समाचारं

हुनान् शाओयाङ्ग पर्यटन उद्योगविकासप्रवर्धनसङ्घस्य "सोने" १.९ अरब युआन् अधिकं प्राप्तम्।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अन्तर्राष्ट्रीयव्यापारदैनिकस्य संवाददाता वु पेङ्गचेङ्ग/लियू हैयाङ्ग) ११ सितम्बर् दिनाङ्कस्य अपराह्णे हुनान् प्रान्ते शाओयाङ्गपर्यटनउद्योगविकासप्रवर्धनसम्मेलनं चेङ्गबुनगरे आयोजितम्। सभायां अनुरोधः कृतः यत् वयं अखण्डतायाः, नवीनतायाः, एकीकृतविकासस्य च पालनम् कुर्मः, देशे विदेशे च सुप्रसिद्धं पर्वतपर्यटनस्थलं निर्मातुं प्रयत्नशीलाः भवामः, शाओयाङ्गस्य हरितजलं, पर्वतं च सुवर्णरजतपर्वतेषु उत्तमं परिवर्तनं कुर्मः। सम्मेलने कुलनिवेशः १.९४ अरब युआन् इति १६ सांस्कृतिकपर्यटनपरियोजनानां हस्ताक्षरं कृतम्, तथा च वुगाङ्गनगरं चतुर्थस्य शाओयाङ्गपर्यटनविकाससम्मेलनस्य मेजबानस्थलं भवितुम् निर्धारितम् आसीत्

▲शाओयांग पर्यटन उद्योग विकास संवर्धन सम्मेलन का दृश्य। वू पेङ्गचेङ्ग इत्यस्य चित्रम्

अन्तिमेषु वर्षेषु शाओयाङ्ग-नगरेण "एकस्मिन् स्थाने सम्मेलनानां आतिथ्यं कृत्वा सम्पूर्णं नगरं सम्बद्धं करणीयम्" इति अवधारणायाः पालनम् अस्ति, परियोजनानि ग्रहीतुं, आधाराणि सुदृढां कर्तुं, उद्योगानां विकासाय, सेवासु सुधारं कर्तुं, विपण्यविस्तारं कर्तुं, तथा च नगरस्य पर्यटन-उद्योगस्य सकारात्मकं परिणामं प्राप्तुं। शाओयाङ्गनगरपालिकासमितेः सचिवः यान हुआ इत्यनेन सभायां बोधितं यत् अस्माभिः नवीनतायां एकीकृतविकासे च दृढाः भवेयुः, देशे विदेशे च सुप्रसिद्धं पर्वतपर्यटनस्थलं निर्मातुं प्रयत्नः करणीयः, शाओयाङ्गस्य हरितजलं पर्वतं च पर्वतरूपेण उत्तमं परिवर्तनं कर्तव्यम् सुवर्णरजतयोः ।

▲यान हुआ इत्यत्र देशे विदेशे च प्रसिद्धस्य पर्वतपर्यटनस्थलस्य निर्माणस्य आवश्यकता वर्तते। वू पेङ्गचेङ्ग इत्यस्य चित्रम्