत्यादिषु सर्वेषु पक्षेषु युद्धाय सज्जं भवितुमर्हति।
रायटर्-पत्रिकायाः ​​अनुसारं रूसस्य "दयाङ्ग-२०२४" इति सामरिक-अभ्यासः सोवियत-सङ्घस्य पतनस्य अनन्तरं रूसस्य "बृहत्तमः नौसैनिक-अभ्यासः" अस्ति । समाचारानुसारं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसीसैन्यस्य स्थले समुद्रे च तीव्रपरिस्थितिः अभवत् यद्यपि युक्रेन-नौसेनायाः अग्निशक्तिः पश्चात्तापं कृतवती तथापि रूसी-कृष्णसागर-बेडानां कृते गम्भीरं आघातं कर्तुं सफला अभवत् । तदपि रूसदेशः अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च सम्मुखीकरणाय बृहत्प्रमाणेन सैन्यअभ्यासं कुर्वन् अस्ति, अनेकेषु दूरस्थेषु समुद्रेषु शक्तिं प्रक्षेपयति च
रूसस्य "सैन्यपर्यवेक्षकजालम्" ११ दिनाङ्के विश्लेषणं कृतवान् यत् अद्यैव एतादृशाः समाचाराः प्राप्ताः यत् अमेरिकादेशः युक्रेनदेशः रूसीलक्ष्येषु आक्रमणार्थं अमेरिकीसेनायाः सामरिकक्षेपणास्त्रप्रणाली (atacms) इत्यादीनां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं प्रवृत्तः अस्ति। अस्मिन् परिस्थितौ अमेरिकादेशस्य अन्यदेशानां च विरुद्धं रूसस्य "प्रदर्शनस्य" सम्भावना निराकर्तुं न शक्यते । यथा पाश्चात्त्यदेशाः युक्रेनदेशस्य युद्धक्षेत्रस्य दुर्गतितः बहिः गन्तुं साहाय्यं कर्तुं तनावान् तीव्रं कुर्वन्ति तथा पश्चिमेण सह वर्धमानस्य तीव्रसङ्घर्षस्य सामना कर्तुं रूसीसैन्यस्य सर्वेषां बलानां समग्रसमन्वितप्रहारक्षमतां सुदृढं कर्तुं आवश्यकम्।
प्रतिवेदन/प्रतिक्रिया