समाचारं

चर्म-उद्योगः "हरित-सामग्री" वर्धयति, "सुवर्ण-सामग्री" च सुधारयति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-चर्म-प्रदर्शने बहूनां उच्चगुणवत्तायुक्तानां उत्पादानाम् अनावरणं कृतम्

चर्म-उद्योगः "हरित-सामग्री" वर्धयति, "सुवर्ण-सामग्री" च सुधारयति ।

अन्तर्राष्ट्रीयचर्म-उद्योगस्य विकासाय "बैरोमीटर्" इति रूपेण २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-चर्म-प्रदर्शनस्य (acle) त्रयः दिवसाः अद्यैव शाङ्घाई-नगरे आयोजिता प्रदर्शककम्पनयः नवीनतां विकासं च कुर्वन्ति, तथा च नूतनसाधनानाम्, नवीनप्रौद्योगिकीनां, नवीनप्रक्रियाणां, नूतनानां डिजाइनानाञ्च माध्यमेन ते प्रदर्शन्यां फैशनयुक्तानि, पर्यावरणसौहृदं, कार्यात्मकानि च उच्चगुणवत्तायुक्तानि चर्मउत्पादानाम् बहूनां संख्यां प्रदर्शयन्ति प्रदर्शनीक्षेत्रे चर्म, चर्मरसायनानि, कृत्रिमचर्म, कृत्रिमचर्मरसायनानि, जूतासामग्री, चर्मयन्त्राणि, जूतानिर्माणयन्त्राणि च इत्यादीनि विविधानि प्रदर्शनीनि सन्ति, येषु चर्मउद्योगशृङ्खलायाः अनेकाः कडिः आच्छादिताः सन्ति यद्यपि एताः प्रदर्शनयः भिन्नाः सन्ति तथापि तेषां द्वौ समानौ लक्षणौ स्तः - हरितः स्मार्टः च ।

हरितस्य पर्यावरणसंरक्षणस्य च दृष्ट्या चर्मरोगस्य क्षेत्रे क्षिंग्ये, मेइहुआ, बाओएन् दहुआन्जिउ इत्यादयः पारिस्थितिकचर्मकम्पनयः हरितवर्णीयैः, पर्यावरणसौहृदैः, उच्चप्रदर्शनयुक्तैः चर्मउत्पादैः प्रवृत्तेः नेतृत्वं कुर्वन्ति, प्रदर्शन्यां च उज्ज्वलतारकाः भवन्ति निरन्तरप्रौद्योगिकीनवाचारस्य उत्पादस्य अनुकूलनस्य च माध्यमेन एताः कम्पनयः न केवलं स्वस्य उत्पादानाम् विपण्यप्रतिस्पर्धायां सुधारं कृतवन्तः, अपितु सम्पूर्णस्य उद्योगस्य स्थायिविकासाय एकं मानदण्डं अपि निर्धारितवन्तः।

संवाददाता अवलोकितवान् यत् प्रदर्शन्यां ज़िन्ग्ये लेदर इत्यनेन स्वस्य प्रमुख-उत्पादैः आश्चर्यजनकं रूपं कृतम् भवेत् तत् क्लासिक-नप्पा-श्रृङ्खला वा क्रोम-रहितं पर्यावरण-अनुकूल-श्रृङ्खला वा, तेषां अद्वितीय-आकर्षणेन बहु ध्यानं आकर्षितम् तस्मिन् एव काले चर्मरसायन-उद्योगे स्थापिताः कम्पनयः यथा stahl, dawei, desel इत्यादयः दूरं पृष्ठतः न सन्ति, तथा च चर्म-उत्पादानाम् गुणवत्ता-सुधाराय, पर्यावरण-अनुकूल-उत्पादनाय च दृढं समर्थनं दत्त्वा स्वस्य पर्यावरण-अनुकूल-कुशल-रासायनिक-सामग्रीणां प्रदर्शनं कृतवन्तः . जिन्जियाङ्ग गङ्गी, हाङ्गझौ कैयुए इत्यादिभिः जूतासामग्रीकम्पनीभिः नवीनजैवअपघटनीयसामग्रीणां प्रदर्शनं कृतम् । लुरिजुण्डा इत्यस्य जल-आधारित-उभृत-गो-विभाजित-जूतस्य उपरितन-चर्मः तथा च सिन्जी मेइहुआ इत्यस्य क्रोम-रहितः चर्मकारः पारिस्थितिक-मेष-ऊन-चर्म इत्यादीनि नवीन-उत्पादाः सर्वे नवीन-प्रौद्योगिकीनां नवीन-प्रक्रियाणां च उत्तमं अनुप्रयोगं मूर्तरूपं ददति

प्रदर्शन्यां चर्मकम्पनयः महतीं जीवनशक्तिं दर्शितवन्तः, प्रसिद्धाः चर्मकम्पनयः स्वस्य नवीनतमसाधनेन सह प्रादुर्भूताः ।

desel new materials इत्यनेन चीन-अन्तर्राष्ट्रीय-चर्म-प्रदर्शने द्वि-सामग्री-एकं "हृदय"-सेवा-सङ्कुलम् आनयत्, यत् चर्मस्य मृदुतायाः, अनुभूतेः, वर्ण-प्रभावस्य, व्यक्तिगत-आवश्यकतानां च व्यापक-समाधानं प्रदाति स्म lingjue leather उच्चस्तरीयमेषचर्मणि केन्द्रीकृत्य स्वस्य उत्तमगुणवत्तां फैशनयुक्तं डिजाइनं च प्रदर्शयति।

दवेई, ब्रदर इत्यादीनां चर्मरसायनकम्पनीनां, एम्मा, यिडा इत्यादीनां यन्त्रविशालकायानां च उच्चगुणवत्तायुक्तानां रासायनिकसामग्रीणां, उच्चदक्षतायाः बुद्धिमान् उपकरणानां, समाधानस्य च नवीनतमं शोधं विकासं च प्रदर्शितम् एतेषां उपकरणानां समाधानानाञ्च प्रवर्तनेन न केवलं उत्पादनदक्षतायां सुधारः भवति, उत्पादनव्ययस्य न्यूनता च भवति, अपितु उद्योगस्य हरितविकासाय दृढं गारण्टी अपि प्राप्यते तस्मिन् एव काले लोङ्गी, लिआङ्गङ्ग इत्यादीनां चर्मयन्त्रक्षेत्रस्य प्रमुखकम्पनयः अपि उच्चगुणवत्तायुक्तदिशि उद्योगस्य विकासाय सहायतार्थं कुशलं बुद्धिमान् चर्मप्रक्रियाकरणसाधनम् आनयन्ति

ज्ञातव्यं यत् बहवः कम्पनयः आन्तरिकविपण्यं प्रति ध्यानं दत्त्वा विदेशविपण्येषु दृष्टिः स्थापिताः सन्ति । वाहनस्य आन्तरिकचर्मं उदाहरणरूपेण गृहीत्वा, यथा चीनस्य स्वतन्त्रब्राण्ड्कारकम्पनीनां माङ्गं निरन्तरं वर्धते, तथैव निगमस्य उत्पादानाम् अद्यतनीकरणं निरन्तरं त्वरितम् अस्ति, चीनीयकारकम्पनीभ्यः अधिकाधिकाः आदेशाः प्राप्यन्ते बैड लेदर (चाइना) कम्पनी लिमिटेड् इत्यस्य प्रभारी व्यक्तिः पत्रकारैः उक्तवान् यत्, "मूलतः वयं मुख्यतया आयातेषु विदेशेषु निगममुख्यालयस्य समर्थने च अवलम्बन्ते स्म, परन्तु अधुना वयं प्रौद्योगिकी निर्यातयामः। अधुना यदा घरेलुवाहननिर्यातः वर्धमानः अस्ति, अपि च विदेशेषु कारखानानि निर्मीयन्ते, अस्माकं आवश्यकता अस्ति आपूर्तिकर्ताः समर्थनसेवाः प्रदास्यन्ति, अतः द्रुतगतिना ‘वैश्विकं गमनम्’ प्राप्तुं शक्यते।”

वस्तुतः, वाहनस्य आन्तरिकस्य तथा असबाबित-फर्निचर-बाजारस्य उदयेन ब्राण्ड्-चर्म-कम्पनीनां नवीनतायाः उत्साहः उत्तेजितः अस्ति

इयं प्रदर्शनी न केवलं नूतन-उत्पाद-प्रदर्शनस्य मञ्चः, अपितु नूतन-प्रौद्योगिकी-आदान-प्रदानस्य, प्रवृत्ति-विमर्शस्य च भव्य-कार्यक्रमः अपि अस्ति । अन्तर्राष्ट्रीय-चर्म-उद्योग-विकास-शिखरसम्मेलन-मञ्चः, चीन-अमेरिका-चर्म-उद्योग-विनिमय-सम्मेलनम्, नूतन-उत्पादानाम्, प्रौद्योगिकीनां च विषये चत्वारि विशेषाणि प्रेस-सम्मेलनानि च क्रमेण मञ्चिताः, येषु देशीय-विदेशीय-विशेषज्ञाः, विद्वांसः, उद्यमिनः च चर्चां कर्तुं आमन्त्रिताः आसन् उद्योगविकासस्य वर्तमानं भविष्यं च।

अस्याः प्रदर्शन्याः कुलक्षेत्रं ९२,००० वर्गमीटर् अस्ति, यस्मिन् घरेलुप्रदर्शनक्षेत्रं ६९,००० वर्गमीटर् अस्ति, यत् वर्षे वर्षे ७.३% वृद्धिः अस्ति त्रिदिवसीयप्रदर्शने चीन, अमेरिका, ब्राजील्, फ्रान्स इत्यादिभ्यः प्रायः ३० देशेभ्यः क्षेत्रेभ्यः च १,२०० तः अधिकाः कम्पनयः अस्मिन् प्रदर्शने भागं गृहीतवन्तः अष्टसु प्रदर्शनीक्षेत्रेषु चर्मक्षेत्रे प्रायः सर्वाणि श्रेणीनि उत्पादानि आच्छादितानि आसन्

पाठ |. संवाददाता शि जिओफेई

#चर्म#
प्रतिवेदन/प्रतिक्रिया