समाचारं

चीनदेशेन कति शस्त्राणि सीलबद्धानि सन्ति ? वस्तुतः कोऽपि न जानाति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शस्त्राणि निरन्तरं निर्मीयन्ते, संगृहीतं च भवन्ति, तथा च सर्वदा बहवः शस्त्राणि सन्ति येषां उपयोगः कदापि न भविष्यति, ते सर्वदा भण्डारणस्थाने सन्ति, अन्ते च वर्षेषु कुलम् कति शस्त्राणि मुद्रितानि सन्ति। सम्भवतः वास्तविकसङ्ख्याः कोऽपि न जानाति, परन्तु बहवः नेटिजनाः अवदन् यत् रूक्षानुमानस्य आधारेण दशलाखसैनिकानाम् बन्दुकैः गोलाबारूदैः च सशस्त्रं कर्तुं पर्याप्तात् अधिकं भविष्यति इति।

किं सामान्यतया मुद्रितानि शस्त्राणि सर्वाणि अप्रचलितानि पुरातनानि च शस्त्राणि न सन्ति । यथा, रूसी-युक्रेन-युद्धक्षेत्रे पारम्परिकशस्त्राणि प्रयुक्तानि आसन्, पश्चिमैः चिरकालात् उपहासः कृतः परन्तु एतानि शस्त्राणि दशकैः अनन्तरं अपि उपयोक्तुं शक्यन्ते शस्त्राणां उपयोगः कर्तुं शक्यते, यत् जनान् आघातयितुं पर्याप्तम् ।

युक्रेनदेशात् बहवः सीलबद्धाः शस्त्राणि अपि उत्खनितानि सन्ति, तेषु सर्वेषु सूचीपत्रस्य तिथिः चिह्निता अस्ति, पूर्वतमानि अपि बन्दूकानि, गोलिकानि च समाविष्टानि सन्ति ।