समाचारं

बीजिंगविज्ञानकार्निवलस्य गृहकार्यक्रमस्य अनावरणं बीजिंगविज्ञानकेन्द्रे भविष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य राष्ट्रियविज्ञानलोकप्रियीकरणदिवसः तथा च १४ तमे बीजिंगविज्ञानकार्निवलस्य मुख्यकार्यक्रमः बीजिंगविज्ञानकेन्द्रे १५ सितम्बर् तः २५ पर्यन्तं आयोजने चत्वारि प्रमुखाणि प्रदर्शनक्षेत्राणि स्थापितानि भविष्यन्ति: वैज्ञानिकभावना, विज्ञानं प्रौद्योगिकी च संस्कृतिः, विज्ञानशिक्षा, तथा च विज्ञानलोकप्रियीकरणस्य अनुभवः।विज्ञानं ज्ञातुं, विज्ञानस्य अनुभवाय, विज्ञानस्य अनुभवाय च जनसामान्यं विज्ञानलोकप्रियीकरणभोजनं प्रदातुं २०० तः अधिकाः विविधाः विज्ञानलोकप्रियीकरणक्रियाकलापाः कृताः सन्ति।
बीजिंगविज्ञानकेन्द्रस्य निदेशकस्य सु गुओमिन् इत्यस्य मते "विरासतां - दलस्य नेतृत्वे वैज्ञानिकाः" इति विषयगतं प्रदर्शनं वैज्ञानिकभावनाप्रदर्शनक्षेत्रे निरन्तरं अन्वेषण-नवीनीकरण-विरासतां वैज्ञानिकमार्गं पारयितुं संवर्धयितुं च स्थापितं भवति -वृद्धानां, मध्यमानां, युवानां च वैज्ञानिकानां पीढीनां माध्यमेन कायाकल्पः युवानां स्वमातृभूमिस्य चिन्ता, विश्वं प्रति बहिः गमनम्, देशेन सह मिलित्वा वर्धमानस्य च आध्यात्मिकः अभिप्रायः जनसमूहस्य देशभक्ति-उत्साहं, राष्ट्रिय-आत्मविश्वासं च प्रेरयति। प्रदर्शनी भवन १ इत्यस्य प्रथमतलस्य उपरि स्थिता अस्ति, यस्य क्षेत्रफलं प्रायः १२०० वर्गमीटर् अस्ति, आधिकारिकतया १५ सितम्बर् दिनाङ्के सर्वेषां कृते उद्घाटिता भविष्यति
विज्ञान-प्रौद्योगिकी-संस्कृति-प्रदर्शनक्षेत्रे त्रीणि प्रदर्शनानि सन्ति । तेषु "विज्ञानं प्रौद्योगिकी च अक्षः - बीजिंगस्य केन्द्रीयअक्षे विज्ञानं प्रौद्योगिकी च" इति प्रदर्शनी बीजिंगनगरे विज्ञानस्य प्रौद्योगिकीसंस्कृतेः च उत्तराधिकारस्य विकासस्य च प्रक्रियायाः अन्वेषणं करोति, तथा च सर्वेषां युगस्य जनानां विज्ञानस्य प्रौद्योगिकीसंस्कृतेः च विसर्जनात्मकं अनुभवं प्रदाति . भवन् २ इत्यस्य पञ्चमतलस्य एषा प्रदर्शनी १५ सितम्बर् दिनाङ्के आधिकारिकतया सर्वेषां कृते उद्घाटिता भविष्यति।
"प्राचीनभवनानि जीवनं प्राप्नुवन्ति" इति विज्ञान-प्रौद्योगिकी-अनुभवप्रदर्शनी पारम्परिकवास्तुकलायां वैज्ञानिकज्ञानं मुख्यसामग्रीरूपेण गृह्णाति, तथा च विशेषप्रदर्शनानि, प्राचीनभवनानां विषये विचित्रकथाः, केन्द्रीय-अक्षस्य वास्तु-आकर्षणं च इत्यादीनि अन्तरक्रियाशील-क्रियाकलापाः निर्वहति "पारम्परिकसंस्कृतौ शिल्पकलायाः अनुभवप्रदर्शनम्" प्रदर्शनीनां क्रियाकलापानाञ्च संयोजनेन जनसमूहः अमूर्तसांस्कृतिकविरासतां संस्कृतिप्रौद्योगिक्याः त्रिविमरूपेण अनुभवं कर्तुं शक्नोति।
विज्ञानशिक्षाप्रदर्शनक्षेत्रे चलविज्ञानलोकप्रियीकरणानुभवप्रदर्शनानि, लोकप्रियविज्ञानपठनं इत्यादयः क्षेत्राणि सन्ति, तथा च युवानां कृते २०० तः अधिकाः विज्ञानलोकप्रियीकरणं विज्ञानशिक्षाक्रियाकलापाः च कुर्वन्ति, यत्र स्थलविज्ञानवर्गाः, स्वयंसेवीप्रदर्शनभवनव्याख्यानाः, साप्ताहिकविज्ञानवर्गाः, चलचित्रं च सन्ति विज्ञानं प्रौद्योगिकी च संग्रहालयाः, लघुगोलानि विज्ञानकेन्द्रस्य ब्राण्डक्रियाकलापाः यथा बिग वर्ल्ड, कैपिटल साइंस लेक्चर हॉल, साइंस फिक्शन एजुकेशन सैलून, तथा च टैलेण्ट् एक्सचेंज मीटिंग् इत्यादीनि अपि विभिन्नैः यूनिटैः प्रस्तुतानि उत्कृष्टानि क्रियाकलापाः सन्ति यथा मौसमविज्ञानस्य कनिष्ठशिक्षकाणां प्रयोगात्मकप्रदर्शनं लोकप्रियविज्ञाननाटकं च प्रदर्शनानि ।
विज्ञानलोकप्रियीकरणस्य अनुभवप्रदर्शनक्षेत्रं विज्ञानस्य लोकप्रियीकरणस्य नवीनताप्रदर्शनस्य च तंबूक्षेत्रस्य स्थापनायै विज्ञानकेन्द्रस्य बहिः स्थानस्य उपयोगं करोति, "प्रतीकसिद्धान्तः" युवानां नागरिकरक्षाज्ञानविज्ञानप्रसिद्धीकरणप्रदर्शनी, "सुरक्षानिर्माणार्थं लघुहस्तं धारयन्तः बृहत्हस्ताः स्वप्न" आपत्कालीनविज्ञानलोकप्रियीकरणप्रदर्शनी, तथा "मौसमविज्ञानप्रौद्योगिक्याः नवीनदृष्टिः" आधुनिकमौसमविज्ञानं लोकप्रियविज्ञानप्रदर्शनानि इत्यादयः गहन अन्वेषणं, समुद्रीयसंसाधनं, संजालसुरक्षा, वाणिज्यिकवायुक्षेत्रं, कृत्रिमबुद्धिः, संचारप्रौद्योगिक्याः, जीवनविज्ञानं, न्यूनकार्बनस्य च प्रदर्शनं कुर्वन्ति पर्यावरणसंरक्षणं, नवीनसामग्री, आपत्कालीनसुरक्षा इत्यादयः, येन जनसमूहः वैज्ञानिकज्ञानं अवगन्तुं वैज्ञानिकविचारप्रसारं च कर्तुं साहाय्यं करोति।
मुख्यकार्यक्रमे बीजिंग-अन्तर्राष्ट्रीयविज्ञानसञ्चारसप्ताहः अपि अन्तर्भवति, यस्मिन् २४ सर्वकारीयाधिकारिणः, विशेषज्ञाः, विद्वांसः, अन्तर्राष्ट्रीयसङ्गठनानां प्रमुखाः, विज्ञानमहोत्सवसङ्गठनानां प्रमुखाः, विज्ञानकेन्द्राणां विज्ञानसङ्ग्रहालयानाञ्च प्रमुखाः, १५ संस्थासु २० संस्थानां वैज्ञानिकाः च एकत्र आगमिष्यन्ति देशाः विदेशेषु अतिथयः यथा संचारकम्पनीनां प्रमुखाः, तथैव घरेलुविज्ञानस्य प्रौद्योगिकीसङ्ग्रहालयस्य च क्यूरेटर्, विशेषज्ञाः विद्वांसः च अस्मिन् कार्यक्रमे भागं गृह्णन्ति, तथा च उद्घाटनसमारोहाः, मुख्यप्रतिवेदनानि, चीनीयविदेशीयविज्ञानस्य क्यूरेटर्-योः मध्ये संवादाः इत्यादयः क्रियाकलापाः तथा बीजिंगनगरे प्रौद्योगिकीसङ्ग्रहालयाः भविष्यन्ति।
प्रतिवेदन/प्रतिक्रिया