समाचारं

चीनदेशः अन्यत् युद्धं जित्वा अद्यापि अमेरिकादेशः चिन्तयितुं न शक्नोति यत् इतिहासे केवलं चीनदेशः एव किमर्थं विजयं प्राप्तुं शक्नोति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशः युद्धे विजयं प्राप्तवान्, परन्तु अमेरिका अद्यापि न चिन्तयितुं शक्नोति यत् इतिहासे केवलं चीनदेशः एव किमर्थं विजयं प्राप्तुं शक्नोति? अत्र उल्लिखितं युद्धं वस्तुतः चीन-वियतनाम-देशयोः आत्मरक्षाप्रतिक्रमणम् अस्ति ।

चीन-वियतनाम-देशस्य आत्मरक्षा-प्रतिक्रमणं चीनस्य सैन्य-इतिहासस्य महत्त्वपूर्णः संघर्षः आसीत्, तस्य विजयकारकाणां कारणं च अनेकेषु मूलपक्षेषु वक्तुं शक्यते

भौगोलिकलाभानां लाभं गृहीत्वा

चीन-वियतनाम-देशस्य आत्मरक्षा-प्रति-आक्रमणे चीनस्य भौगोलिक-लाभः मुख्यतया तस्य विशाल-भूमि-क्षेत्रे, जटिल-भूभाग-वातावरणे च प्रतिबिम्बितः अस्ति चीन-वियतनाम-देशयोः सीमाक्षेत्रे अयं युद्धः अभवत्, अस्मिन् क्षेत्रे पर्वताः, जङ्गलानि, नद्यः च परस्परं सम्बद्धाः सन्ति, येन चीनीयसेनायाः युद्धाय अनुकूलाः परिस्थितयः प्राप्यन्ते

चीनस्य सैन्यं प्रभावी सामरिकनियोजनाय, आच्छादनाय च भूभागस्य जटिलतायाः लाभं ग्रहीतुं समर्थम् अस्ति । वियतनामस्य सीमाक्षेत्रेषु तुलने चीनीयसेनायाः भूभागस्य स्थितिः अधिका अनुकूला अस्ति, यथा विशालाः पर्वतीयक्षेत्राणि, समृद्धाः प्राकृतिकाः संसाधनाः च एतेषां भौगोलिकलाभानां कारणात् चीनदेशः युद्धकाले स्वस्य रणनीतिं लचीलतया समायोजयितुं शक्नोति स्म, वियतनामसेनायाः मुख्याक्रमणं प्रभावीरूपेण परिहरितुं च शक्नोति स्म