समाचारं

2024 सेवाव्यापारमेला |

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सेवाव्यापारमेला बीजिंगनगरे सितम्बरमासस्य १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं भविष्यति इति मीडियाजनानाम् आधारशिबिररूपेण अस्मिन् वर्षे समाचारकेन्द्रं मुख्यविषयैः परिपूर्णम् इति वक्तुं शक्यते। समाचारकेन्द्रं राष्ट्रियसम्मेलनकेन्द्रस्य प्रथमतलस्य ४ए प्रदर्शनीभवने, द्वितीयतलस्य उत्तरप्रदर्शनभवने, बी१तलस्य उत्तरप्रस्तावनाभवने च स्थितम् अस्ति अस्य क्षेत्रफलं प्रायः ३६१० वर्गमीटर् अस्ति अत्र व्यावसायिकसाधनैः सुविधाभिः च सुसज्जितम् अस्ति, रेडियो-दूरदर्शनम्, वार्ता-विज्ञप्तिः, सम्मेलन-सूचना, भोजनं, चाय-विरामः च प्राप्यते ।

अस्मिन् वर्षे "पत्रकारानाम् गृहे" बहु "नवीन-युक्तयः" योजिताः एकीकृत-माध्यम-प्रकाश-कार्यस्थानः कैमरे संवाददातृणां कृते व्यक्तिगत-प्रकाश-सेवाः प्रदाति, एआइ-फोटो-कैमरा अविस्मरणीय-स्मृतयः त्यजति, तथा च १६-चैनल-युगपत्-व्याख्या-द्वय-प्रणाल्याः एकं बहु-साक्षात्कारं करोति language switching... अधिकसुलभः आरामदायकः च मीडिया स्टूडियो २०२४ तमे वर्षे सेवाव्यापारमेले मीडियाकर्मचारिभ्यः विचारणीयसेवानां पूर्णश्रेणीं प्रदास्यति।

आंशिकपुनर्प्रयोगपद्धत्या ५ दिवसेषु प्रदर्शनीभवनस्य नवीनीकरणं सम्पन्नम्

अस्मिन् वर्षे ciftis समाचारकेन्द्रं अधिकं अनुकूलितं कृतम् अस्ति, यत्र परिदृश्यनिर्माणे, उपकरणेषु, सुविधासु च, अभिनवप्रयोगेषु च बहवः नवीनाः मुख्यविषयाः सन्ति सितम्बरमासे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं, चीनसेवाव्यापारसम्मेलनं च क्रमशः राष्ट्रियसम्मेलनकेन्द्रे आयोजितम् संक्रमणकार्यं केवलं ५ दिवसेषु सम्पन्नं कर्तुं शक्यते इति सुनिश्चित्य चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य चीनसेवाव्यापारमेला च प्रमुखयोः कार्यक्रमयोः वार्ताकेन्द्रस्य निर्माणे समग्ररूपेण विचारः कृतः, तथा च... प्रदर्शनीभवनस्य नवीनीकरणं, परिदृश्यपरिवर्तनं, पर्यावरणविन्यासः च शीघ्रं सम्पन्नं कर्तुं आंशिकपुनःप्रयोगः स्वीकृतः यत् अस्माभिः एतत् सुनिश्चितं भवति यत् वयं ciftis समाचारकेन्द्रस्य निर्माणं गुणवत्तायाः परिमाणेन च सम्पन्नवन्तः, तथा च प्रभावीरूपेण व्ययस्य नियन्त्रणं कुर्मः।

समाचारकेन्द्रं ciftis इत्यस्य प्रतिष्ठितं नीलं पीतं च स्वस्य परिदृश्यनिर्माणे मुख्यवर्णरूपेण स्वीकुर्वति, सरलं तथापि भव्यं अन्तर्राष्ट्रीयशैलीं प्रदर्शयति गतिशीलः मुख्यदृश्यनिर्माणः अस्मिन् वर्षे ciftis इत्यस्य राष्ट्रियसम्मेलनकेन्द्रस्य शौगाङ्ग उद्यानस्य च "द्वयस्थलानां" विशेषतां प्रकाशयति प्रथमतलस्य मुख्यं परिदृश्यं विश्वं सम्बद्धं कृत्वा सेवाव्यापारस्य रचनात्मकसंकल्पनायाम् आधारितम् अस्ति यत् अस्मिन् ciftis इत्यस्य "वैश्विकसेवानां परस्परं लाभप्रदसाझेदारी" इति विषयं प्रदर्शयितुं ciftis इत्यस्य शुभंकरं "fuyan" इत्यादीनि तत्त्वानि समाविष्टानि सन्ति । .

कार्यालयस्य वातावरणस्य अनुकूलनार्थं अनुकूलितं रचनात्मकं पोस्टरम्

यदा भवन्तः मीडिया-भोजनागारं प्रविशन्ति तदा प्रथमं भवन्तः प्रथमवारं प्रेस-केन्द्रे दृश्यमानं विशेषं पोस्टरं पश्यन्ति । २०२४ तमे वर्षे सेवाव्यापारमेले "मम निधिगृहनगरम्" इति विषयेण समाचारकेन्द्रेण देशे सर्वत्र ३४ प्रान्तानां, स्वायत्तक्षेत्राणां, नगरपालिकानां च कृते रचनात्मकपोस्टरं अनुकूलितं कृतम्, यत्र स्थानीयविशेषताः, स्वादिष्टानि, रीतिरिवाजाः, निर्माणसाधनानि च परिदृश्यनिर्माणेषु एकीकृत्य... सेवाव्यापारः जनानां जीवने कथं वर्णं योजयति इति प्रदर्शयन्तु।

मीडिया-भोजनागारस्य अतिरिक्तं प्रेस-केन्द्रे मीडिया-सदस्यानां कृते विशेषतया कॉफी-विराम-सेवाः अपि सज्जीकृताः सन्ति, यत्र पेस्ट्री, फलानि, चायपेयानि च सन्ति प्रेस-केन्द्रस्य प्रवेशद्वारे रोबोट्-नवीन-पिष्ट-कॉफी-यन्त्रम् अपि विशेषतया स्थापितं भवति अनन्य पेयम् । सार्वजनिकपठनस्थानस्य दृष्ट्या समाचारकेन्द्रं विभिन्नवार्ता-एककानां एकीकृत-माध्यम-उत्पादानाम् प्रदर्शनार्थं टैब्लेट्-सङ्गणकैः, बहुमाध्यम-टर्मिनल्-इत्यनेन च सुसज्जितम् अस्ति, तथैव चीन-विदेशीय-सम्वादकानां सुविधायै चीन-सेवा-व्यापार-मेला-आदि-आधिकारिक-पत्रिकाः च सन्ति समये विविधानि सूचनानि प्राप्तुं शक्नुवन्ति।

तदतिरिक्तं न्यूज सेण्टर् इत्यनेन विभिन्नवर्णानां "पंचकार्ड्स्" अपि डिजाइनं कृत्वा निर्मिताः ये आधिकारिकसम्मेलनपत्रिकायाः ​​सह मिलित्वा वितरिताः आसन् पत्रकाराः रङ्गिणं सेवाव्यापारमेला दर्शयितुं "पीपकार्ड्स्" इत्यस्य माध्यमेन छायाचित्रं गृहीतवन्तः। एकत्रितव्याख्याप्रणाली अपि उन्नयनं कृतम् अस्ति सम्मेलनस्य श्रव्यं श्रुत्वा।

व्यक्तिगत-रिपोर्टिंग्-अनुभवः एआइ-प्रौद्योगिक्याः पूर्णः अस्ति

अस्मिन् वर्षे साक्षात्कारक्षेत्रं न केवलं मूलभूतसाक्षात्कारकक्षं स्टूडियो च प्रदाति, अपितु संवाददातृणां व्यक्तिगतसाक्षात्कारस्य आवश्यकतानां पूर्णतया पूर्तये व्यावसायिकसेवानां संख्या अपि योजयति। उदाहरणार्थं, एकपक्षीयं लाइव प्रसारणप्रतिवेदनबिन्दुः एआइ मानव-कम्प्यूटर-अन्तर्क्रिया-प्रणाल्या सह सुसज्जितः भवति, यत् प्रकाश-प्रकाशस्य स्वर-नियन्त्रणं साक्षात्कर्तुं शक्नोति, एकस्मिन् समये, वैकल्पिक-व्यावसायिक-प्रकाश-कार्यक्रमानाम् अनेक-समूहाः आनेतुं पूर्वनिर्धारिताः सन्ति कैमरेण संवाददातृभ्यः व्यक्तिगतः रिपोर्टिंग् अनुभवः।

समाचारकेन्द्रस्य प्रकाशविन्यासस्य प्रमुखः सन मेङ्गः बीजिंगव्यापारदैनिकपत्रिकायाः ​​परिचयं दत्तवान् यत् फ्यूजनमीडियाप्रकाशकार्यस्थानकं ध्वनिनियन्त्रणद्वारा संवाददातृणां कृते प्रभावीपूरणप्रकाशं प्रदातुं शक्नोति यत् एतत् विश्वस्य प्रथमं व्यावसायिकप्रकाशयन्त्रम् अस्ति यत् सुसज्जितम् अस्ति एआइ मानव-कम्प्यूटर-अन्तर्क्रिया-कार्यं विश्वस्य प्रथमः सपाट-पैनल-मृदु-प्रकाशः यः प्रकाशस्य मृदुतां परिवर्तयितुं शक्नोति। "प्रकाशस्य अन्धकारस्य च समायोजनस्य अतिरिक्तं प्रकाशस्य मृदुतां कठोरताम् अपि समायोजयितुं शक्नुवन्ति। कठिनप्रकाशः पुरुषसञ्चारकर्तृणां कृते उपयुक्तः, यदा तु मृदुप्रकाशः महिलासंवाददातृणां कृते अधिकं उपयुक्तः। चक्षुषी धारयन्तः संवाददातृणां कृते प्रकाशप्रभावाः ये न्यूनीकरोति चक्षुषः प्रतिबिम्बस्य उपयोगः कर्तुं शक्यते, येन चक्षुः भवितुं शक्नोति प्रतिबिम्बं ८०% न्यूनीकरोति” इति ।

तदतिरिक्तं वार्ताकेन्द्रे नूतनमित्र-एआइ-कॅमेरा अपि स्वागतं कृतम् । एआईजीसी रचनात्मकप्रक्रियाकरणस्य माध्यमेन विभिन्नशैल्याः प्रकाराः च छायाचित्राः उत्पद्यन्ते, ये समृद्धाः डिजिटल-अन्तरिक्ष-दृश्य-प्रस्तुति-प्रभावाः अनुभवितुं शक्नुवन्ति, यत् तत्क्षणमेव स्मारिकारूपेण मुद्रयितुं वा मित्रैः सह साझां कर्तुं स्कैन् कृत्वा डाउनलोड् कर्तुं शक्यते

समृद्धे कार्यक्षेत्रे १३८ संवाददातास्थानकानि प्राप्यन्ते ।

२०२४ तमे वर्षे सिफ्टिस-समाचार-केन्द्रस्य स्थानिक-विन्यासः व्यापकसेवाक्षेत्रं, मीडिया-सार्वजनिककार्यक्षेत्रं, मीडिया-समर्पितं कार्यक्षेत्रं, प्रेस-विज्ञप्ति-क्षेत्रं, रेडियो-दूरदर्शन-तकनीकी-सेवाक्षेत्रं, साक्षात्कारक्षेत्रं, मीडिया-भोजनं, चाय-विरामक्षेत्रं च इत्यादिषु कार्यक्षेत्रेषु विभक्तम् अस्ति .

विशेषतया, व्यापकसेवाक्षेत्रं व्यापकसेवामेजः, सूचनामेजः, पठनक्षेत्रम् इत्यादिभिः सुसज्जितं भवति यत् पञ्जीकृतपत्रकारानाम् चीनीय-आङ्ग्ल-परामर्शः, आरक्षणं, सूचनावितरणं, वस्तु-ऋणग्रहणं, नष्टं प्राप्तं च, डाक-पत्रं च इत्यादीनां व्यापकसेवानां प्रदानाय भवति सेवाः । मीडिया सार्वजनिककार्यक्षेत्रे १३८ रिपोर्टरस्थानकानि सन्ति, ये प्लग-एण्ड्-प्ले उच्चगति-जाल-अन्तरफलकानि, अन्तर्राष्ट्रीय-मानक-शक्ति-अन्तरफलकानि, तारयुक्तानि वा वायरलेस्-युगपत् व्याख्यान-प्रणालीं च प्रदास्यन्ति, येन बहुभाषाणां लचीलं मुक्तं च चयनं सक्षमं भवति

तदतिरिक्तं मीडिया सार्वजनिककार्यक्षेत्रं विशालेन एलईडी-पर्दे अपि सुसज्जितम् अस्ति, यत् सार्वजनिकसंकेतान्, सम्मेलनसूचनाः, सेवासूचना इत्यादीन् वास्तविकसमये प्रसारयितुं शक्नोति मीडिया-विशिष्ट-कार्यक्षेत्रे मीडिया-विशिष्ट-कार्यकक्षाः सन्ति, येषु सर्वेषु विद्युत्-आपूर्तिः, ब्रॉडबैण्ड-जालम्, सार्वजनिक-संकेताः, केबल-टीवी-संकेताः, बहु-कार्यात्मकाः सर्व-एक-यन्त्राणि, सङ्गणकाः, टीवी-इत्येतत्, मुद्रकाः इत्यादिभिः कार्यालयैः च सुसज्जिताः सन्ति मीडियाकार्यालयस्य, प्रतिवेदनस्य च आवश्यकतानां पूर्तये उपकरणानि सुविधाश्च। पत्रकारसम्मेलनक्षेत्रं पत्रकारसम्मेलनभवनेन, वीआईपी-कक्षेण च सुसज्जितम् अस्ति, यत्र श्रव्य-वीडियो, प्रकाश-आदिभिः व्यावसायिक-उपकरणैः सुसज्जितम् अस्ति, येन ८० जनानां कृते पत्रकारसम्मेलनस्य आयोजनं कर्तुं शक्यते रेडियो-दूरदर्शन-तकनीकी-सेवा-क्षेत्रे सार्वजनिक-संकेत-संग्रह-कक्षः, एमसीआर-मास्टर-नियन्त्रण-कक्षः, परिचालन-प्रबन्धन-केन्द्रः, संजाल-सङ्गणक-कक्षः, शक्ति-सङ्गणक-कक्षः इत्यादयः सन्ति, येन सार्वजनिक-संकेत-जाल-पुश-आदि-सेवाः प्रदातुं शक्यन्ते

बीजिंग बिजनेस डेली संवाददाता लिन् युवेई

झांग जिओयान/फोटो

प्रतिवेदन/प्रतिक्रिया