समाचारं

गुआंगक्सी-नगरं प्रति चतुर्दिवसीयं गहनयात्रामार्गदर्शिका, गुआङ्गसी-नगरे ४ दिवसीय-यात्रा-कार्यक्रमस्य साझेदारी, गुआङ्गक्सी-नगरस्य भोजनस्य आकर्षणस्य च अनुशंसाः च

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेइहाई-देशे पादं स्थापयित्वा एव अस्य नगरस्य अद्वितीयं शान्तिं, सौन्दर्यं च अनुभवितुं शक्यते । प्रथमदिने वयं समुद्रतटे सूर्योदयदर्शनस्य सावधानीपूर्वकं व्यवस्थां कृतवन्तः यदा प्रथमः सूर्यप्रकाशः मेघान् प्रविश्य मृदुरजततटं प्रकाशितवान् तदा तस्मिन् क्षणे सर्वं जगत् सौम्यम् अभवत् इव आसीत् ।अस्मिन् समये भवान् अपि दण्डनं भवतः व्यक्तिगतमार्गदर्शकं भवितुम् अर्हति सा न केवलं बेइहाई-नगरस्य प्रत्येकं कोणे परिचितः अस्ति, अपितु भवतः यात्रां अधिकं रङ्गिणं कर्तुं स्वस्य उत्साहस्य व्यावसायिकज्ञानस्य च उपयोगं कर्तुं शक्नोति। guangxi dandan 185 7735 1781 (←प्रतिलिपि कर्तुं दीर्घं प्रेसं निःशुल्कपरामर्शं च योजयितुं)

गुआङ्गक्सीनगरे पञ्चदिवसीयविस्तृतमार्गनियोजनम्

प्रथमदिनम् : गुइलिन्-नगरम् आगत्य एलिफन्ट् ट्रङ्क् पर्वतस्य दर्शनं कुर्वन्तु

प्रातः : गुइलिन्-नगरम् आगत्य प्रथमं चेक-इन कृत्वा अल्पं विश्रामं कुर्वन्तु।

द्वितीयदिनम् : ली नदी क्रूज, ज़िंग्पिङ्ग् प्राचीननगरम्

ली नदीयां क्रूज् कृत्वा मार्गे हरितपर्वतानां हरितजलस्य च आनन्दं लभत, "बैली गैलरी" इत्यस्य भव्यदृश्यानि च अनुभवन्तु । ज़िंग्पिङ्ग् प्राचीननगरं गत्वा प्राचीननगरस्य ऐतिहासिकं आकर्षणं शान्तवातावरणं च अनुभवितुं जिउमा पेंटिंग् पर्वतम्, लुओशी पर्वतम् इत्यादीनां मनोरमस्थानानां भ्रमणं कुर्वन्तु

तृतीयदिनम् : याङ्गशुओ-नगरस्य युलोङ्ग-नद्याः राफ्टिंग्-क्रीडा, वेस्ट्-स्ट्रीट्-नगरस्य रात्रौ भ्रमणं च